Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā tu putrasya vacaḥ śūrātmajastadā / (1.2) Par.?
vihāya śokaṃ dharmātmā dadau śrāddham anuttamam // (1.3) Par.?
tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ / (2.1) Par.?
dayitasya pitur nityam akarod aurdhvadehikam // (2.2) Par.?
ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ / (3.1) Par.?
vidhivad bhojayāmāsa bhojyaṃ sarvaguṇānvitam // (3.2) Par.?
ācchādya ca mahābāhur dhanatṛṣṇām apānudat / (4.1) Par.?
brāhmaṇānāṃ tadā kṛṣṇastad abhūd romaharṣaṇam // (4.2) Par.?
suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā / (5.1) Par.?
dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan // (5.2) Par.?
vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ / (6.1) Par.?
abhimanyostadā śrāddham akurvan satyakastadā / (6.2) Par.?
atīva duḥkhasaṃtaptā na śamaṃ copalebhire // (6.3) Par.?
tathaiva pāṇḍavā vīrā nagare nāgasāhvaye / (7.1) Par.?
nopagacchanti vai śāntim abhimanyuvinākṛtāḥ // (7.2) Par.?
subahūni ca rājendra divasāni virāṭajā / (8.1) Par.?
nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat / (8.2) Par.?
kukṣistha eva tasyāstu sa garbhaḥ sampralīyata // (8.3) Par.?
ājagāma tato vyāso jñātvā divyena cakṣuṣā / (9.1) Par.?
āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām / (9.2) Par.?
uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam // (9.3) Par.?
janiṣyati mahātejāḥ putrastava yaśasvini / (10.1) Par.?
prabhāvād vāsudevasya mama vyāharaṇād api / (10.2) Par.?
pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm // (10.3) Par.?
dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ / (11.1) Par.?
vyāso vākyam uvācedaṃ harṣayann iva bhārata // (11.2) Par.?
pautrastava mahābāho janiṣyati mahāmanāḥ / (12.1) Par.?
pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha // (12.2) Par.?
tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana / (13.1) Par.?
vicāryam atra na hi te satyam etad bhaviṣyati // (13.2) Par.?
yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana / (14.1) Par.?
puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā // (14.2) Par.?
vibudhānāṃ gato lokān akṣayān ātmanirjitān / (15.1) Par.?
na sa śocyastvayā tāta na cānyaiḥ kurubhistathā // (15.2) Par.?
evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ / (16.1) Par.?
tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā // (16.2) Par.?
pitāpi tava dharmajña garbhe tasminmahāmate / (17.1) Par.?
avardhata yathākālaṃ śuklapakṣe yathā śaśī // (17.2) Par.?
tataḥ saṃcodayāmāsa vyāso dharmātmajaṃ nṛpam / (18.1) Par.?
aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat // (18.2) Par.?
dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ / (19.1) Par.?
vittopanayane tāta cakāra gamane matim // (19.2) Par.?
Duration=0.081552982330322 secs.