Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vidradhīnāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ / (3.1) Par.?
śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam // (3.2) Par.?
tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ / (4.1) Par.?
doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam // (4.2) Par.?
mahāmūlaṃ rujāvantaṃ vṛttaṃ cāpyathavāyatam / (5.1) Par.?
tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ // (5.2) Par.?
pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā / (6.1) Par.?
ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ sampravakṣyate // (6.2) Par.?
kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ / (7.1) Par.?
citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ // (7.2) Par.?
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān / (8.1) Par.?
kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ // (8.2) Par.?
śarāvasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ / (9.1) Par.?
cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ // (9.2) Par.?
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ / (10.1) Par.?
nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān // (10.2) Par.?
viṣamaṃ pacyate cāpi vidradhiḥ sānnipātikaḥ / (11.1) Par.?
taistair bhāvair abhihate kṣate vāpathyasevinaḥ // (11.2) Par.?
kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet / (12.1) Par.?
jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ // (12.2) Par.?
eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ / (13.1) Par.?
kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ // (13.2) Par.?
pittavidradhiliṅgastu raktavidradhirucyate / (14.1) Par.?
uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ // (14.2) Par.?
ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate / (15.1) Par.?
gurvasātmyaviruddhānnaśuṣkasaṃsṛṣṭabhojanāt // (15.2) Par.?
ativyavāyavyāyāmavegāghātavidāhibhiḥ / (16.1) Par.?
pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam // (16.2) Par.?
valmīkavat samunnaddham antaḥ kurvanti vidradhim / (17.1) Par.?
gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā // (17.2) Par.?
vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā / (18.1) Par.?
teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ // (18.2) Par.?
āmapakvaiṣaṇīyācca pakvāpakvaṃ vinirdiśet / (19.1) Par.?
adhiṣṭhānaviśeṣeṇa liṅgaṃ śṛṇu viśeṣataḥ // (19.2) Par.?
gude vātanirodhastu bastau kṛcchrālpamūtratā / (20.1) Par.?
nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanam // (20.2) Par.?
kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau / (21.1) Par.?
vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsāvarodhanam // (21.2) Par.?
sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ / (22.1) Par.?
śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā // (22.2) Par.?
Prognose
āmo vā yadi vā pakvo mahān vā yadi vetaraḥ / (23.1) Par.?
sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate // (23.2) Par.?
nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ / (24.1) Par.?
jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati // (24.2) Par.?
hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ / (25.1) Par.?
jīvet kadācit puruṣo netareṣu kadācana // (25.2) Par.?
bei Geb¦renden
strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ / (26.1) Par.?
dāhajvarakaro ghoro jāyate raktavidradhiḥ // (26.2) Par.?
api samyakprajātānāmasṛk kāyād aniḥsṛtam / (27.1) Par.?
raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam // (27.2) Par.?
saptāhānnopaśāntaś cet tato 'sau samprapacyate / (28.1) Par.?
Unterschied vidradhi - gulma
viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ // (28.2) Par.?
gulmadoṣasamutthānād vidradher gulmakasya ca / (29.1) Par.?
kasmānna pacyate gulmo vidradhiḥ pākameti ca // (29.2) Par.?
na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ / (30.1) Par.?
gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite // (30.2) Par.?
vivarānucaro granthir apsu budbudako yathā / (31.1) Par.?
evaṃprakāro gulmastu tasmāt pākaṃ na gacchati // (31.2) Par.?
māṃsaśoṇitabāhulyāt pākaṃ gacchati vidradhiḥ / (32.1) Par.?
māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati // (32.2) Par.?
gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite / (33.1) Par.?
vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate // (33.2) Par.?
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ / (34.1) Par.?
atha majjaparīpāko ghoraḥ samupajāyate // (34.2) Par.?
so 'sthimāṃsanirodhena dvāraṃ na labhate yadā / (35.1) Par.?
tataḥ sa vyādhinā tena jvalaneneva dahyate // (35.2) Par.?
asthi majjoṣmaṇā tena śīryate dahyamānavat / (36.1) Par.?
vikāraḥ śalyabhūto 'yaṃ kleśayedāturaṃ ciram // (36.2) Par.?
athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā / (37.1) Par.?
tato medaḥprabhaṃ snigdhaṃ śuklaṃ śītamatho guru // (37.2) Par.?
bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ / (38.1) Par.?
vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham // (38.2) Par.?
Duration=0.16608309745789 secs.