Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hunting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9771
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ vihṛtya paritaḥ śrānto viśrāmamarhati / (1.1) Par.?
pracchāye kamalāmodamedurānilavījite // (1.2) Par.?
parāvṛttya tataḥ sarve ye 'nye maṇḍalacāriṇaḥ / (2.1) Par.?
teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat // (2.2) Par.?
ākheṭe tadupānīya śyenādīnāṃ ca ceṣṭitam / (3.1) Par.?
nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ // (3.2) Par.?
taddvārā śyenikānāṃ ca tattanmaṇḍalacāriṇām / (4.1) Par.?
satkārādi prabhurapi kuryāt protsāhavṛddhaye // (4.2) Par.?
bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān / (5.1) Par.?
svayaṃ vivikte seveta gātrasaṃvāhanakriyām // (5.2) Par.?
valguvalgitahaṃsānāṃ śṛṇvan svanamanuttamam / (6.1) Par.?
tantrīgītādi hṛdayahāri caiva nayet kṣaṇam // (6.2) Par.?
tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ / (7.1) Par.?
kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ // (7.2) Par.?
śucihaṃsodaracinīpānakena hataklamaḥ / (8.1) Par.?
dhatastu prasannātmā bhiṣagbhiranumoditaḥ // (8.2) Par.?
garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ / (9.1) Par.?
dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi // (9.2) Par.?
tajjñairupāhṛtān bhakṣyān sādhuśūlyāmiṣāṇi ca / (10.1) Par.?
kundaprabhāṇi bhaktāni bhakṣayedanuyāyibhiḥ // (10.2) Par.?
tāmbūlādyupayujyātha śāntatejasi bhāsvati / (11.1) Par.?
svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ // (11.2) Par.?
kuhyām upakathaṃ krauñco dhūtyā lāvo 'tigarvavān / (12.1) Par.?
naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ // (12.2) Par.?
śikāreṇāmunā brūmaḥ kathaṃ tittirinigrahaḥ / (13.1) Par.?
śyenikenāmunā mokaḥ sollāsasphūrjitastataḥ // (13.2) Par.?
tathādhamenāmunā tu tiryak kṣipto na cotthitaḥ / (14.1) Par.?
etasya patrī na tathā virodhamupapadyate // (14.2) Par.?
varjayet sarvamāṃsāni dharmo hyatra vidhīyate / (21.1) Par.?
māṃsaṃ tu [... au3 letterausjhjh] sarvarājabhiḥ // (21.2) Par.?
sarvabhūtātmabhūtaistaiḥ [... au2 letterausjhjh] parāvaraiḥ / (22.1) Par.?
nābhāgenāmbarīṣeṇa rāmeṇa ca mahātmanā // (22.2) Par.?
ailena pṛthunā caiva vīrasenena caiva hi / (23.1) Par.?
haryaśvena ca rājendra bhūpena bharatena ca // (23.2) Par.?
etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam / (24.1) Par.?
śārade kaumudapakṣe tataste svargamāpnuvan // (24.2) Par.?
brahmaloke ca tiṣṭhanti kalpamānāḥ striyā vṛtāḥ / (25.1) Par.?
yathā tatraiva vihitā mṛgayānyatra kaumudāt // (25.2) Par.?
aniṣiddhāt tvanyadā sā tatraiva parivarjayet / (26.1) Par.?
prajānāṃ hitakāmena hyagastyena mahātmanā // (26.2) Par.?
āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ // (27.1) Par.?
yuktyā śaradi seveta yathācchandaṃ himāgame / (28.1) Par.?
vasante tu prakarṣeṇa balārogyamabhīpsubhiḥ // (28.2) Par.?
dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā / (29.1) Par.?
tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva // (29.2) Par.?
iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ // (30.1) Par.?
Duration=0.14318299293518 secs.