Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ / (1.2) Par.?
ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // (1.3) Par.?
plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān / (2.1) Par.?
gomedako'tra prathamo dvitīyaścāndra ucyate // (2.2) Par.?
tṛtīyo nārado nāma caturtho dundubhiḥ smṛtaḥ / (3.1) Par.?
pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate // (3.2) Par.?
sa eva vaibhavaḥ prokto vaibhrājaḥ saptamaḥ smṛtaḥ / (4.1) Par.?
saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ // (4.2) Par.?
sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt / (5.1) Par.?
kumudaścottamaścaiva parvataś ca balāhakaḥ // (5.2) Par.?
droṇaḥ kaṅkaś ca mahiṣaḥ kakudmān saptamaḥ smṛtaḥ / (6.1) Par.?
kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ // (6.2) Par.?
tāṃstu saṃkṣepato vakṣye nāmamātreṇa vai kramāt / (7.1) Par.?
vidrumaḥ prathamaḥ prokto dvitīyo hemaparvataḥ // (7.2) Par.?
tṛtīyo dyutimānnāma caturthaḥ puṣpitaḥ smṛtaḥ / (8.1) Par.?
kuśeśayaḥ pañcamastu ṣaṣṭho harigiriḥ smṛtaḥ // (8.2) Par.?
saptamo mandaraḥ śrīmānmahādevaniketanam / (9.1) Par.?
mandā iti hyapāṃ nāma mandaro dhāraṇād apām // (9.2) Par.?
tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ / (10.1) Par.?
somaḥ sanandī bhagavānāste hemagṛhottame // (10.2) Par.?
tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ / (11.1) Par.?
avimukte mahākṣetre lebhe sa paramaṃ varam // (11.2) Par.?
prārthitaś ca mahādevo nivāsārthaṃ sahāṃbayā / (12.1) Par.?
avimuktādupāgamya cakre vāsaṃ sa mandare // (12.2) Par.?
sanandī sagaṇaḥ somas tenāsau tanna muñcati / (13.1) Par.?
krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ // (13.2) Par.?
krauñco vāmanakaḥ paścāttṛtīyaścāndhakārakaḥ / (14.1) Par.?
andhakārātparaścāpi divāvṛnnāma parvataḥ // (14.2) Par.?
divāvṛtaḥ paraścāpi vivindo girirucyate / (15.1) Par.?
vivindātparataścāpi puṇḍarīko mahāgiriḥ // (15.2) Par.?
puṇḍarīkātparaścāpi procyate dundubhisvanaḥ / (16.1) Par.?
ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ // (16.2) Par.?
śākadvīpe ca girayaḥ sapta tāṃstu nibodhata / (17.1) Par.?
udayo raivataścāpi śyāmako munisattamāḥ // (17.2) Par.?
rājataśca giriḥ śrīmānāṃbikeyaḥ suśobhanaḥ / (18.1) Par.?
āṃbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ // (18.2) Par.?
tathaiva kesarītyukto yato vāyuḥ prajāyate / (19.1) Par.?
puṣkare parvataḥ śrīmāneka eva mahāśilaḥ // (19.2) Par.?
citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ / (20.1) Par.?
dvīpasya tasya pūrvārdhe citrasānusthito mahān // (20.2) Par.?
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ / (21.1) Par.?
adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ // (21.2) Par.?
dvīpasyārdhe parikṣiptaḥ parvato mānasottaraḥ / (22.1) Par.?
sthito velāsamīpe tu navacandra ivoditaḥ // (22.2) Par.?
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ / (23.1) Par.?
tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ // (23.2) Par.?
sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ / (24.1) Par.?
eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ // (24.2) Par.?
tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau / (25.1) Par.?
rājatau mānasasyātha parvatasyānumaṇḍalau // (25.2) Par.?
mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu / (26.1) Par.?
tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate // (26.2) Par.?
svādūdakenodadhinā puṣkaraḥ parivāritaḥ / (27.1) Par.?
puṣkaradvīpavistāravistīrṇo'sau samantataḥ // (27.2) Par.?
vistārānmaṇḍalāccaiva puṣkarasya samena tu / (28.1) Par.?
evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ // (28.2) Par.?
dvīpasyānantaro yastu samudraḥ saptamastu vai / (29.1) Par.?
evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam // (29.2) Par.?
pareṇa puṣkarasyātha anuvṛtya sthito mahān / (30.1) Par.?
svādūdakasamudrastu samantātpariveṣṭya ca // (30.2) Par.?
pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ / (31.1) Par.?
kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā // (31.2) Par.?
tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ / (32.1) Par.?
prakāśaścāprakāśaś ca lokālokaḥ sa ucyate // (32.2) Par.?
dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ / (33.1) Par.?
yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ // (33.2) Par.?
tāvāṃś ca vistarastasya lokālokamahāgireḥ / (34.1) Par.?
arvācīne tu tasyārdhe caranti raviraśmayaḥ // (34.2) Par.?
parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ / (35.1) Par.?
evaṃ saṃkṣepataḥ prokto bhūrlokasya ca vistaraḥ // (35.2) Par.?
ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ / (36.1) Par.?
āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ // (36.2) Par.?
āvahaḥ pravahaścaiva tataścānuvahas tathā / (37.1) Par.?
saṃvaho vivahaścātha tataścordhvaṃ parāvahaḥ // (37.2) Par.?
dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ / (38.1) Par.?
balāhakās tathā bhānuścandro nakṣatrarāśayaḥ // (38.2) Par.?
grahāṇi ṛṣayaḥ sapta dhruvo viprāḥ kramādiha / (39.1) Par.?
yojanānāṃ mahīpṛṣṭhādūrdhvaṃ pañcadaśa ā dhruvāt // (39.2) Par.?
niyutānyekaniyutaṃ bhūpṛṣṭhādbhānumaṇḍalam / (40.1) Par.?
rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari // (40.2) Par.?
caturaśītisāhasro meruścopari bhūtalāt / (41.1) Par.?
koṭiyojanamākramya maharloko dhruvāddhruvaḥ // (41.2) Par.?
janaloko maharlokāttathā koṭidvayaṃ dvijāḥ / (42.1) Par.?
janalokāttapolokaścatasraḥ koṭayo mataḥ // (42.2) Par.?
prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu / (43.1) Par.?
puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ // (43.2) Par.?
adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ / (44.1) Par.?
māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu // (44.2) Par.?
pāpinasteṣu pacyante svasvakarmānurūpataḥ / (45.1) Par.?
avīcyantāni sarvāṇi rauravādyāni teṣu ca // (45.2) Par.?
pratyekaṃ pañcakānyāhurnarakāṇi viśeṣataḥ / (46.1) Par.?
aṇḍamādau mayā proktamaṇḍasyāvaraṇāni ca // (46.2) Par.?
hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt / (47.1) Par.?
aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ // (47.2) Par.?
sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā / (48.1) Par.?
aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa // (48.2) Par.?
pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ / (49.1) Par.?
aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca // (49.2) Par.?
tamo'nte ca tamaḥpāre cāṣṭamūrtirvyavasthitaḥ / (50.1) Par.?
asyātmano maheśasya mahādevasya dhīmataḥ // (50.2) Par.?
adehinas tvaho dehamakhilaṃ paramātmanaḥ / (51.1) Par.?
asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ // (51.2) Par.?
gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ / (52.1) Par.?
paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ // (52.2) Par.?
ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta / (53.1) Par.?
pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva // (53.2) Par.?
ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ / (54.1) Par.?
jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca // (54.2) Par.?
dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti / (55.1) Par.?
yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi // (55.2) Par.?
dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ / (56.1) Par.?
vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ // (56.2) Par.?
tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ / (57.1) Par.?
sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā // (57.2) Par.?
tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā / (58.1) Par.?
umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt // (58.2) Par.?
tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan / (59.1) Par.?
kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti // (59.2) Par.?
niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ / (60.1) Par.?
praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām // (60.2) Par.?
saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām / (61.1) Par.?
ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha // (61.2) Par.?
tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai / (62.1) Par.?
ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat // (62.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ // (63.1) Par.?
Duration=0.24376010894775 secs.