Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet / (1.2) Par.?
pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
dyumatsenasya saṃvādaṃ rājñā satyavatā saha // (2.3) Par.?
avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam / (3.1) Par.?
vadhāya nīyamāneṣu pitur evānuśāsanāt // (3.2) Par.?
adharmatāṃ yāti dharmo yātyadharmaśca dharmatām / (4.1) Par.?
vadho nāma bhaved dharmo naitad bhavitum arhati // (4.2) Par.?
dyumatsena uvāca / (5.1) Par.?
atha ced avadho dharmo dharmaḥ ko jātucid bhavet / (5.2) Par.?
dasyavaścenna hanyeran satyavan saṃkaro bhavet // (5.3) Par.?
mamedam iti nāsyaitat pravarteta kalau yuge / (6.1) Par.?
lokayātrā na caiva syād atha ced vettha śaṃsa naḥ // (6.2) Par.?
satyavān uvāca / (7.1) Par.?
sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ / (7.2) Par.?
dharmapāśanibaddhānām alpo vyapacariṣyati // (7.3) Par.?
yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ / (8.1) Par.?
ayaṃ me na śṛṇotīti tasmin rājā pradhārayet // (8.2) Par.?
tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ / (9.1) Par.?
asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi // (9.2) Par.?
dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ / (10.1) Par.?
bhāryā mātā pitā putro hanyate puruṣe hate / (10.2) Par.?
pareṇāpakṛte rājā tasmāt samyak pradhārayet // (10.3) Par.?
asādhuścaiva puruṣo labhate śīlam ekadā / (11.1) Par.?
sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā // (11.2) Par.?
na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ / (12.1) Par.?
api khalvavadhenaiva prāyaścittaṃ vidhīyate // (12.2) Par.?
udvejanena bandhena virūpakaraṇena ca / (13.1) Par.?
vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā // (13.2) Par.?
yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ / (14.1) Par.?
kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ // (14.2) Par.?
tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam / (15.1) Par.?
bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam // (15.2) Par.?
garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ / (16.1) Par.?
tathā visargam arhanti na yathā prathame tathā // (16.2) Par.?
dyumatsena uvāca / (17.1) Par.?
yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ / (17.2) Par.?
sa tāvat procyate dharmo yāvanna pratilaṅghyate // (17.3) Par.?
ahanyamāneṣu punaḥ sarvam eva parābhavet / (18.1) Par.?
pūrve pūrvatare caiva suśāsyā abhavañ janāḥ // (18.2) Par.?
mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ / (19.1) Par.?
purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram // (19.2) Par.?
āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate / (20.1) Par.?
vadhenāpi na śakyante niyantum apare janāḥ // (20.2) Par.?
naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ / (21.1) Par.?
na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana // (21.2) Par.?
padmaṃ śmaśānād ādatte piśācāccāpi daivatam / (22.1) Par.?
teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu // (22.2) Par.?
satyavān uvāca / (23.1) Par.?
tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā / (23.2) Par.?
kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru // (23.3) Par.?
dyumatsena uvāca / (24.1) Par.?
rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ / (24.2) Par.?
apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca // (24.3) Par.?
vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn / (25.1) Par.?
sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ // (25.2) Par.?
śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate / (26.1) Par.?
sadaiva hi guror vṛttam anuvartanti mānavāḥ // (26.2) Par.?
ātmānam asamādhāya samādhitsati yaḥ parān / (27.1) Par.?
viṣayeṣvindriyavaśaṃ mānavāḥ prahasanti tam // (27.2) Par.?
yo rājño dambhamohena kiṃcit kuryād asāṃpratam / (28.1) Par.?
sarvopāyair niyamyaḥ sa tathā pāpānnivartate // (28.2) Par.?
ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā / (29.1) Par.?
daṇḍayecca mahādaṇḍair api bandhūn anantarān // (29.2) Par.?
yatra vai pāpakṛt kleśyo na mahad duḥkham archati / (30.1) Par.?
vardhante tatra pāpāni dharmo hrasati ca dhruvam / (30.2) Par.?
iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt // (30.3) Par.?
iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ / (31.1) Par.?
āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca // (31.2) Par.?
etat prathamakalpena rājā kṛtayuge 'bhajat / (32.1) Par.?
pādonenāpi dharmeṇa gacchet tretāyuge tathā / (32.2) Par.?
dvāpare tu dvipādena pādena tvapare yuge // (32.3) Par.?
tathā kaliyuge prāpte rājñāṃ duścaritena ha / (33.1) Par.?
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī // (33.2) Par.?
atha prathamakalpena satyavan saṃkaro bhavet / (34.1) Par.?
āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet // (34.2) Par.?
satyāya hi yathā neha jahyād dharmaphalaṃ mahat / (35.1) Par.?
bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt // (35.2) Par.?
Duration=0.21056795120239 secs.