Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm / (1.2) Par.?
rasakalyāṇinīmetāṃ purākalpavido viduḥ // (1.3) Par.?
māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ / (2.1) Par.?
prātargavyena payasā tilaiḥ snānaṃ samācaret // (2.2) Par.?
snāpayenmadhunā devīṃ tathaivekṣurasena ca / (3.1) Par.?
gandhodakena tu punarlepayetkuṅkumena tu / (3.2) Par.?
dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet // (3.3) Par.?
lalitāyai namo devyāḥ pādau gulphau tato 'rcayet / (4.1) Par.?
jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ // (4.2) Par.?
madālasāyai tu kaṭimamalāyai tathodaram / (5.1) Par.?
stanau madanavāsinyai kumudāyai ca kandarām // (5.2) Par.?
bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite / (6.1) Par.?
bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān // (6.2) Par.?
mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet / (7.1) Par.?
madanāyai lalāṭaṃ tu mohanāyai punarbhruvau // (7.2) Par.?
netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ / (8.1) Par.?
utkaṇṭhinyai namaḥ kaṇṭhamamṛtāyai namaḥ stanau // (8.2) Par.?
rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim / (9.1) Par.?
hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram // (9.2) Par.?
kaṭiṃ suratavāsinyai tathoruṃ campakapriye / (10.1) Par.?
jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ // (10.2) Par.?
dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ / (11.1) Par.?
namo bhavānyai kāminyai kāmadevyai jagatpriye // (11.2) Par.?
ānandāyai sunandāyai subhadrāyai namo namaḥ / (12.1) Par.?
evaṃ sampūjya vidhivaddvijadāmpatyam arcayet / (12.2) Par.?
bhojayitvānnapānena madhureṇa vimatsaraḥ // (12.3) Par.?
jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam / (13.1) Par.?
dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet // (13.2) Par.?
prīyatāmatra kumudā gṛhṇīyāllavaṇavratam / (14.1) Par.?
anena vidhinā devī māsi māsi sadārcayet // (14.2) Par.?
lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ / (15.1) Par.?
tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave // (15.2) Par.?
pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam / (16.1) Par.?
śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā // (16.2) Par.?
ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikam / (17.1) Par.?
dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā // (17.2) Par.?
vratānte karakaṃ pūrṇameteṣāṃ māsi māsi ca / (18.1) Par.?
dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam // (18.2) Par.?
laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ / (19.1) Par.?
ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān // (19.2) Par.?
kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ / (20.1) Par.?
māghādikramaśo dadyādetāni karakopari // (20.2) Par.?
kumudā mādhavī gaurī rambhā bhadrā jayā śivā / (21.1) Par.?
umā ratiḥ satī tadvanmaṅgalā ratilālasā // (21.2) Par.?
kramānmāghādi sarvatra prīyatāmiti kīrtayet / (22.1) Par.?
sarvatra pañcagavyena prāśanaṃ samudāhṛtam / (22.2) Par.?
upavāsī bhavennityamaśakte naktamiṣyate // (22.3) Par.?
punarmāghe tu samprāpte śarkarāṃ karakopari / (23.1) Par.?
kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām // (23.2) Par.?
haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum / (24.1) Par.?
caturbhujāminduyutāṃ sitanetrapaṭāvṛtām // (24.2) Par.?
tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram / (25.1) Par.?
savastrabhājanaṃ dadyādbhavānī prīyatāmiti // (25.2) Par.?
anena vidhinā yastu rasakalyāṇinīvratam / (26.1) Par.?
kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate // (26.2) Par.?
navārbudasahasraṃ tu na duḥkhī jāyate naraḥ / (27.1) Par.?
suvarṇakamalaṃ gauri māsi māsi dadannaraḥ / (27.2) Par.?
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt // (27.3) Par.?
nārī vā kurute yā tu kumārī vā varānane / (28.1) Par.?
vidhavā yā tathā nārī sāpi tatphalamāpnuyāt / (28.2) Par.?
saubhāgyārogyasampannā gaurīloke mahīyate // (28.3) Par.?
iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti / (29.1) Par.?
matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ // (29.2) Par.?
Duration=0.13378000259399 secs.