Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): paribhāṣā, general rules

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā // (1.1) Par.?
keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau // (2.1) Par.?
agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti / (3.1) Par.?
ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ / (3.2) Par.?
imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ / (3.3) Par.?
paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām / (3.4) Par.?
iti yathārūpaṃ gārhapatyād āhavanīyaṃ jvalantaṃ praṇīya mamāgne varco vihaveṣv ity anvādadhāti // (3.5) Par.?
uttarābhyāṃ vaihavībhyām aparayor anvavadhāya vratam upaiti // (4.1) Par.?
payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ / (5.1) Par.?
apāṃ payaso yat payas tena mām indra saṃsṛja / (5.2) Par.?
iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate // (5.3) Par.?
samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam / (6.1) Par.?
yady astamitaḥ syād āhavanīyam // (6.2) Par.?
purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām // (7.1) Par.?
ubhayoḥ pūrvedyuḥ samanvādhānam // (8.1) Par.?
nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt / (9.1) Par.?
māṣavarjaṃ sāyam āraṇyam aśnīyāt // (9.2) Par.?
āraṇyahaviś cet syād udakam // (10.1) Par.?
āhavanīyāgāre yajamāno viharati gārhapatyāgāre patnī tayor dakṣiṇā // (11.1) Par.?
pratyagāśiṣo 'karmayuktā mantrā yājamānam // (12.1) Par.?
dakṣiṇata upacāro yajamānasyāparaḥ patnyāḥ // (13.1) Par.?
āmantrite praṇavam uktvā yathārtham anujñānam // (14.1) Par.?
yathādevatam āhutim anumantrayate yathākarmasaṃyogam ārāt // (15.1) Par.?
ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti // (16.1) Par.?
brahmapūtāḥ stheti sādane ca // (17.1) Par.?
agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe vā japet // (18.1) Par.?
purastāt stambayajuṣo 'ntarvedy upaviśya / (19.1) Par.?
ayaṃ vedaḥ pṛthivīm anvavindad guhāhitāṃ nihitāṃ gahvareṣu / (19.2) Par.?
sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu / (19.3) Par.?
iti vedam ādatte // (19.4) Par.?
vedena vediṃ vividuḥ pṛthivyāḥ sā paprathe pṛthivī pārthivāni / (20.1) Par.?
garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm / (20.2) Par.?
iti trir vedena vedim abhimārṣṭi // (20.3) Par.?
ubhayatrājyāvekṣaṇam // (21.1) Par.?
pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān // (22.1) Par.?
yunajmi tveti ca paridhiṣu paridhīyamāneṣv āhavanīyam // (23.1) Par.?
dhruvākaraṇam ubhayatra // (24.1) Par.?
mamāgne varca ity aṣṭābhir vaihavībhir havīṃṣy āsannāny abhimṛśet // (25.1) Par.?
caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ // (26.1) Par.?
cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām // (27.1) Par.?
aṅgiraso māsya yajñasya prātaranuvākair avantu / (28.1) Par.?
samiddho agnir āhutaḥ svāhākṛtaḥ pipartu naḥ / (28.2) Par.?
iti samiddham // (28.3) Par.?
mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram // (29.1) Par.?
vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam // (30.1) Par.?
devāḥ pitara iti pravare pravaryamāṇe // (31.1) Par.?
pṛthivī hoteti caturhotāraṃ purastāt prayājānām // (32.1) Par.?
Duration=0.072051048278809 secs.