Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ / (1.2) Par.?
purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ // (1.3) Par.?
viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau / (2.1) Par.?
etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ // (2.2) Par.?
viṣṇūkte hyabravīnnāgo vāsukeranujastadā / (3.1) Par.?
vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja // (3.2) Par.?
graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati / (4.1) Par.?
ityukte tena te devāstannāmnā tadvaraṃ viduḥ // (4.2) Par.?
prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ / (5.1) Par.?
teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati // (5.2) Par.?
tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt / (6.1) Par.?
pratipatpaurṇamāsyāntā yasya yā tithirucyate // (6.2) Par.?
dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara / (7.1) Par.?
vyatīpāte 'yane caiva candrasūryagrahe śiva // (7.2) Par.?
viṣṇave vṛddhikārye ca gurorāgamane tathā / (8.1) Par.?
nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam // (8.2) Par.?
kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā / (9.1) Par.?
kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam // (9.2) Par.?
vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam / (10.1) Par.?
kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara // (10.2) Par.?
brāhmaṇyā kartitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam / (11.1) Par.?
oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ // (11.2) Par.?
vighneśo viṣṇurityete sthitāstantuṣu devatāḥ / (12.1) Par.?
brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ // (12.2) Par.?
sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset / (13.1) Par.?
aṅguṣṭhena catuḥṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ // (13.2) Par.?
tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam / (14.1) Par.?
uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt // (14.2) Par.?
uttamo 'ṅguṣṭhamānena madhyamo madhyamena tu / (15.1) Par.?
kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ // (15.2) Par.?
vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam / (16.1) Par.?
śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet // (16.2) Par.?
hṛnnābhirūrumāne ca jānubhyāmavalambinī / (17.1) Par.?
aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ // (17.2) Par.?
ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā / (18.1) Par.?
uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam // (18.2) Par.?
carcitaṃ kuṅkumenaiva haridrācandanena vā / (19.1) Par.?
sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet // (19.2) Par.?
aśvatthapatrapuṭake aṣṭadikṣu niveśitam / (20.1) Par.?
daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu // (20.2) Par.?
rocanākuṅkumenava pradyumnena tu dakṣiṇe / (21.1) Par.?
yuddhārtho phalasiddhyarthamaniruddhena paścime // (21.2) Par.?
candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā / (22.1) Par.?
āgneyādiṣu koṇeṣu rśyādīnāṃ tu kramānnyaset // (22.2) Par.?
pavitraṃ vāsudevena abhimantrya sakṛtsakṛt / (23.1) Par.?
dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ // (23.2) Par.?
devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā / (24.1) Par.?
paścime dakṣiṇe caiva uttare pūrvavatkramāt // (24.2) Par.?
brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet / (25.1) Par.?
astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet // (25.2) Par.?
adhivāsya pavitraṃ tu trisūtreṇa navena vā / (26.1) Par.?
vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam // (26.2) Par.?
agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca / (27.1) Par.?
sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni // (27.2) Par.?
dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram / (28.1) Par.?
āvāhito 'si deveśa pūjārthaṃ parameśvara // (28.2) Par.?
tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava / (29.1) Par.?
ekarātraṃ trirātraṃ vā adhivāsya pavitrakam // (29.2) Par.?
rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam / (30.1) Par.?
āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam // (30.2) Par.?
dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet / (31.1) Par.?
prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ // (31.2) Par.?
gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet / (32.1) Par.?
samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet // (32.2) Par.?
viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam / (33.1) Par.?
sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham // (33.2) Par.?
evaṃ dhūpādinābhyarcya madhyamādīn samarpayet / (34.1) Par.?
pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam // (34.2) Par.?
dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham / (35.1) Par.?
vanamālāṃ samabhyarcya svena mantreṇa dāpayet // (35.2) Par.?
naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret / (36.1) Par.?
agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ // (36.2) Par.?
aṣṭottaraśatenaiva dadyādekapavitrakam / (37.1) Par.?
ādau dattvārghyamāditye tatra caikaṃ pavitrakam // (37.2) Par.?
viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara / (38.1) Par.?
devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ // (38.2) Par.?
jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā / (39.1) Par.?
tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara // (39.2) Par.?
maṇividrumamālābhir mandārakusumādibhiḥ / (40.1) Par.?
iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja // (40.2) Par.?
vanamālā yathā deva kaustubhaṃ satataṃ hṛdi / (41.1) Par.?
tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara // (41.2) Par.?
evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām / (42.1) Par.?
visarjayettu tenaiva sāyāhne tvapare 'hani // (42.2) Par.?
sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā / (43.1) Par.?
vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ // (43.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ // (44.1) Par.?
Duration=0.22200894355774 secs.