Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 8,4(1) Das Zurckhalten der Stimme
prajāpatiḥ prajā asṛjata // (1) Par.?
tā vai tapasaivāsṛjata // (2) Par.?
sa vai sa vācam evāyacchat // (3) Par.?
tapo vā eṣa upaiti yo vācaṃ yacchati // (4) Par.?
sṛṣṭiḥ prajānām agnihotram // (5) Par.?
ubhayata eva prajāḥ sṛjata itaś cāmutaś ca // (6) Par.?
nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ // (7) Par.?
unnīyamāna eva yantavyāḥ // (8) Par.?
tad avakᄆptatamam // (9) Par.?
I 8,4(2) Das Beleuchten der Agnihotra-Milch
udbhavaḥ sthety avekṣeta // (10) Par.?
ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai // (11) Par.?
atho abhy evainad ghārayati medhyatvāya // (12) Par.?
I 8,4(3) Die Umsetzung der Agnihotra-Milch
agnihotre vai daṃpatī vyabhicarete // (13) Par.?
pūrvo yajamānasya loko 'paraḥ patnyāḥ // (14) Par.?
yat prācīnam udvāsayed yajamānaḥ pramīyeta // (15) Par.?
yat pratīcīnaṃ patnī // (16) Par.?
kaṃ gharmam abhyudavīvasā iti brahmavādino vadanti // (17) Par.?
udīcīnam evodvāsyam // (18) Par.?
agrahaṇau saṃjīryataḥ // (19) Par.?
sarvam āyur itaḥ // (20) Par.?
nārtiṃ nītaḥ // (21) Par.?
I 8,4(5) Das Ausschtten der Agnihotra-Milch in den gr￶￟eren L￶ffel
catur unnayati // (22) Par.?
catuṣpadas tena paśūn avarunddhe // (23) Par.?
dvir juhoti // (24) Par.?
dvipadas tena // (25) Par.?
yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ // (26) Par.?
anujyeṣṭhaṃ prajayā ṛdhnoti // (27) Par.?
tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam // (28) Par.?
pāpīyān bhavati // (29) Par.?
saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam // (30) Par.?
yajñasyābhikrāntyai // (31) Par.?
tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti // (32) Par.?
yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet // (33) Par.?
sarve ha sadṛśā bhavanti // (34) Par.?
I 8,4(5) Das Setzen der Agnihotra-Milch vor dem Gārhapatya-Feuer
na paścād upasādayet // (35) Par.?
apakrāntiḥ sā yajñasya // (36) Par.?
yatraivonnayet tat sādayet // (37) Par.?
prataraṃ vā yajñasyābhikrāntyai // (38) Par.?
I 8,6(4) Das Bringen der Agnihotra-Milch mitten durch das Gārhapatya-Feuer
anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati // (39) Par.?
samayāgniṃ haranti // (40) Par.?
tenaivainaṃ prīṇāti // (41) Par.?
atho agnihotrasya vā etat pavitram // (42) Par.?
apupod evainat // (43) Par.?
aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan // (44) Par.?
tasmāt puro 'nudrutya juhoti // (45) Par.?
I 8,4(7) Das Setzen der Agnihotra-Milch vor dem Āhavanīya-Feuer
āyur me yaccheti sādayati // (46) Par.?
āyur evāsmin yacchati // (47) Par.?
varco me yaccheti sādayati // (48) Par.?
varca evāsmin yacchati // (49) Par.?
I 8,4(8) Ein Brennholz wird verwendet
oṣadhīr vā imā rudrā viṣeṇāñjan // (50) Par.?
tāḥ paśavo nāliśanta // (51) Par.?
te devāḥ prajāpatim evopādhāvan // (52) Par.?
sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti // (53) Par.?
vṛṇīṣvety abruvan // (54) Par.?
so 'bravīn maddevatyaiva samidasad iti // (55) Par.?
tasmāt prājāpatyā samit // (56) Par.?
deveṣu hy asyaiṣā vāryavṛtā // (57) Par.?
dve samidhau kārye // (58) Par.?
dve hy āhutī // (59) Par.?
ekaiva kāryā // (60) Par.?
eko hi prajāpatiḥ // (61) Par.?
ekadhā khalu vai samiddhaḥ // (62) Par.?
uta bahvīr āhutayo hūyante // (63) Par.?
tā agninānvavākarot // (64) Par.?
tā asvadayat // (65) Par.?
tāḥ punarṇavā ajāyanta // (66) Par.?
etarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante // (67) Par.?
yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ // (68) Par.?
Duration=0.11635518074036 secs.