Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasumānuvāca / (1.1) Par.?
pṛcchāmyahaṃ vasumānauṣadaśviryadyasti loko divi mahyaṃ narendra / (1.2) Par.?
yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye // (1.3) Par.?
yayātiruvāca / (2.1) Par.?
yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca / (2.2) Par.?
lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // (2.3) Par.?
vasumānuvāca / (3.1) Par.?
tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu / (3.2) Par.?
krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ // (3.3) Par.?
yayātiruvāca / (4.1) Par.?
na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan / (4.2) Par.?
kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu // (4.3) Par.?
vasumānuvāca / (5.1) Par.?
tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste / (5.2) Par.?
nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu // (5.3) Par.?
śibiruvāca / (6.1) Par.?
pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santi tāta / (6.2) Par.?
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (6.3) Par.?
yayātiruvāca / (7.1) Par.?
na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra / (7.2) Par.?
tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ // (7.3) Par.?
śibiruvāca / (8.1) Par.?
tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste / (8.2) Par.?
na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān // (8.3) Par.?
yayātiruvāca / (9.1) Par.?
yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ / (9.2) Par.?
tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam // (9.3) Par.?
aṣṭaka uvāca / (10.1) Par.?
na cedekaikaśo rājaṃllokānnaḥ pratinandasi / (10.2) Par.?
sarve pradāya tāṃllokān gantāro narakaṃ vayam // (10.3) Par.?
yayātiruvāca / (11.1) Par.?
yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ / (11.2) Par.?
ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // (11.3) Par.?
alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha / (12.1) Par.?
asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam // (12.2) Par.?
aṣṭaka uvāca / (13.1) Par.?
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ / (13.2) Par.?
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva // (13.3) Par.?
yayātiruvāca / (14.1) Par.?
bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ / (14.2) Par.?
āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha // (14.3) Par.?
aṣṭaka uvāca / (15.1) Par.?
ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā / (15.2) Par.?
vayamapyanuyāsyāmo yadā kālo bhaviṣyati // (15.3) Par.?
yayātiruvāca / (16.1) Par.?
sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ / (16.2) Par.?
eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ // (16.3) Par.?
śaunaka uvāca / (17.1) Par.?
te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ / (17.2) Par.?
ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // (17.3) Par.?
aṣṭaka uvāca / (18.1) Par.?
ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā / (18.2) Par.?
kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān // (18.3) Par.?
yayātiruvāca / (19.1) Par.?
adadāddevayānāya yāvadvittamaninditaḥ / (19.2) Par.?
uśīnarasya putro'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ // (19.3) Par.?
dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam / (20.1) Par.?
rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā / (20.2) Par.?
evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena // (20.3) Par.?
śaunaka uvāca / (21.1) Par.?
athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam / (21.2) Par.?
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ / (21.3) Par.?
kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā // (21.4) Par.?
yayātiruvāca / (22.1) Par.?
yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam / (22.2) Par.?
guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ // (22.3) Par.?
sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ / (23.1) Par.?
medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti // (23.2) Par.?
adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām / (24.1) Par.?
gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni // (24.2) Par.?
satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu / (25.1) Par.?
na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // (25.2) Par.?
sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca / (26.1) Par.?
sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // (26.2) Par.?
yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet / (27.1) Par.?
anasūyur dvijāgnyebhyaḥ sa bhajennaḥ salokatām // (27.2) Par.?
śaunaka uvāca / (28.1) Par.?
evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ / (28.2) Par.?
tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm // (28.3) Par.?
evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya / (29.1) Par.?
vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ // (29.2) Par.?
Duration=0.1452112197876 secs.