Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ na mithas saṃsādayed anādeśāt // (1.1) Par.?
anunayanty etam agnim // (2.1) Par.?
athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu / (3.1) Par.?
punas tān yajñiyā devā nayantu yata āgatāḥ iti // (3.2) Par.?
athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena / (4.1) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti // (4.2) Par.?
panthānam anumantrayate sugaṃ panthānam ārukṣam ariṣṭaṃ svastivāhanam / (5.1) Par.?
yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti // (5.2) Par.?
oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā / (6.1) Par.?
te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti // (6.2) Par.?
atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān / (7.1) Par.?
irāṃ vahato ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāni iti // (7.2) Par.?
athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ / (8.1) Par.?
iho sahasradakṣiṇo rāyaspoṣo niṣīdatu iti // (8.2) Par.?
atrābhyām amātyās tokmāṇy āropayante // (9.1) Par.?
atha vācaṃ yacchataḥ ā nakṣatrāṇām udayāt // (10.1) Par.?
athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate / (11.1) Par.?
edhante 'syā jñātayaḥ patir bandheṣu badhyatām iti // (11.2) Par.?
athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati // (12.1) Par.?
dhruvo 'si dhruvakṣitir dhruvam asi dhruvataḥ sthitam / (13.1) Par.?
tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ iti dhruvam // (13.2) Par.?
sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ / (14.1) Par.?
ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm // (14.2) Par.?
atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām / (15.1) Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti // (15.2) Par.?
ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte // (16.1) Par.?
tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt // (17.1) Par.?
caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha / (18.1) Par.?
tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti // (18.2) Par.?
athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti // (19.1) Par.?
taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti // (20.1) Par.?
athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti // (21.1) Par.?
taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti // (22.1) Par.?
athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate // (23.1) Par.?
prasiddham upasaṃveśanam // (24.1) Par.?
śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati // (25.1) Par.?
atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām // (26.1) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (27.1) Par.?
sa eṣa pārvaṇo bhavati // (28.1) Par.?
athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte // (29.1) Par.?
atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (30.1) Par.?
saubhāgyam asyai dattvāyāthāstaṃ viparetana iti // (30.2) Par.?
athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ / (31.1) Par.?
saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti // (31.2) Par.?
Duration=0.12630486488342 secs.