Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhasmana evābhyavaharaṇasya / (1.1) Par.?
devā vā etad agre bhasmodavapan / (1.2) Par.?
te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ / (1.3) Par.?
yady u parāvapsyāmo yad atrāgneyam bahirdhā tad agneḥ kariṣyāmaḥ / (1.4) Par.?
upa taj jānīta yathedaṃ karavāmeti / (1.5) Par.?
te 'bruvaṃś cetayadhvam iti / (1.6) Par.?
citim icchateti vāva tad abruvan / (1.7) Par.?
tad icchata yathedaṃ karavāmeti // (1.8) Par.?
te cetayamānā etad apaśyann apa evainad abhyavaharāma / (2.1) Par.?
āpo vā asya sarvasya pratiṣṭhā / (2.2) Par.?
tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti / (2.3) Par.?
tad apo 'bhyavāharan / (2.4) Par.?
tathaivainad ayam etad apo 'bhyavaharati // (2.5) Par.?
āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti / (3.1) Par.?
jagdhaṃ vā etad yātayāma bhavati / (3.2) Par.?
tad etad āha srabhiṣṭha enal loke kurudhvam iti / (3.3) Par.?
tasmai namantāṃ janaya ity āpo vai janayaḥ / (3.4) Par.?
adbhyo hīdaṃ sarvaṃ jāyate / (3.5) Par.?
supatnīr ity agninā vā āpaḥ supatnyaḥ / (3.6) Par.?
māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat // (3.7) Par.?
apsv agne sadhiṣ ṭaveti / (4.1) Par.?
apsv agne yoniṣ ṭavety etat / (4.2) Par.?
sauṣadhīr anurudhyasa ity oṣadhīr hy eṣo 'nurudhyate / (4.3) Par.?
garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ / (4.4) Par.?
garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti / (4.5) Par.?
tad enam asya sarvasya garbhaṃ karoti // (4.6) Par.?
tribhir abhyavaharati / (5.1) Par.?
trivṛd agniḥ / (5.2) Par.?
yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati / (5.3) Par.?
ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena / (5.4) Par.?
dvis tu kṛtvo 'bhyavaharati / (5.5) Par.?
tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati // (5.6) Par.?
athāpādatte / (6.1) Par.?
tad yad atrāgneyaṃ tad etad adbhyo 'dhi janayati / (6.2) Par.?
anayānayā vai bheṣajaṃ kriyate / (6.3) Par.?
anayaivainam etat saṃbharati / (6.4) Par.?
prasadya bhasmanā yonim apaś ca pṛthivīm agna iti / (6.5) Par.?
prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati / (6.6) Par.?
saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti / (6.7) Par.?
saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat / (6.8) Par.?
punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat // (6.9) Par.?
caturbhir apādatte / (7.1) Par.?
tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati / (7.2) Par.?
atho annaṃ vai paśavaḥ / (7.3) Par.?
annenaivainam etat saṃbharati / (7.4) Par.?
tribhir abhyavaharati / (7.5) Par.?
tat sapta / (7.6) Par.?
saptacitiko 'gniḥ / (7.7) Par.?
saptartavaḥ saṃvatsaraḥ / (7.8) Par.?
saṃvatsaro 'gniḥ / (7.9) Par.?
yāvān agnir yāvaty asya mātrā tāvat tad bhavati // (7.10) Par.?
apādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate / (8.1) Par.?
etad vā etad ayathāyathaṃ karoti / (8.2) Par.?
yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai / (8.3) Par.?
āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet // (8.4) Par.?
bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat / (9.1) Par.?
maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat / (9.2) Par.?
pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti / (9.3) Par.?
vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat / (9.4) Par.?
sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti / (9.5) Par.?
yathaivāsmād dveṣāṃsi yuyād evam etad āha / (9.6) Par.?
dvābhyām upatiṣṭhate gāyatryā ca triṣṭubhā ca / (9.7) Par.?
tasyokto bandhuḥ // (9.8) Par.?
tāni nava bhavanti / (10.1) Par.?
nava diśaḥ / (10.2) Par.?
diśo 'gniḥ / (10.3) Par.?
nava prāṇāḥ / (10.4) Par.?
prāṇā agniḥ / (10.5) Par.?
yāvān agnir yāvaty asya mātrā tāvat tad bhavati // (10.6) Par.?
atha prāyaścittī karoti / (11.1) Par.?
sarvebhyo vā eṣa etaṃ kāmebhya ādhatte / (11.2) Par.?
tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti / (11.3) Par.?
ubhe prāyaścittī karoti ye evāgnāv anugate / (11.4) Par.?
tasyokto bandhuḥ // (11.5) Par.?
tāni daśa bhavanti / (12.1) Par.?
daśākṣarā virāṭ / (12.2) Par.?
virāḍ agniḥ / (12.3) Par.?
daśa diśaḥ / (12.4) Par.?
diśo 'gniḥ / (12.5) Par.?
daśa prāṇāḥ / (12.6) Par.?
prāṇā agniḥ / (12.7) Par.?
yāvān agnir yāvaty asya mātrā tāvat tad bhavati // (12.8) Par.?
Duration=0.13475489616394 secs.