Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8818
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ / (1.2) Par.?
pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ / (1.3) Par.?
hastyaśvarathapūrṇena patākādhvajamālinā // (1.4) Par.?
amṛṣyamāṇāste yodhā nṛpateḥ śakuner vadham / (2.1) Par.?
abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ // (2.2) Par.?
tān uvāca sa dharmātmā bībhatsur aparājitaḥ / (3.1) Par.?
yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam // (3.2) Par.?
vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ / (4.1) Par.?
parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ // (4.2) Par.?
tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ / (5.1) Par.?
kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ // (5.2) Par.?
te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt / (6.1) Par.?
nyavartanta mahārāja śaravarṣārditā bhṛśam // (6.2) Par.?
vitudyamānastaiścāpi gāndhāraiḥ pāṇḍavarṣabhaḥ / (7.1) Par.?
ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat // (7.2) Par.?
vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ / (8.1) Par.?
sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat // (8.2) Par.?
taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam / (9.1) Par.?
pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt / (9.2) Par.?
alaṃ yuddhena te vīra na te 'styadya parājayaḥ // (9.3) Par.?
ityuktastad anādṛtya vākyam ajñānamohitaḥ / (10.1) Par.?
sa śakrasamakarmāṇam avākirata sāyakaiḥ // (10.2) Par.?
tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā / (11.1) Par.?
apāharad asaṃbhrānto jayadrathaśiro yathā // (11.2) Par.?
tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te / (12.1) Par.?
icchatā tena na hato rājetyapi ca te viduḥ // (12.2) Par.?
gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ / (13.1) Par.?
babhau tair eva sahitastrastaiḥ kṣudramṛgair iva // (13.2) Par.?
teṣāṃ tu tarasā pārthastatraiva paridhāvatām / (14.1) Par.?
vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ // (14.2) Par.?
ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān / (15.1) Par.?
śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ // (15.2) Par.?
saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam / (16.1) Par.?
hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ // (16.2) Par.?
na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ / (17.1) Par.?
ripavaḥ pātyamānā vai ye saheyur mahāśarān // (17.2) Par.?
tato gāndhārarājasya mantrivṛddhapuraḥsarā / (18.1) Par.?
jananī niryayau bhītā puraskṛtyārghyam uttamam // (18.2) Par.?
sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam / (19.1) Par.?
prasādayāmāsa ca taṃ jiṣṇum akliṣṭakāriṇam // (19.2) Par.?
tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā / (20.1) Par.?
śakuneścāpi tanayaṃ sāntvayann idam abravīt // (20.2) Par.?
na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā / (21.1) Par.?
pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha // (21.2) Par.?
gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca / (22.1) Par.?
tena jīvasi rājaṃstvaṃ nihatāstvanugāstava // (22.2) Par.?
maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī / (23.1) Par.?
āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ // (23.2) Par.?
Duration=0.088346004486084 secs.