Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava / (1.2) Par.?
jīvāmīva hi saṃsparśāt tava rājīvalocana // (1.3) Par.?
mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa / (2.1) Par.?
pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama // (2.2) Par.?
aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me / (3.1) Par.?
yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum // (3.2) Par.?
vyāyāmaścāyam atyarthaṃ kṛtastvām abhiyācatā / (4.1) Par.?
tato glānamanāstāta naṣṭasaṃjña ivābhavam // (4.2) Par.?
tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho / (5.1) Par.?
labdhvā saṃjīvito 'smīti manye kurukulodvaha // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata / (6.2) Par.?
pasparśa sarvagātreṣu sauhārdāt taṃ śanaistadā // (6.3) Par.?
upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ / (7.1) Par.?
bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam // (7.2) Par.?
vidurādayaśca te sarve rurudur duḥkhitā bhṛśam / (8.1) Par.?
atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ // (8.2) Par.?
gāndhārī tveva dharmajñā manasodvahatī bhṛśam / (9.1) Par.?
duḥkhānyavārayad rājanmaivam ityeva cābravīt // (9.2) Par.?
itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ / (10.1) Par.?
netrair āgatavikledaiḥ parivārya sthitābhavan // (10.2) Par.?
athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram / (11.1) Par.?
anujānīhi māṃ rājaṃstāpasye bharatarṣabha // (11.2) Par.?
glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ / (12.1) Par.?
na mām ataḥ paraṃ putra parikleṣṭum ihārhasi // (12.2) Par.?
tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam / (13.1) Par.?
sarveṣām avarodhānām ārtanādo mahān abhūt // (13.2) Par.?
dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam / (14.1) Par.?
upavāsapariśrāntaṃ tvagasthiparivāritam // (14.2) Par.?
dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ / (15.1) Par.?
śokajaṃ bāṣpam utsṛjya punar vacanam abravīt // (15.2) Par.?
na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā / (16.1) Par.?
yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa // (16.2) Par.?
yadi tvaham anugrāhyo bhavato dayito 'pi vā / (17.1) Par.?
kriyatāṃ tāvad āhārastato vetsyāmahe vayam // (17.2) Par.?
tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ / (18.1) Par.?
anujñātastvayā putra bhuñjīyām iti kāmaye // (18.2) Par.?
iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram / (19.1) Par.?
ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt // (19.2) Par.?
Duration=0.087110042572021 secs.