Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet / (1.1) Par.?
apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti / (1.2) Par.?
parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt / (1.3) Par.?
iti // (1.4) Par.?
uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti // (2.1) Par.?
prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam // (3.1) Par.?
sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati // (4.1) Par.?
ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam // (5.1) Par.?
sakṛt phalīkṛtān dakṣiṇāgnau śrapayati prasavyam udāyāvaṃ jīvataṇḍulam // (6.1) Par.?
śṛtaṃ pratinayati // (7.1) Par.?
ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati // (8.1) Par.?
ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati // (9.1) Par.?
pariśrayaty ādityasakāśāt // (10.1) Par.?
kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti // (11.1) Par.?
yajñopavītī mekṣaṇena tisra āhutīr juhoti / (12.1) Par.?
somāya pitṛmate svadhā namaḥ / (12.2) Par.?
yamāyāṅgirasvate svadhā namaḥ / (12.3) Par.?
agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām // (12.4) Par.?
udakalepaṃ mekṣaṇam agnāv anupraharati // (13.1) Par.?
yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati // (14.1) Par.?
trīn udakāñjalīn ninayati ācāmantu pitara iti // (15.1) Par.?
barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya // (16.1) Par.?
ye cātra tvām anu tebhyaḥ svadhety anuṣajet // (17.1) Par.?
etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ // (18.1) Par.?
yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt // (19.1) Par.?
lupyeta jīvatpituḥ piṇḍanidhānam // (20.1) Par.?
na jīvantam atidadyāt // (21.1) Par.?
jīvatpitāmahaś cet pitur ekaḥ piṇḍaḥ // (22.1) Par.?
lepaḥ pitre // (23.1) Par.?
tathodakam āñjanābhyañjane ca // (24.1) Par.?
barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti // (25.1) Par.?
atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca // (26.1) Par.?
eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati / (27.1) Par.?
imā asmākam ity avaśiṣṭā avekṣate // (27.2) Par.?
lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti // (28.1) Par.?
tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave / (29.1) Par.?
namo vaḥ pitara iṣe / (29.2) Par.?
namo vaḥ pitara ūrje / (29.3) Par.?
namo vaḥ pitaraḥ śuṣmāya / (29.4) Par.?
namo vaḥ pitaro rasāya / (29.5) Par.?
namo vaḥ pitaro balāya / (29.6) Par.?
namo vaḥ pitaro yajjīvaṃ tasmai / (29.7) Par.?
namo vaḥ pitaro yad ghoraṃ tasmai / (29.8) Par.?
svadhā vaḥ pitaro namo namo vaḥ pitaraḥ / (29.9) Par.?
ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu / (29.10) Par.?
ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti // (29.11) Par.?
śeṣam avajighret / (30.1) Par.?
āmayāvy annādyakāmo vā prāśnīyāt // (30.2) Par.?
prajāpate na tvad ity uttiṣṭhati // (31.1) Par.?
paretaneti yajamānaḥ pravāhaṇīṃ japati // (32.1) Par.?
ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ // (33.1) Par.?
vayaṃ soma vrate tava manas tanūṣu bibhrataḥ / (34.1) Par.?
prajāvantaḥ sacemahi / (34.2) Par.?
iti ca / (34.3) Par.?
akṣann amīmadanteti ca // (34.4) Par.?
prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate // (35.1) Par.?
madhyamaṃ piṇḍaṃ patnī prāśnīyāt / (36.1) Par.?
ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam / (36.2) Par.?
yathāyaṃ pumān syāt / (36.3) Par.?
iti / (36.4) Par.?
itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet // (36.5) Par.?
dve dve abhyukṣya pātrāṇi pratyāharati // (37.1) Par.?
aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta // (38.1) Par.?
Duration=0.24206614494324 secs.