Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ / (1.2) Par.?
avikārād akartṛtvān nirguṇatvāj jalārkavat // (1.3) Par.?
sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate / (2.1) Par.?
ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate // (2.2) Par.?
tena saṃsārapadavīm avaśo 'bhyety anirvṛtaḥ / (3.1) Par.?
prāsaṅgikaiḥ karmadoṣaiḥ sadasanmiśrayoniṣu // (3.2) Par.?
arthe hy avidyamāne 'pi saṃsṛtir na nivartate / (4.1) Par.?
dhyāyato viṣayān asya svapne 'narthāgamo yathā // (4.2) Par.?
ata eva śanaiś cittaṃ prasaktam asatāṃ pathi / (5.1) Par.?
bhaktiyogena tīvreṇa viraktyā ca nayed vaśam // (5.2) Par.?
yamādibhir yogapathair abhyasañ śraddhayānvitaḥ / (6.1) Par.?
mayi bhāvena satyena matkathāśravaṇena ca // (6.2) Par.?
sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ / (7.1) Par.?
brahmacaryeṇa maunena svadharmeṇa balīyasā // (7.2) Par.?
yadṛcchayopalabdhena saṃtuṣṭo mitabhuṅ muniḥ / (8.1) Par.?
viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān // (8.2) Par.?
sānubandhe ca dehe 'sminn akurvann asadāgraham / (9.1) Par.?
jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca // (9.2) Par.?
nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ / (10.1) Par.?
upalabhyātmanātmānaṃ cakṣuṣevārkam ātmadṛk // (10.2) Par.?
muktaliṅgaṃ sadābhāsam asati pratipadyate / (11.1) Par.?
sato bandhum asaccakṣuḥ sarvānusyūtam advayam // (11.2) Par.?
yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate / (12.1) Par.?
svābhāsena tathā sūryo jalasthena divi sthitaḥ // (12.2) Par.?
evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ / (13.1) Par.?
svābhāsair lakṣito 'nena sadābhāsena satyadṛk // (13.2) Par.?
bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā / (14.1) Par.?
līneṣv asati yas tatra vinidro nirahaṃkriyaḥ // (14.2) Par.?
manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā / (15.1) Par.?
naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ // (15.2) Par.?
evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate / (16.1) Par.?
sāhaṃkārasya dravyasya yo 'vasthānam anugrahaḥ // (16.2) Par.?
devahūtir uvāca / (17.1) Par.?
puruṣaṃ prakṛtir brahman na vimuñcati karhicit / (17.2) Par.?
anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho // (17.3) Par.?
yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ / (18.1) Par.?
apāṃ rasasya ca yathā tathā buddheḥ parasya ca // (18.2) Par.?
akartuḥ karmabandho 'yaṃ puruṣasya yadāśrayaḥ / (19.1) Par.?
guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham // (19.2) Par.?
kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam / (20.1) Par.?
anivṛttanimittatvāt punaḥ pratyavatiṣṭhate // (20.2) Par.?
śrībhagavān uvāca / (21.1) Par.?
animittanimittena svadharmeṇāmalātmanā / (21.2) Par.?
tīvrayā mayi bhaktyā ca śrutasaṃbhṛtayā ciram // (21.3) Par.?
jñānena dṛṣṭatattvena vairāgyeṇa balīyasā / (22.1) Par.?
tapoyuktena yogena tīvreṇātmasamādhinā // (22.2) Par.?
prakṛtiḥ puruṣasyeha dahyamānā tv aharniśam / (23.1) Par.?
tirobhavitrī śanakair agner yonir ivāraṇiḥ // (23.2) Par.?
bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ / (24.1) Par.?
neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca // (24.2) Par.?
yathā hy apratibuddhasya prasvāpo bahvanarthabhṛt / (25.1) Par.?
sa eva pratibuddhasya na vai mohāya kalpate // (25.2) Par.?
evaṃ viditatattvasya prakṛtir mayi mānasam / (26.1) Par.?
yuñjato nāpakuruta ātmārāmasya karhicit // (26.2) Par.?
yadaivam adhyātmarataḥ kālena bahujanmanā / (27.1) Par.?
sarvatra jātavairāgya ābrahmabhuvanān muniḥ // (27.2) Par.?
madbhaktaḥ pratibuddhārtho matprasādena bhūyasā / (28.1) Par.?
niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam // (28.2) Par.?
prāpnotīhāñjasā dhīraḥ svadṛśā chinnasaṃśayaḥ / (29.1) Par.?
yad gatvā na nivarteta yogī liṅgād vinirgame // (29.2) Par.?
yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga / (30.1) Par.?
ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ // (30.2) Par.?
Duration=0.26071500778198 secs.