Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punishment for crime

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11812
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ // (1.1) Par.?
svayaṃ grasitāro nirviṣayāḥ kāryāḥ // (2.1) Par.?
paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ // (3.1) Par.?
divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ // (4.1) Par.?
bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt // (5.1) Par.?
svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca // (6.1) Par.?
grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ // (7.1) Par.?
muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt // (8.1) Par.?
grāmāntareṣu vā muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt // (9.1) Par.?
avivītānāṃ corarajjukaḥ // (10.1) Par.?
tathāpyaguptānāṃ sīmāvarodhena vicayaṃ dadyuḥ // (11.1) Par.?
asīmāvarodhe pañcagrāmī daśagrāmī vā // (12.1) Par.?
durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt // (13.1) Par.?
vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ // (14.1) Par.?
hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt // (15.1) Par.?
aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam // (16.1) Par.?
udāsīnavadhe yātur uttamo daṇḍaḥ // (17.1) Par.?
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ // (18.1) Par.?
śṛṅgidaṃṣṭribhyām anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ // (19.1) Par.?
devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ // (20.1) Par.?
lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ // (21.1) Par.?
chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ // (22.1) Par.?
anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet // (23.1) Par.?
amānuṣaprāṇivadhe prāṇidānaṃ ca // (24.1) Par.?
bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro vā yātā // (25.1) Par.?
bālādhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret // (26.1) Par.?
kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ // (27.1) Par.?
kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam // (28.1) Par.?
anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ // (29.1) Par.?
mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca // (30.1) Par.?
sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca // (31.1) Par.?
brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta // (32.1) Par.?
sarvatra rājabhāryāgamane kumbhīpākaḥ // (33.1) Par.?
śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ // (34.1) Par.?
śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsāchedanam // (35.1) Par.?
pravrajitāgamane caturviṃśatipaṇo daṇḍaḥ // (36.1) Par.?
sakāmā tad eva labheta // (37.1) Par.?
rūpājīvāyāḥ prasahyopabhoge dvādaśapaṇo daṇḍaḥ // (38.1) Par.?
bahūnām ekām adhicaratāṃ pṛthak caturviṃśatipaṇo daṇḍaḥ // (39.1) Par.?
striyam ayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣam adhimehataśca // (40.1) Par.?
maithune dvādaśapaṇastiryagyoniṣvanātmanaḥ / (41.1) Par.?
daivatapratimānāṃ ca gamane dviguṇaḥ smṛtaḥ // (41.2) Par.?
adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo 'mbhasi / (42.1) Par.?
varuṇāya pradātavyo brāhmaṇebhyastataḥ param // (42.2) Par.?
tena tat pūyate pāpaṃ rājño daṇḍāpacārajam / (43.1) Par.?
śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu // (43.2) Par.?
Duration=0.17347502708435 secs.