Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam / (1.2) Par.?
mohāndhakāratimiraṃ lobhavyālasarīsṛpam // (1.3) Par.?
viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam / (2.1) Par.?
tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam // (2.2) Par.?
brāhmaṇyuvāca / (3.1) Par.?
kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ / (3.2) Par.?
girayaḥ parvatāścaiva kiyatyadhvani tad vanam // (3.3) Par.?
brāhmaṇa uvāca / (4.1) Par.?
na tad asti pṛthagbhāve kiṃcid anyat tataḥ samam / (4.2) Par.?
na tad astyapṛthagbhāve kiṃcid dūrataraṃ tataḥ // (4.3) Par.?
tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram / (5.1) Par.?
nāsti tasmād duḥkhataraṃ nāstyanyat tatsamaṃ sukham // (5.2) Par.?
na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ / (6.1) Par.?
na ca bibhyati keṣāṃcit tebhyo bibhyati kecana // (6.2) Par.?
tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta / (7.1) Par.?
saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam // (7.2) Par.?
pañcavarṇāni divyāni puṣpāṇi ca phalāni ca / (8.1) Par.?
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam // (8.2) Par.?
suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca / (9.1) Par.?
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam // (9.2) Par.?
caturvarṇāni divyāni puṣpāṇi ca phalāni ca / (10.1) Par.?
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam // (10.2) Par.?
śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca / (11.1) Par.?
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam // (11.2) Par.?
surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca / (12.1) Par.?
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam // (12.2) Par.?
bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca / (13.1) Par.?
visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ // (13.2) Par.?
eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi / (14.1) Par.?
tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ // (14.2) Par.?
ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ / (15.1) Par.?
arciteṣu pralīneṣu teṣvanyad rocate vanam // (15.2) Par.?
pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam / (16.1) Par.?
jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram // (16.2) Par.?
ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ / (17.1) Par.?
ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate // (17.2) Par.?
sapta striyastatra vasanti sadyo 'vāṅmukhā bhānumatyo janitryaḥ / (18.1) Par.?
ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca // (18.2) Par.?
tatraiva pratitiṣṭhanti punastatrodayanti ca / (19.1) Par.?
sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha // (19.2) Par.?
yaśo varco bhagaścaiva vijayaḥ siddhitejasī / (20.1) Par.?
evam evānuvartante sapta jyotīṃṣi bhāskaram // (20.2) Par.?
girayaḥ parvatāścaiva santi tatra samāsataḥ / (21.1) Par.?
nadyaśca sarito vāri vahantyo brahmasaṃbhavam // (21.2) Par.?
nadīnāṃ saṃgamastatra vaitānaḥ samupahvare / (22.1) Par.?
svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham // (22.2) Par.?
kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ / (23.1) Par.?
ātmanyātmānam āveśya brahmāṇaṃ samupāsate // (23.2) Par.?
ṛcam apyatra śaṃsanti vidyāraṇyavido janāḥ / (24.1) Par.?
tad araṇyam abhipretya yathādhīram ajāyata // (24.2) Par.?
etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ / (25.1) Par.?
viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam // (25.2) Par.?
Duration=0.092341899871826 secs.