UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2418
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā // (1) Par.?
madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ // (2)
Par.?
tasyāpi tatkālamānandena mandacetanatvāt // (3)
Par.?
kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi // (4)
Par.?
atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā // (5)
Par.?
kathamullāpinīti // (6)
Par.?
mā mā mānada mānakhaṇḍana mā atiśayena // (7)
Par.?
māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam // (8)
Par.?
mā metyādi paunaruktyaṃ ca sundaram // (9)
Par.?
atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati // (10)
Par.?
tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ // (11)
Par.?
tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ // (12)
Par.?
saṃśayo'laṃkāraḥ // (13)
Par.?
vastuni yatraikasminnanekaviṣayastu bhavati saṃdehaḥ / (14.2)
Par.?
pratipattuḥ sādṛśyādaniścayaḥ saṃśayaḥ sa iti // (14.3)
Par.?
abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha // (15.1)
Par.?
Duration=0.19808006286621 secs.