Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haritāla:: aśuddha:: medic. properties
aśuddhatālamāyurghnaṃ kakamārutamehakṛt / (1.1) Par.?
tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // (1.2) Par.?
haritāla:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (2.1) Par.?
jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // (2.2) Par.?
vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / (3.1) Par.?
saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // (3.2) Par.?
tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (4.1) Par.?
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // (4.2) Par.?
tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / (5.1) Par.?
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (5.2) Par.?
haritāla:: śodhana
tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / (6.1) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // (6.2) Par.?
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (7.1) Par.?
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // (7.2) Par.?
haritāla:: śuddha:: medic. properties
tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / (8.1) Par.?
śodhitaḥ śītavīrye ca kurute vāyuvardhanam // (8.2) Par.?
manaḥśilā:: aśuddha:: medic. properties
aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā / (9.1) Par.?
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (9.2) Par.?
manaḥśilā:: śodhana
ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / (10.1) Par.?
saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // (10.2) Par.?
manaḥśilā:: śodhana
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / (11.1) Par.?
dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // (11.2) Par.?
kṣālayedāranālena sarvarogeṣu yojayet // (12) Par.?
rasaka:: śodhana
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / (13.1) Par.?
dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // (13.2) Par.?
tuttha:: śodhana
viṣṭhayā mardayetkhalve mārjārakapotayoḥ / (14.1) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // (14.2) Par.?
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (15) Par.?
vimalā:: śodhana
vimalā trividhaṃ pācyā rambhātoyena saṃyutā / (16.1) Par.?
amlavetasadhānyāmlameṣīmūtreṇa peṣayet // (16.2) Par.?
dolāyantre caturyāmaṃ śuddhireṣā mahottamā / (17.1) Par.?
vimala:: śodhana
karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // (17.2) Par.?
bhāvayedātape tīvre vimalā śudhyati dhruvam // (18.1) Par.?
mākṣika:: aśuddha:: medic. properties
mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / (19.1) Par.?
kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // (19.2) Par.?
mākṣika:: śodhana
mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / (20.1) Par.?
vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // (20.2) Par.?
dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (21.1) Par.?
dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // (21.2) Par.?
eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / (22.1) Par.?
mākṣika:: śodhana
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (22.2) Par.?
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (23.1) Par.?
lohapātre pacettāvadyāvatpātraṃ sulohitam // (23.2) Par.?
tāmravarṇamayo yāti tāvacchudhyati mākṣikam / (24.1) Par.?
mākṣika:: śodhana
agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // (24.2) Par.?
dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / (25.1) Par.?
tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet // (25.2) Par.?
punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // (26) Par.?
mākṣika:: śodhana
meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / (27.1) Par.?
tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / (27.2) Par.?
etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // (27.3) Par.?
mākṣika:: parīkṣā:: good quality
bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / (28.1) Par.?
bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // (28.2) Par.?
vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / (29.1) Par.?
na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // (29.2) Par.?
rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // (30) Par.?
coral:: māraṇa
pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / (31.1) Par.?
vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // (31.2) Par.?
uparasa (?):: māraṇa
kulatthasya paceddroṇe vāridroṇena buddhimān / (32.1) Par.?
tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // (32.2) Par.?
ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / (33.1) Par.?
muktācūrṇaṃ samādāya karakāmbuvibhāvitam // (33.2) Par.?
ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // (34) Par.?
śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / (35.1) Par.?
śilājatu:: śodhana
gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // (35.2) Par.?
mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / (36.1) Par.?
darada:: śodhana
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (36.2) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam / (37.1) Par.?
uparasa:: śodhana
sūryāvartaṃ vajrakandaṃ kadalī devadālikā // (37.2) Par.?
śigru kośātakī vandhyā kākamācī ca vāyasī / (38.1) Par.?
āsāmekarasenaiva trikṣārairlavaṇair yutam // (38.2) Par.?
bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / (39.1) Par.?
sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // (39.2) Par.?
śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / (40.1) Par.?
pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // (40.2) Par.?
tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / (41.1) Par.?
śudhyante nātra sandehaḥ sarveṣu paramā amī // (41.2) Par.?
muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // (42) Par.?
?:: sattvapātana
gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / (43.1) Par.?
ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // (43.2) Par.?
guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / (44.1) Par.?
sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // (44.2) Par.?
kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / (45.1) Par.?
melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // (45.2) Par.?
dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / (46.1) Par.?
koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // (46.2) Par.?
trivāraṃ dhamanād eva sattvaṃ patati nirmalam / (47.1) Par.?
asādhyān mocayet sattvān mṛttikādeśca kā kathā // (47.2) Par.?
haritāla:: sattvapātana
lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / (48.1) Par.?
tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // (48.2) Par.?
puṭe pātālayantreṇa satvaṃ patati niścitam / (49.1) Par.?
??
cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam / (49.2) Par.?
ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam / (49.3) Par.?
haritāla:: sattvapātana
tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // (49.4) Par.?
vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam / (50.1) Par.?
kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // (50.2) Par.?
haritāla:: sattvapātana
tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / (51.1) Par.?
pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // (51.2) Par.?
manaḥśilā:: sattvapātana
tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / (52.1) Par.?
tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // (52.2) Par.?
mākṣika:: sattvapātana
gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / (53.1) Par.?
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (53.2) Par.?
abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / (54.1) Par.?
mākṣika (?):: sattvapātana
jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // (54.2) Par.?
pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet / (55.1) Par.?
nālikāṃ sampuṭe baddhvā śoṣayedātape khare // (55.2) Par.?
grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // (56) Par.?
Duration=0.17442584037781 secs.