Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kāni dānāni loke 'smin dātukāmo mahīpatiḥ / (1.2) Par.?
guṇādhikebhyo viprebhyo dadyād bharatasattama // (1.3) Par.?
kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta / (2.1) Par.?
śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat // (2.2) Par.?
dattaṃ kiṃ phalavad rājann iha loke paratra ca / (3.1) Par.?
bhavataḥ śrotum icchāmi tanme vistarato vada // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ / (4.2) Par.?
yad uktavān asau tanme gadataḥ śṛṇu bhārata // (4.3) Par.?
nārada uvāca / (5.1) Par.?
annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā / (5.2) Par.?
lokatantraṃ hi yajñāśca sarvam anne pratiṣṭhitam // (5.3) Par.?
annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati / (6.1) Par.?
tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ // (6.2) Par.?
annam ūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ / (7.1) Par.?
annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho // (7.2) Par.?
annād gṛhasthā loke 'smin bhikṣavastata eva ca / (8.1) Par.?
annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ // (8.2) Par.?
kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane / (9.1) Par.?
dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā // (9.2) Par.?
brāhmaṇāyābhirūpāya yo dadyād annam arthine / (10.1) Par.?
nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ // (10.2) Par.?
śrāntam adhvani vartantaṃ vṛddham arham upasthitam / (11.1) Par.?
arcayed bhūtim anvicchan gṛhastho gṛham āgatam // (11.2) Par.?
krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ / (12.1) Par.?
annadaḥ prāpnute rājan divi ceha ca yat sukham // (12.2) Par.?
nāvamanyed abhigataṃ na praṇudyāt kathaṃcana / (13.1) Par.?
api śvapāke śuni vā na dānaṃ vipraṇaśyati // (13.2) Par.?
yo dadyād aparikliṣṭam annam adhvani vartate / (14.1) Par.?
śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt // (14.2) Par.?
pitṝn devān ṛṣīn viprān atithīṃśca janādhipa / (15.1) Par.?
yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat // (15.2) Par.?
kṛtvāpi pāpakaṃ karma yo dadyād annam arthine / (16.1) Par.?
brāhmaṇāya viśeṣeṇa na sa pāpena yujyate // (16.2) Par.?
brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam / (17.1) Par.?
annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate // (17.2) Par.?
na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā / (18.1) Par.?
bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ // (18.2) Par.?
annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ / (19.1) Par.?
bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ // (19.2) Par.?
āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ / (20.1) Par.?
asmākam api putro vā pautro vānnaṃ pradāsyati // (20.2) Par.?
brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate / (21.1) Par.?
akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt // (21.2) Par.?
brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk / (22.1) Par.?
viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā // (22.2) Par.?
satkṛtāśca nivartante tad atīva pravardhate / (23.1) Par.?
mahābhoge kule janma pretya prāpnoti bhārata // (23.2) Par.?
dattvā tvannaṃ naro loke tathā sthānam anuttamam / (24.1) Par.?
mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ // (24.2) Par.?
annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam / (25.1) Par.?
annadaḥ paśumān putrī dhanavān bhogavān api // (25.2) Par.?
prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa / (26.1) Par.?
annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ // (26.2) Par.?
annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi / (27.1) Par.?
pradātā sukham āpnoti devaiścāpyabhipūjyate // (27.2) Par.?
brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat / (28.1) Par.?
upyate tatra yad bījaṃ taddhi puṇyaphalaṃ mahat // (28.2) Par.?
pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta / (29.1) Par.?
sarvāṇyanyāni dānāni parokṣaphalavantyuta // (29.2) Par.?
annāddhi prasavaṃ viddhi ratim annāddhi bhārata / (30.1) Par.?
dharmārthāvannato viddhi roganāśaṃ tathānnataḥ // (30.2) Par.?
annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ / (31.1) Par.?
annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam // (31.2) Par.?
annapraṇāśe bhidyante śarīre pañca dhātavaḥ / (32.1) Par.?
balaṃ balavato 'pīha praṇaśyatyannahānitaḥ // (32.2) Par.?
āvāhāśca vivāhāśca yajñāścānnam ṛte tathā / (33.1) Par.?
na vartante naraśreṣṭha brahma cātra pralīyate // (33.2) Par.?
annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam / (34.1) Par.?
triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ // (34.2) Par.?
annadasya manuṣyasya balam ojo yaśaḥ sukham / (35.1) Par.?
kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva // (35.2) Par.?
megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ / (36.1) Par.?
tacca meghagataṃ vāri śakro varṣati bhārata // (36.2) Par.?
ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ / (37.1) Par.?
vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ // (37.2) Par.?
tad yadā meghato vāri patitaṃ bhavati kṣitau / (38.1) Par.?
tadā vasumatī devī snigdhā bhavati bhārata // (38.2) Par.?
tataḥ sasyāni rohanti yena vartayate jagat / (39.1) Par.?
māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ // (39.2) Par.?
sambhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate / (40.1) Par.?
agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha // (40.2) Par.?
evam annaṃ ca sūryaśca pavanaḥ śukram eva ca / (41.1) Par.?
eka eva smṛto rāśir yato bhūtāni jajñire // (41.2) Par.?
prāṇān dadāti bhūtānāṃ tejaśca bharatarṣabha / (42.1) Par.?
gṛham abhyāgatāyāśu yo dadyād annam arthine // (42.2) Par.?
bhīṣma uvāca / (43.1) Par.?
nāradenaivam ukto 'ham adām annaṃ sadā nṛpa / (43.2) Par.?
anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ // (43.3) Par.?
dattvānnaṃ vidhivad rājan viprebhyastvam api prabho / (44.1) Par.?
yathāvad anurūpebhyastataḥ svargam avāpsyasi // (44.2) Par.?
annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa / (45.1) Par.?
bhavanāni prakāśante divi teṣāṃ mahātmanām / (45.2) Par.?
nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca // (45.3) Par.?
candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca / (46.1) Par.?
taruṇādityavarṇāni sthāvarāṇi carāṇi ca // (46.2) Par.?
anekaśatabhaumāni sāntarjalavanāni ca / (47.1) Par.?
vaiḍūryārkaprakāśāni raupyarukmamayāni ca // (47.2) Par.?
sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ / (48.1) Par.?
vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ // (48.2) Par.?
ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ / (49.1) Par.?
bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca // (49.2) Par.?
kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ / (50.1) Par.?
prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ / (50.2) Par.?
tān annadāḥ prapadyante tasmād annaprado bhava // (50.3) Par.?
ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām / (51.1) Par.?
tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi // (51.2) Par.?
Duration=0.19948697090149 secs.