Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, penance, prāyaścitta, pātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ / (1.2) Par.?
brahmahā ca surāpaśca steyī ca gurutalpagaḥ // (1.3) Par.?
pañca pātakinastvete tatsaṃyogī ca pañcamaḥ / (2.1) Par.?
upapāpāni gohatyāprabhṛtīni surā jaguḥ // (2.2) Par.?
brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset / (3.1) Par.?
kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca // (3.2) Par.?
jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam / (4.1) Par.?
brāhmaṇārthe gavārthe vā samyak prāṇānparityajet // (4.2) Par.?
dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati / (5.1) Par.?
aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ // (5.2) Par.?
sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet / (6.1) Par.?
sarasvatyāstaraṅgiṇyāḥ saṅgame lokaviśrute // (6.2) Par.?
śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ / (7.1) Par.?
setubandhe naraḥ snātvā mucyate brahmahatyayā // (7.2) Par.?
kapālamocane snātvā vārāṇasyāṃ tathaiva ca / (8.1) Par.?
surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ // (8.2) Par.?
payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate / (9.1) Par.?
suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ // (9.2) Par.?
cīravāsā dvijo 'raṇye cared brahmahaṇavratam / (10.1) Par.?
gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ // (10.2) Par.?
avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām / (11.1) Par.?
gurvaṅganāgāminaśca careyur brahmahavratam // (11.2) Par.?
cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ / (12.1) Par.?
patitena ca saṃsargaṃ kurute yastu vai dvijaḥ // (12.2) Par.?
sa tatpāpāpanodārthaṃ tasyaiva vratamācaret / (13.1) Par.?
taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ // (13.2) Par.?
sarvasvadānaṃ vidhivatsarvapāpaviśodhanam / (14.1) Par.?
cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam // (14.2) Par.?
puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam / (15.1) Par.?
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayedbhavam // (15.2) Par.?
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate / (16.1) Par.?
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ // (16.2) Par.?
yamāya dharmarājāya mṛtyave cāntakāya ca / (17.1) Par.?
vaivasvatāya kālāya sarvabhūtakṣayāya ca // (17.2) Par.?
pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn / (18.1) Par.?
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // (18.2) Par.?
brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam / (19.1) Par.?
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ // (19.2) Par.?
ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ / (20.1) Par.?
saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ // (20.2) Par.?
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam / (21.1) Par.?
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // (21.2) Par.?
tapo japastīrthasevā devabrāhmaṇapūjanam / (22.1) Par.?
grahaṇādiṣu kāleṣu mahāpātakanāśanam // (22.2) Par.?
yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ / (23.1) Par.?
niyamena tyajetprāṇānmucyate sarvapātakaiḥ // (23.2) Par.?
brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam / (24.1) Par.?
bhartāramuddharennārī praviṣṭā saha pāvakam // (24.2) Par.?
pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā / (25.1) Par.?
na tasyā vidyate pāpamiha loke paratra ca // (25.2) Par.?
tathā rāmasya subhagā sītā trailokyaviśrutā / (26.1) Par.?
patnī dāśaratherdevī vijigye rākṣaseśvaram // (26.2) Par.?
phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet / (27.1) Par.?
ityāha bhagavānviṣṇuḥ purā mama yatavratāḥ // (27.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.14958095550537 secs.