Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
kāmapramodinīsakhyo nīyamānāṃ ca tena tu / (1.2) Par.?
dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ // (1.3) Par.?
gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ / (2.1) Par.?
kāmapramodinī rājanhṛtā śyenena pakṣiṇā // (2.2) Par.?
krīḍantī ca jalasthāne taḍāge devasannidhau / (3.1) Par.?
anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā // (3.2) Par.?
tāsāṃ tadvacanaṃ śrutvā devapannaḥ suduḥkhitaḥ / (4.1) Par.?
hāhetyuktvā samutthāya rudamāno varāsanāt // (4.2) Par.?
mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau / (5.1) Par.?
na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca // (5.2) Par.?
tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ / (6.1) Par.?
kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ // (6.2) Par.?
kiṃ kurma ityuvācedamasminkāle vidhīyatām / (7.1) Par.?
sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm // (7.2) Par.?
preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā / (8.1) Par.?
vāditrāṇi ca vādyante vyākulībhūtasaṃkule // (8.2) Par.?
nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ / (9.1) Par.?
rājā saṃnāhabaddho 'bhūdganaṃ grasate kila // (9.2) Par.?
na devo na ca gandharvo na daityo na ca rākṣasaḥ / (10.1) Par.?
kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim // (10.2) Par.?
nāgaro 'pi janastatra dṛṣṭvā cakitamānasaḥ / (11.1) Par.?
caturdaśasahasrāṇi dantināṃ sṛṇidhāriṇām // (11.2) Par.?
aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām / (12.1) Par.?
rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha // (12.2) Par.?
saṅgrāmabherīninadaiḥ khurareṇurnabhogatā / (13.1) Par.?
etasminnantare tāta rakṣako nagarasya hi // (13.2) Par.?
gṛhītvābharaṇaṃ tasyāstvaṅgapratyaṅgikaṃ tathā / (14.1) Par.?
kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ // (14.2) Par.?
nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt / (15.1) Par.?
tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati // (15.2) Par.?
tāpasairveṣṭito yatra dadṛśe tatra sannidhau / (16.1) Par.?
daṇḍavāsivacaḥ śrutvā pratyakṣāṅgavibhūṣaṇam // (16.2) Par.?
sa krodharaktanayano mantriṇo vīkṣya naigamān / (17.1) Par.?
īdṛgbhūtasamācāro brāhmaṇo nagare mama // (17.2) Par.?
cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ / (18.1) Par.?
tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā // (18.2) Par.?
śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau / (19.1) Par.?
pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān // (19.2) Par.?
cāṭutaskaradurvṛttān hanyānnastyasya pātakam / (20.1) Par.?
na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ // (20.2) Par.?
śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai / (21.1) Par.?
sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ // (21.2) Par.?
evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam / (22.1) Par.?
kāryākāryaṃ na vijñāya śūlamāropayaddvijam // (22.2) Par.?
paurā jānapadāḥ sarve aśrupūrṇamukhāstadā / (23.1) Par.?
hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak // (23.2) Par.?
kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā / (24.1) Par.?
brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ // (24.2) Par.?
yadi roṣasamācāro nirvāsyo nagarādbahiḥ / (25.1) Par.?
na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam // (25.2) Par.?
rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam / (26.1) Par.?
nāśnāti ca gṛhe rājannāgnirnagaravāsinām / (26.2) Par.?
sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ // (26.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.13972783088684 secs.