Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca / (1.2) Par.?
punastasyaiva māhātmyamanyadvistarato vada // (1.3) Par.?
padmarūpamabhūdetatkathaṃ hemamayaṃ jagat / (2.1) Par.?
kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā // (2.2) Par.?
sūta uvāca / (3.1) Par.?
śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ / (3.2) Par.?
vismayotphullanayanaḥ punaḥ papraccha keśavam // (3.3) Par.?
manuruvāca / (4.1) Par.?
kathaṃ pādme mahākalpe tava padmamayaṃ jagat / (4.2) Par.?
jalārṇavagatasyeha nābhau jātaṃ janārdana // (4.3) Par.?
prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi / (5.1) Par.?
puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā // (5.2) Par.?
etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate / (6.1) Par.?
śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate // (6.2) Par.?
kiyatā caiva kālena śete vai puruṣottamaḥ / (7.1) Par.?
kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ // (7.2) Par.?
kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ / (8.1) Par.?
kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat // (8.2) Par.?
ke prajāpatayastāvadāsanpūrvaṃ mahāmune / (9.1) Par.?
kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // (9.2) Par.?
kathamekārṇave śūnye naṣṭasthāvarajaṅgame / (10.1) Par.?
dagdhe devāsuranare pranaṣṭoragarākṣase // (10.2) Par.?
naṣṭānilānale loke naṣṭākāśamahītale / (11.1) Par.?
kevalaṃ gahvarībhūte mahābhūtaviparyaye // (11.2) Par.?
vibhurmahābhūtapatirmahātejā mahākṛtiḥ / (12.1) Par.?
āste suravaraśreṣṭho vidhimāsthāya yogavit // (12.2) Par.?
śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ / (13.1) Par.?
vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam // (13.2) Par.?
śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi // (14) Par.?
matsya uvāca / (15.1) Par.?
nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā / (15.2) Par.?
tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha // (15.3) Par.?
śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam / (16.1) Par.?
brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām // (16.2) Par.?
yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ / (17.1) Par.?
parāśarasutaḥ śrīmāngururdvaipāyano'bravīt // (17.2) Par.?
tatte'haṃ kathayiṣyāmi yathāśakti yathāśruti / (18.1) Par.?
yadvijñātuṃ mayā śakyamṛṣimātreṇa sattamāḥ // (18.2) Par.?
kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam / (19.1) Par.?
viśvāyanaśca yadbrahmā na vedayati tattvataḥ // (19.2) Par.?
tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām / (20.1) Par.?
tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām / (20.2) Par.?
tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām // (20.3) Par.?
adhidaivaṃ ca yaddaivamadhiyajñaṃ susaṃjñitam / (21.1) Par.?
tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām // (21.2) Par.?
sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ / (22.1) Par.?
yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca // (22.2) Par.?
praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate / (23.1) Par.?
prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca // (23.2) Par.?
kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca / (24.1) Par.?
ucyate vividhairdevaiḥ sa evāyaṃ na tatparam // (24.2) Par.?
sa eva bhagavānsarvaṃ karoti vikaroti ca / (25.1) Par.?
so'smānkārayate sarvānso'tyeti vyākulīkṛtān // (25.2) Par.?
yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ / (26.1) Par.?
yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ // (26.2) Par.?
śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate / (27.1) Par.?
yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ / (27.2) Par.?
viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ // (27.3) Par.?
yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat / (28.1) Par.?
yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // (28.2) Par.?
Duration=0.10411596298218 secs.