Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate // (1) Par.?
ṣaḍadhvagā kathyate // (2) Par.?
karmāntareṇa parā sāraṇā kathyate // (3.1) Par.?
sāraṇānantaraṃ sāraṇā kathyate // (4.1) Par.?
sāraṇānantaraṃ pratisāraṇā kathyate // (5.1) Par.?
gāndhārānantaraṃ pratisāraṇā kathyate // (6.1) Par.?
pratisāraṇānantaraṃ śaṅkhasāraṇā kathyate // (7.1) Par.?
karmāntareṇa śaṅkhasāraṇā kathyate // (8.1) Par.?
śaṅkhasāraṇānantaraṃ mahāsāraṇā kathyate // (9.1) Par.?
karmāntareṇa mahāsāraṇā kathyate // (10.1) Par.?
ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti // (11.1) Par.?
asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī // (12.1) Par.?
lālāmūtrāsruniḥsvedaprasvedāḥ iti pañcaguṇā āpaḥ // (13.1) Par.?
kṣudhā tṛṣṇā nidrā ālasyaṃ kāntiś ca iti pañcaguṇaṃ tejaḥ // (14.1) Par.?
dhāvanaṃ valganam ākuñcanaṃ prasāraṇaṃ nirodhaś ceti pañcaguṇo vāyuḥ // (15.1) Par.?
rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni // (16.1) Par.?
śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ // (17.1) Par.?
śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām // (18.1) Par.?
kaṭukatiktakaṣāyāmlamadhuralavaṇāś ceti ṣaṭ āsvādāḥ // (19.1) Par.?
śubham aśubhaṃ ceti karmadvayam // (20.1) Par.?
prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ // (21.1) Par.?
iḍāpiṅgalāsuṣumnāgāndhārīhastijihvāyaśasvinīpūṣālambusākuhūśaṅkhinīprabhṛtayaḥ dvāsaptatir nāḍīsahasrāṇi // (22.1) Par.?
utpattisthitipralayāś ceti mārgatrayam // (23.1) Par.?
asthisaṃcayaṃ ṣaṣṭyadhikaṃ śatatrayam asty asya prāṇena saṃbandhaḥ // (24.1) Par.?
kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni // (25.1) Par.?
vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi // (26.1) Par.?
romṇāṃ koṭitrayaṃ sārdham // (27.1) Par.?
vātapittaśleṣmāṇa iti prakṛtitrayam // (28.1) Par.?
vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati // (29.1) Par.?
tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ // (30.1) Par.?
prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi // (31.1) Par.?
atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti // (32.1) Par.?
puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati // (33.1) Par.?
tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti // (34.1) Par.?
śaktitrayavinirbhinne citte bījanirañjanāt // (35.1) Par.?
vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ // (36.1) Par.?
citte tṛpte manomuktir ūrdhvamārgāśrite 'nale // (37.1) Par.?
udānacalitaṃ reto mṛtyurekhāviṣaṃ viduḥ // (38.1) Par.?
cittamadhye bhaved yas tu bālāgraśatadhāśraye // (39.1) Par.?
nānābhāvavinirmuktaḥ sa ca prokto nirañjanaḥ // (40.1) Par.?
nirañjanāśritā śaktiḥ sūkṣmaśaktyā tayāśritam // (41.1) Par.?
manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat // (42.1) Par.?
śaktitrayodbhavaṃ bījaṃ bījāt kāmo viṣaṃ tataḥ // (43.1) Par.?
kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet // (44.1) Par.?
kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti // (45.1) Par.?
aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ // (46.1) Par.?
kecid vadanti vedapāṭhāśrito mokṣaḥ // (47.1) Par.?
kecid vadanti nirālambanalakṣaṇo mokṣaḥ // (48.1) Par.?
kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ // (49.1) Par.?
kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ // (50.1) Par.?
kecid vadanti // (51.1) Par.?
mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ // (52.1) Par.?
kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati // (53.1) Par.?
atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ // (54.1) Par.?
kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante // (55.1) Par.?
uktaṃ ca bhagavatā maheśvareṇa // (56.1) Par.?
jīvanmuktipade devi cittaṃ bījanirañjanam // (57.1) Par.?
mṛtyumārgasthito yogī jñātvā karma samabhyaset // (58.1) Par.?
iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati // (59.1) Par.?
athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā // (60.1) Par.?
tatra tripathamadhye tu sūkṣmībhūtā vyavasthitā // (61.1) Par.?
ūrṇātantunibhākārā gatā sā nābhimaṇḍalam // (62.1) Par.?
caturaṅgulamānenāpy aṣṭadhā kuṭilākṛtiḥ // (63.1) Par.?
sphuritā nābhimadhye tu śākhāśākham anekadhā // (64.1) Par.?
daśanāḍyāśritaṃ cakraṃ nābhimadhye prakīrtitam / (65.1) Par.?
iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā // (65.2) Par.?
ūrdhvamārgasthitā hy etā bṛhacchākhāvalambitāḥ // (66.1) Par.?
jayanty alambusā caikā bṛhacchākhāvalambinī // (67.1) Par.?
praṇītā sā hy anekais tu brahmāvartena saṃsthitā // (68.1) Par.?
brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati // (69.1) Par.?
ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate // (70.1) Par.?
yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau // (71.1) Par.?
yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti // (72.1) Par.?
manomadhye nidrāviṣayam icchākāryo nirañjanaḥ paramātmā // (73.1) Par.?
mūlakandodyato vāyuḥ somasūryapathodbhavaḥ // (74.1) Par.?
śaktyādhārasthito yāti brahmadaṇḍakabhedakaḥ // (75.1) Par.?
mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī // (76.1) Par.?
udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ // (77.1) Par.?
kandadaṇḍena coddaṇḍair bhrāmitā yā bhujaṅginī // (78.1) Par.?
mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā // (79.1) Par.?
janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā // (80.1) Par.?
Duration=0.19539093971252 secs.