Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ / (1.2) Par.?
prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
vyavahāreṇa śuddhena prajāpālanatatparaḥ / (2.2) Par.?
prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ / (3.2) Par.?
etat pṛṣṭo mahāprājña yathāvad vaktum arhasi // (3.3) Par.?
ye caite pūrvakathitā guṇāste puruṣaṃ prati / (4.1) Par.?
naikasmin puruṣe hyete vidyanta iti me matiḥ // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
evam etanmahāprājña yathā vadasi buddhimān / (5.2) Par.?
durlabhaḥ puruṣaḥ kaścid ebhir guṇaguṇair yutaḥ // (5.3) Par.?
kiṃtu saṃkṣepataḥ śīlaṃ prayatne neha durlabham / (6.1) Par.?
vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi // (6.2) Par.?
caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn / (7.1) Par.?
trīṃśca śūdrān vinītāṃśca śucīn karmaṇi pūrvake // (7.2) Par.?
aṣṭābhiśca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret / (8.1) Par.?
pañcāśadvarṣavayasaṃ pragalbham anasūyakam // (8.2) Par.?
matismṛtisamāyuktaṃ vinītaṃ samadarśanam / (9.1) Par.?
kārye vivadamānānāṃ śaktam artheṣv alolupam // (9.2) Par.?
vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam / (10.1) Par.?
aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet // (10.2) Par.?
tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet / (11.1) Par.?
anena vyavahāreṇa draṣṭavyāste prajāḥ sadā // (11.2) Par.?
na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam / (12.1) Par.?
kārye khalu vipanne tvāṃ so 'dharmastāṃśca pīḍayet // (12.2) Par.?
vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva / (13.1) Par.?
parisravecca satataṃ naur viśīrṇeva sāgare // (13.2) Par.?
prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ / (14.1) Par.?
hārdaṃ bhayaṃ sambhavati svargaścāsya virudhyate // (14.2) Par.?
atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ / (15.1) Par.?
dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha // (15.2) Par.?
kāryeṣvadhikṛtāḥ samyag akurvanto nṛpānugāḥ / (16.1) Par.?
ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ // (16.2) Par.?
balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām / (17.1) Par.?
nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet // (17.2) Par.?
tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet / (18.1) Par.?
asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ // (18.2) Par.?
aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet / (19.1) Par.?
udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ // (19.2) Par.?
vinayair api durvṛttān prahārair api pārthivaḥ / (20.1) Par.?
sāntvenopapradānena śiṣṭāṃśca paripālayet // (20.2) Par.?
rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet / (21.1) Par.?
ājīvakasya stenasya varṇasaṃkarakasya ca // (21.2) Par.?
samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate / (22.1) Par.?
yuktasya vā nāstyadharmo dharma eveha śāśvataḥ // (22.2) Par.?
kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ / (23.1) Par.?
sa ihākīrtisaṃyukto mṛto narakam āpnuyāt // (23.2) Par.?
na parasya śravād eva pareṣāṃ daṇḍam arpayet / (24.1) Par.?
āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā // (24.2) Par.?
na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi / (25.1) Par.?
dūtasya hantā nirayam āviśet sacivaiḥ saha // (25.2) Par.?
yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ / (26.1) Par.?
yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ // (26.2) Par.?
kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ / (27.1) Par.?
yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ // (27.2) Par.?
etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā / (28.1) Par.?
śirorakṣaśca bhavati guṇair etaiḥ samanvitaḥ // (28.2) Par.?
dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet / (29.1) Par.?
matimān dhṛtimān dhīmān rahasyavinigūhitā // (29.2) Par.?
kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ / (30.1) Par.?
etair eva guṇair yuktastathā senāpatir bhavet // (30.2) Par.?
vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ / (31.1) Par.?
varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit // (31.2) Par.?
viśvāsayet parāṃścaiva viśvasenna tu kasyacit / (32.1) Par.?
putreṣvapi hi rājendra viśvāso na praśasyate // (32.2) Par.?
etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha / (33.1) Par.?
aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate // (33.2) Par.?
Duration=0.11670804023743 secs.