Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro / (1.2) Par.?
śrotumicchāmyahaṃ tvekaṃ tad bhavānprabravītu me // (1.3) Par.?
saptadvīpāni pātālavīthyaśca sumahāmune / (2.1) Par.?
sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ // (2.2) Par.?
sthūlaiḥ sūkṣmaistathāsūkṣmaiḥ sūkṣmātsūkṣmataraistathā / (3.1) Par.?
sthūlaiḥ sthūlataraiścaitatsarvaṃ prāṇibhirāvṛtam // (3.2) Par.?
aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama / (4.1) Par.?
na santi prāṇino yatra karmabandhanibandhanāḥ // (4.2) Par.?
sarve caite vaśaṃ yānti yamasya bhagavan kila / (5.1) Par.?
āyuṣo 'nte tato yānti yātanā tatpracoditāḥ // (5.2) Par.?
yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu / (6.1) Par.?
jantavaḥ parivartante śāstrāṇāmeṣa nirṇayaḥ // (6.2) Par.?
so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ / (7.1) Par.?
na bhavanti narā yena tatkarma kathayāmalam // (7.2) Par.?
parāśara uvāca / (8.1) Par.?
ayameva mune praśno nakulena mahātmanā / (8.2) Par.?
pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yattacchṛṇuṣva me // (8.3) Par.?
bhīṣma uvāca / (9.1) Par.?
purā mamāgato vatsa sakhā kāliṅgako dvijaḥ / (9.2) Par.?
māmuvāca sa pṛṣṭo vai mayā jātismaro muniḥ // (9.3) Par.?
tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati / (10.1) Par.?
tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā // (10.2) Par.?
sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ / (11.1) Par.?
yadyadāha na taddṛṣṭamanyathā hi mayā kvacit // (11.2) Par.?
ekadā tu mayā pṛṣṭam yadetadbhavatoditam / (12.1) Par.?
prāha kāliṅgako vipraḥ smṛtvā tasya munervacaḥ // (12.2) Par.?
jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama / (13.1) Par.?
yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te // (13.2) Par.?
kāliṅga uvāca / (14.1) Par.?
svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle / (14.2) Par.?
parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām // (14.3) Par.?
aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ / (15.1) Par.?
hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // (15.2) Par.?
kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam / (16.1) Par.?
surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ // (16.2) Par.?
kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ / (17.1) Par.?
surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena // (17.2) Par.?
harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ / (18.1) Par.?
tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam // (18.2) Par.?
iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam / (19.1) Par.?
kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ // (19.2) Par.?
yama uvāca / (20.1) Par.?
na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe / (20.2) Par.?
na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam // (20.3) Par.?
kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe / (21.1) Par.?
manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam // (21.2) Par.?
kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam / (22.1) Par.?
bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam // (22.2) Par.?
sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ / (23.1) Par.?
na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ // (23.2) Par.?
vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ / (24.1) Par.?
priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ // (24.2) Par.?
vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ / (25.1) Par.?
kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ // (25.2) Par.?
yamaniyamavidhūtakalmaṣāṇām anudinamacyutasaktamānasānām / (26.1) Par.?
apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām // (26.2) Par.?
hṛdi yadi bhagavānanādirāste harirasiśaṅkhagadādharo 'vyayātmā / (27.1) Par.?
tadaghamaghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāramarke // (27.2) Par.?
harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaśca / (28.1) Par.?
aśubhajanitadurmadasya puṃsaḥ kaluṣamaterhṛdi tasya nāstyanantaḥ // (28.2) Par.?
na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satāmasādhuḥ / (29.1) Par.?
na yajati na dadāti yaśca santaṃ manasi na tasya janārdano 'dhamasya // (29.2) Par.?
paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge / (30.1) Par.?
śaṭhamatirupayāti yo 'rthatṛṣṇāṃ tamadhamaceṣṭamavaihi nāsya bhaktam // (30.2) Par.?
aśubhamatirasatpravṛttisaktaḥ satatamanāryaviśālasaṅgamattaḥ / (31.1) Par.?
anudinakṛtapāpabandhayatnaḥ puruṣapaśurna hi vāsudevabhaktaḥ // (31.2) Par.?
sakalamidamahaṃ ca vāsudevaḥ paramapumānparameśvaraḥ sa ekaḥ / (32.1) Par.?
iti matiramalā bhavatyanante hṛdayagate vraja tānvihāya dūrāt // (32.2) Par.?
kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe / (33.1) Par.?
bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tānapāpān // (33.2) Par.?
vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte / (34.1) Par.?
tava gatirathavā mamāsti cakrapratihatavīryabalasya so 'nyalokyaḥ // (34.2) Par.?
kāliṅga uvāca / (35.1) Par.?
iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ / (35.2) Par.?
mama kathitamidaṃ ca tena tubhyaṃ kuruvara samyagidaṃ mayāpi coktam // (35.3) Par.?
bhīṣma uvāca / (36.1) Par.?
nakulaitanmamākhyātaṃ pūrvaṃ tena dvijanmanā / (36.2) Par.?
kaliṅgadeśādabhyetya prīyatā sumahātmanā // (36.3) Par.?
mayāpyetad yathānyāyaṃ samyagvatsa tavoditam / (37.1) Par.?
yathā viṣṇumṛte nānyattrāṇaṃ saṃsārasāgare // (37.2) Par.?
kiṃkarā daṇḍapāśau vā na yamo na ca yātanā / (38.1) Par.?
samarthāstasya yasyātmā keśavālambanaḥ sadā // (38.2) Par.?
parāśara uvāca / (39.1) Par.?
etanmune tavākhyātaṃ gītaṃ vaivasvatena yat / (39.2) Par.?
tvatpraśnānugataṃ samyak kimanyacchrotumicchasi // (39.3) Par.?
Duration=0.12856602668762 secs.