Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mukharogāṇāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu / (3.1) Par.?
tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti / (3.2) Par.?
tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu // (3.3) Par.?
tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ // (4.1) Par.?
karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau / (5.1) Par.?
dālyete paripāṭyete hyoṣṭhau mārutakopataḥ // (5.2) Par.?
ācitau piḍakābhistu sarṣapākṛtibhir bhṛśam / (6.1) Par.?
sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ // (6.2) Par.?
savarṇābhistu cīyete piḍakābhir avedanau / (7.1) Par.?
kaṇḍūmantau kaphācchūnau picchilau śītalau gurū // (7.2) Par.?
sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca / (8.1) Par.?
sannipātena vijñeyāvanekapiḍikācitau // (8.2) Par.?
kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau / (9.1) Par.?
raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau // (9.2) Par.?
māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau / (10.1) Par.?
jantavaścātra mūrchanti sṛkkasyobhayato mukhāt // (10.2) Par.?
medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū / (11.1) Par.?
acchaṃ sphaṭikasaṃkāśam āsrāvaṃ sravato gurū // (11.2) Par.?
kṣatajābhau vidīryete pāṭyete cābhighātataḥ / (12.1) Par.?
grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ // (12.2) Par.?
dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṃso nāḍyaḥ pañceti // (13.1) Par.?
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate / (14.1) Par.?
durgandhīni sakṛṣṇāni prakledīni mṛdūni ca // (14.2) Par.?
dantamāṃsāni śīryante pacanti ca parasparam / (15.1) Par.?
śītādo nāma sa vyādhiḥ kaphaśoṇitasaṃbhavaḥ // (15.2) Par.?
dantayostriṣu vā yasya śvayathuḥ sarujo mahān / (16.1) Par.?
dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ // (16.2) Par.?
sravanti pūyarudhiraṃ calā dantā bhavanti ca / (17.1) Par.?
dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṃbhavaḥ // (17.2) Par.?
śvayathurdantamūleṣu rujāvān kapharaktajaḥ / (18.1) Par.?
lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ // (18.2) Par.?
dantāścalanti veṣṭebhyastālu cāpyavadīryate / (19.1) Par.?
dantamāṃsāni pacyante mukhaṃ ca paripīḍyate // (19.2) Par.?
yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ / (20.1) Par.?
dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk // (20.2) Par.?
pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ / (21.1) Par.?
veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca // (21.2) Par.?
āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ / (22.1) Par.?
ādhmāyante srute rakte mukhaṃ pūti ca jāyate // (22.2) Par.?
yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ / (23.1) Par.?
ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān // (23.2) Par.?
bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ / (24.1) Par.?
mārutenādhiko danto jāyate tīvravedanaḥ // (24.2) Par.?
vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati / (25.1) Par.?
hānavye paścime dante mahāñchotho mahārujaḥ // (25.2) Par.?
lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṃsakaḥ / (26.1) Par.?
dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ // (26.2) Par.?
Krankheiten der Z¦hne
dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti // (27.1) Par.?
dālana
dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ / (28.1) Par.?
dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ // (28.2) Par.?
kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ / (29.1) Par.?
animittarujo vātādvijñeyaḥ kṛmidantakaḥ // (29.2) Par.?
śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca / (30.1) Par.?
yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt // (30.2) Par.?
vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk / (31.1) Par.?
kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ // (31.2) Par.?
śarkareva sthirībhūto malo danteṣu yasya vai / (32.1) Par.?
sā dantānāṃ guṇaharī vijñeyā dantaśarkarā // (32.2) Par.?
dalanti dantavalkāni yadā śarkarayā saha / (33.1) Par.?
jñeyā kapālikā saiva daśanānāṃ vināśinī // (33.2) Par.?
yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ / (34.1) Par.?
śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ // (34.2) Par.?
vātena tais tair bhāvais tu hanusandhirvisaṃhataḥ / (35.1) Par.?
hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ // (35.2) Par.?
Krankheiten der Zunge
jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti // (36.1) Par.?
jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā / (37.1) Par.?
pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca / (37.2) Par.?
kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ // (37.3) Par.?
jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ / (38.1) Par.?
jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam // (38.2) Par.?
jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ / (39.1) Par.?
prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi // (39.2) Par.?
Krankheiten am Gaumen
tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti // (40.1) Par.?
śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ / (41.1) Par.?
tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā // (41.2) Par.?
śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu / (42.1) Par.?
śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ // (42.2) Par.?
kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt / (43.1) Par.?
padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam // (43.2) Par.?
duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujaṃ ca tālvantaḥsthaṃ māṃsasaṃghātam āhuḥ / (44.1) Par.?
nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe // (44.2) Par.?
śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt / (45.1) Par.?
pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti // (45.2) Par.?
kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti // (46.1) Par.?
gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam / (47.1) Par.?
pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī // (47.2) Par.?
jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ / (48.1) Par.?
tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātmakopadravagāḍhayuktām // (48.2) Par.?
kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt / (49.1) Par.?
srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai // (49.2) Par.?
gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt / (50.1) Par.?
sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam // (50.2) Par.?
kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ / (51.1) Par.?
kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti // (51.2) Par.?
jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt / (52.1) Par.?
jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam // (52.2) Par.?
balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya / (53.1) Par.?
taṃ sarvathaivāprativāravīryaṃ vivarjanīyaṃ valayaṃ vadanti // (53.2) Par.?
gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam / (54.1) Par.?
marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram // (54.2) Par.?
vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca / (55.1) Par.?
nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ // (55.2) Par.?
samunnataṃ vṛttamamandadāhaṃ tīvrajvaraṃ vṛndamudāharanti / (56.1) Par.?
taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu // (56.2) Par.?
vartirghanā kaṇṭhanirodhinī yā citātimātraṃ piśitaprarohaiḥ / (57.1) Par.?
nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā // (57.2) Par.?
granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ / (58.1) Par.?
saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ // (58.2) Par.?
sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ / (59.1) Par.?
sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya // (59.2) Par.?
śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā / (60.1) Par.?
kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau // (60.2) Par.?
yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ / (61.1) Par.?
kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ // (61.2) Par.?
pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa / (62.1) Par.?
sa māṃsatānaḥ kathito 'valambī prāṇapraṇut sarvakṛto vikāraḥ // (62.2) Par.?
sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam / (63.1) Par.?
pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete // (63.2) Par.?
sarvasarāstu vātapittakaphaśoṇitanimittāḥ // (64.1) Par.?
sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt / (65.1) Par.?
raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt // (65.2) Par.?
kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena / (66.1) Par.?
raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ // (66.2) Par.?
Duration=0.22541809082031 secs.