Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16040
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai // (1) Par.?
tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti // (2) Par.?
saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati // (3) Par.?
prāṇo vai vāyuḥ // (4) Par.?
prāṇam evāsmin dadhāti // (5) Par.?
tasmai deva vaṣaḍ astu tubhyam iti // (6) Par.?
ṣaḍ vā ṛtavaḥ // (7) Par.?
ṛtuṣv eva vṛṣṭiṃ dadhāti // (8) Par.?
tasmād ṛtumṛtuṃ varṣati // (9) Par.?
yat pratyakṣaṃ vaṣaṭkuryād yātayāmā vaṣaṭkāras syāt // (10) Par.?
yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ // (11) Par.?
tasmai deva vaṣaḍ astu tubhyam iti // (12) Par.?
parokṣaṃ na yātayāmā vaṣaṭkāro bhavati // (13) Par.?
na rakṣāṃsi yajñaṃ ghnanti // (14) Par.?
yad ājyena juhuyācchucā pṛthivīm arpayet // (15) Par.?
apo ninayati śāntyā anuddāhāya // (16) Par.?
sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate // (17) Par.?
jāta evāsmiñ jyotir dadhāti // (18) Par.?
śarma varūtham āsadat svar iti brahma vai śarma varūtham // (19) Par.?
brahmaṇy evainaṃ pratiṣṭhāpayati // (20) Par.?
vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ // (21) Par.?
chandobhir evainaṃ paridadhāti // (22) Par.?
anuṣṭub vā agneḥ priyā tanūḥ // (23) Par.?
priyayaivainaṃ tanvā paridadhāti // (24) Par.?
veduko vāso bhavati ya evaṃ veda // (25) Par.?
varuṇamenir vā eṣa upanaddhaḥ // (26) Par.?
ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati // (27) Par.?
dvābhyām // (28) Par.?
dvipād yajamānaḥ pratiṣṭhityai // (29) Par.?
sa jāto garbho asi rodasyor itīme vai rodasī // (30) Par.?
anayor eṣa garbhaḥ // (31) Par.?
anayor evainaṃ pratiṣṭhāpayati // (32) Par.?
agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ // (33) Par.?
pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ // (34) Par.?
tābhya evainam adhipraṇayati // (35) Par.?
sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti // (36) Par.?
tasmād eṣa paśūnāṃ bhārabhāritamaḥ // (37) Par.?
śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai // (38) Par.?
mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati // (39) Par.?
praitu vājī kanikradad iti samaṣṭyai // (40) Par.?
mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti // (41) Par.?
tasmād gardabhas sarvam āyur eti // (42) Par.?
tasmād gardabhe pramīte bibhyati // (43) Par.?
vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati // (44) Par.?
apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ // (45) Par.?
agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai // (46) Par.?
pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati // (47) Par.?
ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam // (48) Par.?
asau satyam // (49) Par.?
anayor evainaṃ pratiṣṭhāpayati // (50) Par.?
oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam // (51) Par.?
tābhir evainaṃ samyañcaṃ dadhāti // (52) Par.?
atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati // (53) Par.?
puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti // (54) Par.?
dvābhyām upāvaharati // (55) Par.?
dvipād yajamānaḥ pratiṣṭhityai // (56) Par.?
vi pājaseti visraṃsayati // (57) Par.?
varuṇamenim eva viṣyati // (58) Par.?
āpo hi ṣṭhā mayobhuva ity apa upasṛjati // (59) Par.?
āpaś śāntāḥ // (60) Par.?
śāntābhir evāsya śucaṃ śamayati // (61) Par.?
tisṛbhiḥ // (62) Par.?
trivṛd vā agniḥ // (63) Par.?
yāvān evāgnis tasya śucaṃ śamayati // (64) Par.?
ajalomais saṃsṛjati // (65) Par.?
eṣā vā agneḥ priyā tanūr yad ajā // (66) Par.?
priyayaivainaṃ tanvā saṃsṛjati // (67) Par.?
śarkarābhiḥ // (68) Par.?
dhṛtyai // (69) Par.?
armyaiḥ kapālais saṃsṛjati // (70) Par.?
āraṇyān eva paśūñ śucārpayati // (71) Par.?
yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet // (72) Par.?
tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ // (73) Par.?
śucā hy eta ṛtāḥ // (74) Par.?
Duration=0.1099009513855 secs.