Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
niśamya te mahāprājñāḥ kumārādyāḥ pinākinam / (1.2) Par.?
procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram // (1.3) Par.?
evaṃ cedanayā devyā haimavatyā maheśvara / (2.1) Par.?
krīḍase vividhairbhogaiḥ kathaṃ vaktumihārhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ / (3.2) Par.?
prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān // (3.3) Par.?
bandhamokṣau na caiveha mama svecchā śarīriṇaḥ / (4.1) Par.?
akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān // (4.2) Par.?
māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ / (5.1) Par.?
jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ // (5.2) Par.?
yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ / (6.1) Par.?
eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ // (6.2) Par.?
dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā / (7.1) Par.?
icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ // (7.2) Par.?
na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ / (8.1) Par.?
vikāro naiva māyaiṣā sadasadvyaktivarjitā // (8.2) Par.?
purā mamājñā madvaktrātsamutpannā sanātanī / (9.1) Par.?
pañcavaktrā mahābhāgā jagatāmabhayapradā // (9.2) Par.?
tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam / (10.1) Par.?
saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ // (10.2) Par.?
tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ / (11.1) Par.?
sūta uvāca / (11.2) Par.?
evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ // (11.3) Par.?
bhavānī ca tamālokya māyāmaharadavyayā / (12.1) Par.?
te māyāmalanirmuktā munayaḥ prekṣya pārvatīm // (12.2) Par.?
prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ / (13.1) Par.?
umāśaṅkarayorbhedo nāstyeva paramārthataḥ // (13.2) Par.?
dvidhāsau rūpamāsthāya sthita eva na saṃśayaḥ / (14.1) Par.?
yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ // (14.2) Par.?
tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ / (15.1) Par.?
kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ // (15.2) Par.?
prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ / (16.1) Par.?
garbhastho jāyamāno vā bālo vā taruṇo'pi vā // (16.2) Par.?
vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ / (17.1) Par.?
aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate // (17.2) Par.?
prasādāddevadevasya nātra kāryā vicāraṇā / (18.1) Par.?
eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ // (18.2) Par.?
bhūrbhūvaḥsvarmahaś caiva janaḥ sākṣāttapaḥ svayam / (19.1) Par.?
satyalokas tathāṇḍānāṃ koṭikoṭiśatāni ca // (19.2) Par.?
vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam / (20.1) Par.?
saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca // (20.2) Par.?
samudreṣu ca sarveṣu vāyuskandheṣu sarvataḥ / (21.1) Par.?
tathānyeṣu ca lokeṣu vasanti ca carācarāḥ // (21.2) Par.?
sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai / (22.1) Par.?
sarvo rudro namastasmai puruṣāya mahātmane // (22.2) Par.?
viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ / (23.1) Par.?
rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā // (23.2) Par.?
ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ / (24.1) Par.?
yadāvalokya tān sarvānprasādādanayāṃbikā // (24.2) Par.?
tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ // (25.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ // (26.1) Par.?
Duration=0.091538190841675 secs.