Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Time

Show parallels  Show headlines
Use dependency labeler
Chapter id: 803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
caramaḥ sadviśeṣāṇām aneko 'saṃyutaḥ sadā / (1.2) Par.?
paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ // (1.3) Par.?
sata eva padārthasya svarūpāvasthitasya yat / (2.1) Par.?
kaivalyaṃ paramamahān aviśeṣo nirantaraḥ // (2.2) Par.?
evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama / (3.1) Par.?
saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ // (3.2) Par.?
sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām / (4.1) Par.?
sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān // (4.2) Par.?
aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ / (5.1) Par.?
jālārkaraśmyavagataḥ kham evānupatann agāt // (5.2) Par.?
trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ / (6.1) Par.?
śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ // (6.2) Par.?
nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ / (7.1) Par.?
kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca // (7.2) Par.?
laghūni vai samāmnātā daśa pañca ca nāḍikā / (8.1) Par.?
te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām // (8.2) Par.?
dvādaśārdhapalonmānaṃ caturbhiś caturaṅgulaiḥ / (9.1) Par.?
svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam // (9.2) Par.?
yāmāś catvāraś catvāro martyānām ahanī ubhe / (10.1) Par.?
pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaś ca mānada // (10.2) Par.?
tayoḥ samuccayo māsaḥ pitṝṇāṃ tad aharniśam / (11.1) Par.?
dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi // (11.2) Par.?
ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ / (12.1) Par.?
saṃvatsaraśataṃ nṛṇāṃ paramāyur nirūpitam // (12.2) Par.?
graharkṣatārācakrasthaḥ paramāṇvādinā jagat / (13.1) Par.?
saṃvatsarāvasānena paryety animiṣo vibhuḥ // (13.2) Par.?
saṃvatsaraḥ parivatsara iḍāvatsara eva ca / (14.1) Par.?
anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate // (14.2) Par.?
yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā / (15.1) Par.?
puṃso 'bhramāya divi dhāvati bhūtabhedaḥ // (15.2) Par.?
kālākhyayā guṇamayaṃ kratubhir vitanvan / (16.1) Par.?
tasmai baliṃ harata vatsarapañcakāya // (16.2) Par.?
vidura uvāca / (17.1) Par.?
pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam / (17.2) Par.?
pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ // (17.3) Par.?
bhagavān veda kālasya gatiṃ bhagavato nanu / (18.1) Par.?
viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā // (18.2) Par.?
maitreya uvāca / (19.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam / (19.2) Par.?
divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam // (19.3) Par.?
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam / (20.1) Par.?
saṃkhyātāni sahasrāṇi dviguṇāni śatāni ca // (20.2) Par.?
saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ / (21.1) Par.?
tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate // (21.2) Par.?
dharmaś catuṣpān manujān kṛte samanuvartate / (22.1) Par.?
sa evānyeṣv adharmeṇa vyeti pādena vardhatā // (22.2) Par.?
trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam / (23.1) Par.?
tāvaty eva niśā tāta yan nimīlati viśvasṛk // (23.2) Par.?
niśāvasāna ārabdho lokakalpo 'nuvartate / (24.1) Par.?
yāvad dinaṃ bhagavato manūn bhuñjaṃś caturdaśa // (24.2) Par.?
svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim / (25.1) Par.?
manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ / (25.2) Par.?
bhavanti caiva yugapat sureśāś cānu ye ca tān // (25.3) Par.?
eṣa dainaṃdinaḥ sargo brāhmas trailokyavartanaḥ / (26.1) Par.?
tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ // (26.2) Par.?
manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ / (27.1) Par.?
manvādibhir idaṃ viśvam avaty uditapauruṣaḥ // (27.2) Par.?
tamomātrām upādāya pratisaṃruddhavikramaḥ / (28.1) Par.?
kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye // (28.2) Par.?
tam evānv api dhīyante lokā bhūr ādayas trayaḥ / (29.1) Par.?
niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram // (29.2) Par.?
trilokyāṃ dahyamānāyāṃ śaktyā saṃkarṣaṇāgninā / (30.1) Par.?
yānty ūṣmaṇā maharlokāj janaṃ bhṛgvādayo 'rditāḥ // (30.2) Par.?
tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ / (31.1) Par.?
plāvayanty utkaṭāṭopacaṇḍavāteritormayaḥ // (31.2) Par.?
antaḥ sa tasmin salila āste 'nantāsano hariḥ / (32.1) Par.?
yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ // (32.2) Par.?
evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ / (33.1) Par.?
apakṣitam ivāsyāpi paramāyur vayaḥśatam // (33.2) Par.?
yad ardham āyuṣas tasya parārdham abhidhīyate / (34.1) Par.?
pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate // (34.2) Par.?
pūrvasyādau parārdhasya brāhmo nāma mahān abhūt / (35.1) Par.?
kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ // (35.2) Par.?
tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate / (36.1) Par.?
yaddharer nābhisarasa āsīl lokasaroruham // (36.2) Par.?
ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata / (37.1) Par.?
vārāha iti vikhyāto yatrāsīc chūkaro hariḥ // (37.2) Par.?
kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate / (38.1) Par.?
avyākṛtasyānantasya hy anāder jagadātmanaḥ // (38.2) Par.?
kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ / (39.1) Par.?
naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām // (39.2) Par.?
vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ / (40.1) Par.?
āṇḍakośo bahir ayaṃ pañcāśatkoṭivistṛtaḥ // (40.2) Par.?
daśottarādhikair yatra praviṣṭaḥ paramāṇuvat / (41.1) Par.?
lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ // (41.2) Par.?
tad āhur akṣaraṃ brahma sarvakāraṇakāraṇam / (42.1) Par.?
viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ // (42.2) Par.?
Duration=0.16997885704041 secs.