Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5115
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vidhiśoṇitīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām / (3.1) Par.?
deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ // (3.2) Par.?
tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā / (4.1) Par.?
yunakti prāṇinaḥ śoṇitaṃ hyanuvartate // (4.2) Par.?
praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhaiḥ / (5.1) Par.?
tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca // (5.2) Par.?
kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ / (6.1) Par.?
piṇḍālumūlakādīnāṃ haritānāṃ ca sarvaśaḥ // (6.2) Par.?
jalajānūpabailānāṃ prasahānāṃ ca sevanāt / (7.1) Par.?
dadhyamlamastuśuktānāṃ surāsauvīrakasya ca // (7.2) Par.?
viruddhānāmupaklinnapūtīnāṃ bhakṣaṇena ca / (8.1) Par.?
bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca // (8.2) Par.?
atyādānaṃ tathā krodhaṃ bhajatāṃ cātapānalau / (9.1) Par.?
chardivegapratīghātāt kāle cānavasecanāt // (9.2) Par.?
śramābhighātasaṃtāpairajīrṇādhyaśanaistathā / (10.1) Par.?
śaratkālasvabhāvācca śoṇitaṃ sampraduṣyati // (10.2) Par.?
tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ / (11.1) Par.?
mukhapāko 'kṣirāgaśca pūtighrāṇāsyagandhitā // (11.2) Par.?
gulmopakuśavīsarparaktapittapramīlakāḥ / (12.1) Par.?
vidradhī raktamehaśca pradaro vātaśoṇitam // (12.2) Par.?
vaivarṇyamagnisādaśca pipāsā gurugātratā / (13.1) Par.?
saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk // (13.2) Par.?
vidāhaścānnapānasya tiktāmlodgiraṇaṃ klamaḥ / (14.1) Par.?
krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā // (14.2) Par.?
svedaḥ śarīradaurgandhyaṃ madaḥ kampaḥ svarakṣayaḥ / (15.1) Par.?
tandrānidrātiyogaśca tamasaścātidarśanam // (15.2) Par.?
kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ / (16.1) Par.?
vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ // (16.2) Par.?
śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ / (17.1) Par.?
samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet // (17.2) Par.?
kuryācchoṇitarogeṣu raktapittaharīṃ kriyām / (18.1) Par.?
virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca // (18.2) Par.?
baladoṣapramāṇādvā viśuddhyā rudhirasya vā / (19.1) Par.?
rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya vā // (19.2) Par.?
aruṇābhaṃ bhavedvātādviśadaṃ phenilaṃ tanu / (20.1) Par.?
pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca // (20.2) Par.?
īṣatpāṇḍu kaphādduṣṭaṃ picchilaṃ tantumadghanam / (21.1) Par.?
saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam // (21.2) Par.?
tapanīyendragopābhaṃ padmālaktakasannibham / (22.1) Par.?
guñjāphalasavarṇaṃ ca viśuddhaṃ viddhi śoṇitam // (22.2) Par.?
nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam / (23.1) Par.?
tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ // (23.2) Par.?
prasannavarṇendriyamindriyārthānicchantamavyāhatapaktṛvegam / (24.1) Par.?
sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti // (24.2) Par.?
yadā tu raktavāhīni rasasaṃjñāvahāni ca / (25.1) Par.?
pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ // (25.2) Par.?
malināhāraśīlasya rajomohāvṛtātmanaḥ / (26.1) Par.?
pratihatyāvatiṣṭhante jāyante vyādhayastadā // (26.2) Par.?
madamūrcchāyasaṃnyāsāsteṣāṃ vidyādvicakṣaṇaḥ / (27.1) Par.?
yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu // (27.2) Par.?
durbalaṃ cetasaḥ sthānaṃ yadā vāyuḥ prapadyate / (28.1) Par.?
mano vikṣobhayañjantoḥ saṃjñāṃ saṃmohayettadā // (28.2) Par.?
pittamevaṃ kaphaścaivaṃ mano vikṣobhayannṛṇām / (29.1) Par.?
saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate // (29.2) Par.?
saktānalpadrutābhāṣaṃ calaskhalitaceṣṭitam / (30.1) Par.?
vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim // (30.2) Par.?
sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam / (31.1) Par.?
vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim // (31.2) Par.?
svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam / (32.1) Par.?
vidyāt kaphamadāviṣṭaṃ pāṇḍuṃ pradhyānatatparam // (32.2) Par.?
sarvāṇyetāni rūpāṇi sannipātakṛte made / (33.1) Par.?
jāyate śāmyati kṣipraṃ mado madyamadākṛtiḥ // (33.2) Par.?
yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ / (34.1) Par.?
sarva ete madā narte vātapittakaphatrayāt // (34.2) Par.?
nīlaṃ vā yadi vā kṛṣṇamākāśamathavāruṇam / (35.1) Par.?
paśyaṃstamaḥ praviśati śīghraṃ ca pratibudhyate // (35.2) Par.?
vepathuścāṅgamardaśca prapīḍā hṛdayasya ca / (36.1) Par.?
kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave // (36.2) Par.?
raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā / (37.1) Par.?
paśyaṃstamaḥ praviśati sasvedaḥ pratibudhyate // (37.2) Par.?
sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ / (38.1) Par.?
saṃbhinnavarcāḥ pītābho mūrcchāye pittasaṃbhave // (38.2) Par.?
meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ / (39.1) Par.?
paśyaṃstamaḥ praviśati cirācca pratibudhyate // (39.2) Par.?
gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā / (40.1) Par.?
saprasekaḥ sahṛllāso mūrcchāye kaphasaṃbhave // (40.2) Par.?
sarvākṛtiḥ sannipātādapasmāra ivāgataḥ / (41.1) Par.?
sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ // (41.2) Par.?
doṣeṣu madamūrcchāyāḥ kṛtavegeṣu dehinām / (42.1) Par.?
svayamevopaśāmyanti saṃnyāso nauṣadhairvinā // (42.2) Par.?
vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ / (43.1) Par.?
saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ // (43.2) Par.?
sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ / (44.1) Par.?
prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ // (44.2) Par.?
durge 'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ / (45.1) Par.?
gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam // (45.2) Par.?
añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca / (46.1) Par.?
sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare // (46.2) Par.?
luñcanaṃ keśalomnāṃ ca dantairdaśanameva ca / (47.1) Par.?
ātmaguptāvagharṣaśca hitaṃ tasyāvabodhane // (47.2) Par.?
saṃmūrchitāni tīkṣṇāni madyāni vividhāni ca / (48.1) Par.?
prabhūtakaṭuyuktāni tasyāsye gālayenmuhuḥ // (48.2) Par.?
mātuluṅgarasaṃ tadvanmahauṣadhasamāyutam / (49.1) Par.?
tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ // (49.2) Par.?
hiṅgūṣaṇasamāyuktaṃ yāvat saṃjñāprabodhanam / (50.1) Par.?
prabuddhasaṃjñamannaiśca laghubhistamupācaret // (50.2) Par.?
vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca / (51.1) Par.?
paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ // (51.2) Par.?
sraṃsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ / (52.1) Par.?
śoṇitasyāvasekaiśca vyāyāmodgharṣaṇaistathā // (52.2) Par.?
prabuddhasaṃjñaṃ matimānanubandhamupakramet / (53.1) Par.?
tasya saṃrakṣitavyaṃ hi manaḥ pralayahetutaḥ // (53.2) Par.?
snehasvedopapannānāṃ yathādoṣaṃ yathābalam / (54.1) Par.?
pañca karmāṇi kurvīta mūrcchāyeṣu madeṣu ca // (54.2) Par.?
aṣṭāviṃśatyauṣadhasya tathā tiktasya sarpiṣaḥ / (55.1) Par.?
prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā // (55.2) Par.?
triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ / (56.1) Par.?
śilājatuprayogo vā prayogaḥ payaso 'pi vā // (56.2) Par.?
pippalīnāṃ prayogo vā payasā citrakasya vā / (57.1) Par.?
rasāyanānāṃ kaumbhasya sarpiṣo vā praśasyate // (57.2) Par.?
raktāvasekācchāstrāṇāṃ satāṃ sattvavatāmapi / (58.1) Par.?
sevanānmadamūrcchāyāḥ praśāmyanti śarīriṇām // (58.2) Par.?
tatra ślokau / (59.1) Par.?
viśuddhaṃ cāviśuddhaṃ ca śoṇitaṃ tasya hetavaḥ / (59.2) Par.?
raktapradoṣajā rogāsteṣu rogeṣu cauṣadham // (59.3) Par.?
madamūrcchāyasaṃnyāsahetulakṣaṇabheṣajam / (60.1) Par.?
vidhiśoṇitake 'dhyāye sarvametat prakāśitam // (60.2) Par.?
Duration=0.21450996398926 secs.