Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe // (1) Par.?
dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati // (2) Par.?
pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarunddhe // (3) Par.?
caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarunddhe // (4) Par.?
na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat // (5) Par.?
nava bṛhato rohān rohati nava prāṇāḥ prāṇān evāvarunddhe // (6) Par.?
trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati // (7) Par.?
sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati // (8) Par.?
vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai // (9) Par.?
balavad geyaṃ vajram evaṃ pravṛttaṃ pratyudgṛhṇāti // (10) Par.?
valvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati // (11) Par.?
kṣipraṃ geyaṃ svargasya lokasya samaṣṭyai // (12) Par.?
devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati // (13) Par.?
yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate // (14) Par.?
īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti // (15) Par.?
prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti // (16) Par.?
pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat // (17) Par.?
tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet // (18) Par.?
yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi // (19) Par.?
Duration=0.05524206161499 secs.