Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śaucādhiṣṭhānam // (1.1) Par.?
adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati / (2.1) Par.?
ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati / (2.2) Par.?
iti // (2.3) Par.?
manaḥśuddhir antaḥśaucam // (3.1) Par.?
bahiḥśaucaṃ vyākhyāsyāmaḥ // (4.1) Par.?
Sacrificial cord
kauśaṃ sautraṃ vā tristrivṛd yajñopavītam // (5.1) Par.?
ā nābheḥ // (6.1) Par.?
dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt // (7.1) Par.?
viparītaṃ pitṛbhyaḥ // (8.1) Par.?
kaṇṭhe 'vasaktaṃ nivītam // (9.1) Par.?
adho 'vasaktaṃ adhovītam // (10.1) Par.?
prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt // (11.1) Par.?
pādaprakṣālanoccheṣaṇena nācāmet // (12.1) Par.?
yady ācāmed bhūmau srāvayitvācāmet // (13.1) Par.?
brāhmeṇa tīrthenācāmet // (14.1) Par.?
aṅguṣṭhamūlaṃ brāhmaṃ tīrtham // (15.1) Par.?
aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam // (16.1) Par.?
nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ // (17.1) Par.?
na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan // (18.1) Par.?
trir apo hṛdayaṃgamāḥ pibet // (19.1) Par.?
triḥ parimṛjet // (20.1) Par.?
dvir ity eke // (21.1) Par.?
sakṛd ubhayaṃ śūdrasya striyāś ca // (22.1) Par.?
athāpy udāharanti / (23.1) Par.?
gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / (23.2) Par.?
vaiśyo 'dbhiḥ prāśitābhiḥ syāt strīśūdrau spṛśya cāntataḥ / (23.3) Par.?
iti // (23.4) Par.?
dantavad dantasakteṣu dantavat teṣu dhāraṇāt / (24.1) Par.?
srasteṣu teṣu nācāmet teṣāṃ saṃsrāvavacchuciḥ / (24.2) Par.?
iti // (24.3) Par.?
athāpy udāharanti / (25.1) Par.?
dantavad dantalagneṣu yaccāpyantar mukhe bhavet / (25.2) Par.?
ācāntasyāvaśiṣṭaṃ syān nigirann eva tacchuciḥ / (25.3) Par.?
iti // (25.4) Par.?
khāny adbhiḥ saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ // (26.1) Par.?
taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet // (27.1) Par.?
atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet // (28.1) Par.?
atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet // (29.1) Par.?
etad eva viparītam amatre // (30.1) Par.?
vānaspatye vikalpaḥ // (31.1) Par.?
Purification of things
taijasānām ucchiṣṭānāṃ gośakṛnmṛdbhasmabhiḥ parimārjanamanyatamena vā // (32.1) Par.?
tāmrarajatasuvarṇānām amlaiḥ // (33.1) Par.?
amatrāṇāṃ dahanam // (34.1) Par.?
dāravāṇāṃ takṣaṇam // (35.1) Par.?
vaiṇavānāṃ gomayena // (36.1) Par.?
phalamayānāṃ govālarajjvā // (37.1) Par.?
kṛṣṇājinānāṃ bilvataṇḍulaiḥ // (38.1) Par.?
kutapānām ariṣṭaiḥ // (39.1) Par.?
aurṇānām ādityena // (40.1) Par.?
kṣaumāṇāṃ gaurasarṣapakalkena // (41.1) Par.?
mṛdā celānām // (42.1) Par.?
celavac carmaṇām // (43.1) Par.?
taijasavad upalamaṇīnām // (44.1) Par.?
dāruvad asthnām // (45.1) Par.?
kṣaumavacchaṅkhaśṛṅgaśuktidantānām // (46.1) Par.?
payasā vā // (47.1) Par.?
cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam // (48.1) Par.?
ataijasānām evaṃbhūtānām utsargaḥ // (49.1) Par.?
vacanād yajñe camasapātrānām // (50.1) Par.?
na somenocchiṣṭā bhavantīti śrutiḥ // (51.1) Par.?
kālo 'gnir manasaḥ śuddhir udakādyupalepanam / (52.1) Par.?
avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam ucyate // (52.2) Par.?
athāpy udāharanti / (53.1) Par.?
kālaṃ deśaṃ tathātmānaṃ dravyaṃ dravyaprayojanam / (53.2) Par.?
upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret // (53.3) Par.?
Duration=0.11642003059387 secs.