Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mūrcchanādhyāyaṃ vyācakṣmahe // (1) Par.?
mūrcchanā:: (medic.) definition
avyabhicaritavyādhighātakatvaṃ mūrcchanā // (2) Par.?
tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ // (3) Par.?
mūrcchanāprakārastu bahuvidhaḥ // (4) Par.?
jāraṇa:: central for medic. activation of mercury
rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / (5.1) Par.?
na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // (5.2) Par.?
vālukāyantra
tannimittakaṃ sikatāyantradvayaṃ kathyate // (6) Par.?
yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram // (7) Par.?
vālukāyantra
hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram // (8) Par.?
jāraṇa:: further apparatus
asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // (9) Par.?
mercury:: jāraṇa
kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // (10) Par.?
jāraṇa:: producing colour
atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // (11) Par.?
atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // (12) Par.?
mercury:: jāraṇa:: sindūra colour
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / (13.1) Par.?
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // (13.2) Par.?
rasasindūra:: production
āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // (14.1) Par.?
piṣṭī/kajjalī (?)
triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / (15.1) Par.?
rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // (15.2) Par.?
ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / (16.1) Par.?
yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // (16.2) Par.?
prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // (17) Par.?
bottle:: appr. material
kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / (18.1) Par.?
bottle:: appr. coating
kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // (18.2) Par.?
anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / (19.1) Par.?
yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // (19.2) Par.?
mercury:: rañjana:: antardhūma
antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / (20.1) Par.?
sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // (20.2) Par.?
mercury:: jāraṇa
sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / (21.1) Par.?
tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // (21.2) Par.?
ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / (22.1) Par.?
raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // (22.2) Par.?
nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // (23) Par.?
mercury:: nigaḍa
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / (24.1) Par.?
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // (24.2) Par.?
mercury:: rasasindūra? nigaḍa?
mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / (25.1) Par.?
pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // (25.2) Par.?
sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / (26.1) Par.?
rakteṣṭikārajobhistadupari sūtasya turyāṃśam // (26.2) Par.?
sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / (27.1) Par.?
sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // (27.2) Par.?
kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / (28.1) Par.?
sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // (28.2) Par.?
lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / (29.1) Par.?
ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // (29.2) Par.?
atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // (30.1) Par.?
Duration=0.088636875152588 secs.