Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānyadā prabhāvatī śukaṃ pṛcchati / (1.1) Par.?
śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha / (1.2) Par.?
yato bālakādapi hitaṃ vākyaṃ grāhyam / (1.3) Par.?
kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ / (1.4) Par.?
patito brāhmaṇo 'narthe viṣakanyāvivāhane // (1.5) Par.?
prabhāvatī pṛcchati kathametat / (2.1) Par.?
śukaḥ asti somaprabhaṃ nāma dvijasthānam / (2.2) Par.?
tatra vidvāndhārmikaḥ somaśarmā nāma vipraḥ / (2.3) Par.?
tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt / (2.4) Par.?
tena tāṃ bhayena ko'pi na vivāhayati / (2.5) Par.?
tataḥ somaśarmā varārthaṃ bhuvaṃ paryaṭan samprāpto dvijasthānaṃ janasthānaṃ nāma / (2.6) Par.?
tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca / (2.7) Par.?
tasmai kanyā pradattā / (2.8) Par.?
tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā / (2.9) Par.?
sā vidagdhā govindastu mūrkhaḥ laghuvayāśca / (2.10) Par.?
tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca / (2.11) Par.?
avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī / (2.12) Par.?
guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt // (2.13) Par.?
pāusasamaapavāso jovvaṇadiahe tahā a dāliddaṃ / (3.1) Par.?
paḍhamasiṇehavioo tiṇi vi garuāidukkhāiṃ // (3.2) Par.?
appatthāve paḍhiaṃ kaṇṭhavihūṇaṃ ca gāiaṃ gīaṃ / (4.1) Par.?
mā mā bhaṇanti suraaṃ tiṇi vi garuāi dukkhāiṃ // (4.2) Par.?
sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni / (5.1) Par.?
tato 'haṃ tvayaiva saha gamiṣye nānyathā / (5.2) Par.?
tataḥ śakaṭaṃ mārgayitvā sabhāryakaḥ sa calitaḥ / (5.3) Par.?
yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ / (5.4) Par.?
tasya brāhmaṇasya tasyāś cānyonyamanurāgaḥ saṃjātaḥ / (5.5) Par.?
uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ / (5.6) Par.?
hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī // (5.7) Par.?
sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti / (6.1) Par.?
ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati / (6.2) Par.?
viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā / (6.3) Par.?
tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ / (6.4) Par.?
patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ / (6.5) Par.?
viṣṇurapi tāṃ gṛhītvā govindaṃ dharṣitavān / (6.6) Par.?
tatastayoḥ keśākeśi saṃvṛttam / (6.7) Par.?
govindastu viṣṇunā viṣakanyāprabhāveṇa nirjitaḥ / (6.8) Par.?
tatastāṃ gṛhītvā viṣṇuḥ svagṛhaṃ praticalitaḥ / (6.9) Par.?
govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā / (6.10) Par.?
trāyatāṃ tām / (6.11) Par.?
mama śaraṇaṃ bho janāḥ / (6.12) Par.?
atha grāmādhipena viṣṇurmohinīyuto dhṛtaḥ / (6.13) Par.?
pṛṣṭenottaraṃ dattaṃ viṣṇunā yatheyaṃ mayā pariṇītā / (6.14) Par.?
madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva / (6.15) Par.?
govindenāpi pṛṣṭena idamevottaritam / (6.16) Par.?
tato mantrī tayorekamevottaraṃ śrutvā jātyādikaṃ pṛṣṭavān / (6.17) Par.?
trayamapi tu saṃvadati tataḥ kathaṃ niścayaḥ / (6.18) Par.?
iti śukapraśnaḥ / (6.19) Par.?
tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe / (6.20) Par.?
tairuktam kalye bhojanāntaraṃ saṃvṛttaḥ samāgamaḥ / (6.21) Par.?
tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam / (6.22) Par.?
yacca tayā bhuktaṃ tadgovindo jānāti itarastu na / (6.23) Par.?
tataḥ sa viḍambitaḥ sacivena / (6.24) Par.?
govindaḥ śikṣitaḥ / (6.25) Par.?
dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram / (6.26) Par.?
uktaṃ ca / (6.27) Par.?
vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam / (6.28) Par.?
rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ // (6.29) Par.?
tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā / (7.1) Par.?
tāmevādāya calitastatkṛte nihataḥ pathi // (7.2) Par.?
taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ / (8.1) Par.?
sa parābhavamāpnoti govindo brāhmaṇo yathā // (8.2) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (9.1) Par.?
Duration=0.10984110832214 secs.