Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 4.0 tato vai te jīrṇās tanūr apāghnateti //
Gopathabrāhmaṇa
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Jaiminīyabrāhmaṇa
JB, 1, 267, 12.0 tasmād u jīrṇasya vācaṃ śuśrūṣante //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
Taittirīyasaṃhitā
TS, 1, 5, 4, 5.1 tato vai te jīrṇās tanūr apāghnata //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo vā viramed ity eke //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 3.1 atha jīrṇam ālabhate prājāpatyam aindraṃ tvāṣṭraṃ vā //
Carakasaṃhitā
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Sū., 23, 25.1 vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ /
Ca, Sū., 27, 59.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet /
Ca, Vim., 1, 22.11 upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Śār., 1, 111.2 jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā //
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Cik., 1, 53.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate //
Ca, Cik., 1, 55.1 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 74.1 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 20.1 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ /
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 136.1 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam /
Ca, Cik., 3, 156.2 tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam //
Ca, Cik., 3, 175.1 vibhajya śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak /
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 108.2 jīrṇe samyagviriktaṃ ca bhojayedrasabhojanam //
Ca, Cik., 1, 3, 20.1 prātaḥ prātarbalāpekṣī sātmyaṃ jīrṇe ca bhojanam /
Ca, Cik., 1, 3, 26.2 ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate //
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 3, 44.1 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate /
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Mahābhārata
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 21.2 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 79, 23.8 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 92, 48.3 jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ //
MBh, 1, 119, 38.70 tasmiṃstadā rase jīrṇe so 'prameyabalo balī /
MBh, 1, 119, 43.124 tasmiṃstadā rase jīrṇe hyaprameyabalo balī /
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 143, 37.1 saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ /
MBh, 3, 13, 73.1 taj jīrṇam avikāreṇa sahānnena janārdana /
MBh, 3, 17, 20.2 vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ //
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 103, 16.2 jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 35, 58.1 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 166, 37.3 taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi //
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 7, 164, 25.2 tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire /
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
MBh, 12, 264, 7.1 mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām /
MBh, 12, 266, 8.1 upadravāṃstathā rogān hitajīrṇamitāśanāt /
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 76, 6.1 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 15, 9, 2.2 padātiḥ sa mahīpālo jīrṇo gajapatir yathā //
Manusmṛti
ManuS, 10, 125.1 ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca /
ManuS, 10, 125.2 pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ //
Rāmāyaṇa
Rām, Ay, 2, 6.2 jīrṇasyāsya śarīrasya viśrāntim abhirocaye //
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 4, 33.2 jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam //
Rām, Ār, 10, 62.1 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ /
Rām, Su, 51, 6.2 veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ //
Saundarānanda
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
Amarakośa
AKośa, 2, 380.1 paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 10, 33.1 madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte /
AHS, Sū., 16, 19.1 hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ /
AHS, Sū., 17, 12.1 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret /
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 29, 36.2 jīrṇaśālyodanaṃ snigdham alpam uṣṇodakottaram //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Nidānasthāna, 2, 54.2 na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ //
AHS, Nidānasthāna, 2, 56.1 jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt /
AHS, Nidānasthāna, 8, 16.2 sāmaṃ śakṛn nirāmaṃ vā jīrṇe yenātisāryate //
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 12, 6.1 jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca /
AHS, Nidānasthāna, 15, 47.2 jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ //
AHS, Nidānasthāna, 16, 39.1 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile /
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 72.2 raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ //
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 1, 96.2 prāyeṇa tasmān na hitā jīrṇe vātottare jvare //
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 3, 73.2 kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān //
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 6, 57.2 yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ //
AHS, Cikitsitasthāna, 6, 79.2 snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ //
AHS, Cikitsitasthāna, 7, 7.1 jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati /
AHS, Cikitsitasthāna, 7, 27.2 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca //
AHS, Cikitsitasthāna, 7, 35.1 śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā /
AHS, Cikitsitasthāna, 8, 32.1 aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ /
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati //
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 14, 57.2 jīrṇe samyagviriktaṃ ca bhojayed rasabhojanam //
AHS, Cikitsitasthāna, 14, 109.2 śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam //
AHS, Cikitsitasthāna, 14, 112.2 pañcamūlaśṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā //
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 16.2 tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ //
AHS, Utt., 13, 91.1 dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā /
AHS, Utt., 24, 13.2 śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet //
AHS, Utt., 24, 22.2 gomūtrajīrṇapiṇyākakṛkavākumalairapi //
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 36, 70.1 jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 39, 21.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate //
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 123.1 jīrṇaśālyodanaṃ jīrṇe śaṅkhakundendupāṇḍuram /
AHS, Utt., 39, 123.1 jīrṇaśālyodanaṃ jīrṇe śaṅkhakundendupāṇḍuram /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Kūrmapurāṇa
KūPur, 2, 27, 22.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 77, 24.2 jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā //
Matsyapurāṇa
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Nāradasmṛti
NāSmṛ, 2, 9, 9.2 yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye //
NāSmṛ, 2, 9, 9.2 yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye //
Suśrutasaṃhitā
Su, Sū., 19, 32.1 jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram /
Su, Sū., 21, 20.2 pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati //
Su, Sū., 29, 8.1 ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 36, 16.2 kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet //
Su, Sū., 44, 51.1 jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 218.2 tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham //
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Cik., 2, 47.1 baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate /
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 9, 69.1 kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 15, 41.2 jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam //
Su, Cik., 27, 7.2 jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.2 jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 28.1 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 31, 32.3 jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet //
Su, Cik., 31, 34.1 pariṣicyādbhir uṣṇābhir jīrṇasnehaṃ tato naram /
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 37, 52.2 tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 21.1 jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ /
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 18, 5.1 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine /
Su, Utt., 39, 136.1 sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam /
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 13, 79.1 samastā yā mayā jīrṇā naranātha mahauṣadhīḥ /
ViPur, 1, 16, 10.2 kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā //
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
Śatakatraya
ŚTr, 1, 2.2 abodhopahatāḥ cānye jīrṇam aṅge subhāṣitam //
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 2, 60.1 jātyandhāya ca durmukhāya ca jarājīrṇākhilāṅgāya ca grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca /
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Bhāratamañjarī
BhāMañj, 1, 345.2 śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam //
BhāMañj, 1, 605.1 jīrṇe viṣe manyuvṛkṣastatasteṣāmavardhata /
BhāMañj, 1, 681.1 atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam /
BhāMañj, 1, 788.1 jīrṇatālīvanaśyāmā yato jarjaritā kṣapā /
BhāMañj, 5, 265.1 hīnajanmāpyabhijanaṃ jarājīrṇo 'pi yauvanam /
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 13, 506.2 sthāvire jīrṇakāyānāṃ tāḥ kṛśā api duḥsahāḥ //
BhāMañj, 13, 741.2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
Garuḍapurāṇa
GarPur, 1, 147, 42.2 jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam //
GarPur, 1, 157, 15.2 sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate //
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 161, 8.2 jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ //
GarPur, 1, 166, 45.2 jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ //
GarPur, 1, 167, 37.1 bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam /
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
Hitopadeśa
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Kathāsaritsāgara
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
Narmamālā
KṣNarm, 1, 73.1 śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ /
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
Rasahṛdayatantra
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 4, 5.2 abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //
RHT, 6, 3.2 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //
RHT, 6, 7.2 na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 15.2 niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //
RHT, 8, 1.1 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 15.2 triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //
RHT, 8, 16.2 triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 15, 15.1 samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /
RHT, 15, 16.1 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
RHT, 18, 9.2 pādādijīrṇabījo yujyate patralepena //
RHT, 18, 20.2 mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //
RHT, 18, 21.2 tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //
RHT, 18, 22.2 dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //
RHT, 18, 23.1 ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 57.2 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 38.2 jīrṇahato rasendro rasāyane śasyate sadbhiḥ //
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
RHT, 19, 73.2 samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā //
Rasamañjarī
RMañj, 2, 46.2 jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //
RMañj, 2, 47.1 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
RMañj, 6, 298.2 vālukāyaṃtramadhye tu drave jīrṇe samuddharet //
Rasaprakāśasudhākara
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 1, 116.2 caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
Rasaratnasamuccaya
RRS, 3, 151.0 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RRS, 11, 32.1 jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
RRS, 11, 32.1 jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
RRS, 11, 76.1 jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
RRS, 12, 40.2 guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet //
RRS, 12, 143.2 guḍena jīrakeṇāpi jvare jīrṇe prayojayet //
RRS, 12, 148.2 guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau //
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
Rasaratnākara
RRĀ, R.kh., 3, 5.2 svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 4, 43.2 jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //
RRĀ, R.kh., 6, 42.1 drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /
RRĀ, R.kh., 9, 59.0 jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, Ras.kh., 2, 96.1 svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 160.2 pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe //
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 37.2 evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 7, 73.3 vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /
RRĀ, V.kh., 7, 127.1 baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /
RRĀ, V.kh., 8, 31.1 agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /
RRĀ, V.kh., 8, 31.1 agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 8, 91.1 śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 9, 48.2 abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //
RRĀ, V.kh., 9, 48.2 abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //
RRĀ, V.kh., 9, 67.2 ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //
RRĀ, V.kh., 12, 5.1 jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 12, 15.1 jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /
RRĀ, V.kh., 12, 60.2 jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 12, 66.1 sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /
RRĀ, V.kh., 12, 68.2 yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //
RRĀ, V.kh., 14, 10.2 dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 14.1 ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 63.3 jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 15, 120.1 jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 16, 109.1 biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /
RRĀ, V.kh., 16, 116.2 ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.1 sahasraguṇite jīrṇe sahasrāṃśena vedhayet /
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 18, 75.1 samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 108.2 grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //
RRĀ, V.kh., 18, 109.2 yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //
RRĀ, V.kh., 18, 111.2 trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 20, 104.1 jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
Rasendracintāmaṇi
RCint, 1, 31.1 hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet /
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 32.1 tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 3, 49.1 gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 51.1 tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
RCint, 3, 51.2 tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //
RCint, 3, 52.1 hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 123.2 etadbīje same jīrṇe śatavedhī bhavedrasaḥ //
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
RCint, 3, 143.1 nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 144.2 ito nyūnajīrṇasya pattralepārdhakāra eva //
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 193.1 ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 3, 195.2 vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //
RCint, 3, 197.1 bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 3, 197.2 evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /
RCint, 3, 198.1 bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 3, 199.1 bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 3, 200.1 guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 4, 33.2 drave jīrṇe samādāya sarvarogeṣu yojayet //
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
RCint, 8, 82.2 jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
Rasendracūḍāmaṇi
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 5, 72.2 jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //
RCūM, 11, 109.2 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RCūM, 15, 38.1 jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /
RCūM, 15, 38.1 jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 41.1 dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
RCūM, 16, 95.1 śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /
Rasādhyāya
RAdhy, 1, 128.1 jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
RAdhy, 1, 132.1 evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 133.3 abhrake dviguṇe jīrṇe dhūmavyājena gacchati //
RAdhy, 1, 134.1 jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
RAdhy, 1, 135.1 jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /
RAdhy, 1, 136.1 tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 150.1 sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 156.1 jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /
RAdhy, 1, 157.1 jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /
RAdhy, 1, 160.1 bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
RAdhy, 1, 163.1 prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 166.1 jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /
RAdhy, 1, 167.1 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 180.1 svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /
RAdhy, 1, 195.2 saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
RAdhy, 1, 344.2 hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //
RAdhy, 1, 348.2 ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //
RAdhy, 1, 353.2 yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 13.0 jīrṇābhrakasya ca lohajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 14.0 jīrṇalohasya cāyaḥprakāśarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 15.0 jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 16.0 jīrṇahemarājer gandhakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 17.0 jīrṇagandhakasya ca manaḥśilāsattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 18.0 jīrṇaśilāsattvasya ca khāparasattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 19.0 jīrṇakhāparasattvasya cānnapathahīrakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 20.0 jīrṇavajrasya ca bandhaḥ //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 137.2, 7.0 caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti //
RAdhyṬ zu RAdhy, 137.2, 9.0 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 153.2, 8.0 iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 156.1, 4.0 iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 161.2, 11.0 iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 166.2, 25.0 iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 169.2, 2.0 atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam //
RAdhyṬ zu RAdhy, 169.2, 5.0 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 172.2, 5.0 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam //
RAdhyṬ zu RAdhy, 191.2, 2.0 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 195.2, 8.0 adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ //
RAdhyṬ zu RAdhy, 195.2, 11.0 rasenauṣadhasarvathājīrṇa ityarthaḥ //
RAdhyṬ zu RAdhy, 195.2, 13.0 iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ //
RAdhyṬ zu RAdhy, 202.2, 3.0 tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate //
RAdhyṬ zu RAdhy, 206.2, 13.0 iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 4.0 evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
Rasārṇava
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 57.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 65.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //
RArṇ, 11, 66.2 vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //
RArṇ, 11, 68.2 jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //
RArṇ, 11, 68.2 jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
RArṇ, 11, 72.1 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
RArṇ, 11, 73.2 jīrṇena nāśamāyānti nātra kāryā vicāraṇā //
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 93.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
RArṇ, 11, 93.3 hemni jīrṇe tato'rdhena mṛtalohena rañjayet //
RArṇ, 11, 95.1 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 120.1 samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /
RArṇ, 11, 120.2 paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
RArṇ, 11, 124.1 evaṃ caturguṇe jīrṇe sūtako balavān bhavet /
RArṇ, 11, 132.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
RArṇ, 11, 137.1 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 145.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 63.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 311.3 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //
RArṇ, 12, 316.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 12, 341.1 tena sūtakajīrṇena vajraratnaṃ tu jārayet /
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
RArṇ, 13, 3.2 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet //
RArṇ, 13, 25.3 jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //
RArṇ, 13, 25.3 jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 16, 28.0 evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //
RArṇ, 18, 10.2 āroṭaṃ bhakṣayet paścāt jīrṇaṃ ca tadanantaram //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 23.2 madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye //
RArṇ, 18, 23.2 madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye //
RArṇ, 18, 24.1 hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet /
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 26.1 evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 30.2 athavā tārajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 33.2 dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam //
RArṇ, 18, 33.2 dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam //
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //
RArṇ, 18, 38.2 bhakṣaṇāttīkṣṇajīrṇasya palamekaṃ tu bhakṣayet //
RArṇ, 18, 40.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 41.1 bhasmanaḥ śulvajīrṇasya palaike lakṣamāyuṣaḥ /
RArṇ, 18, 43.1 bhasmano hemajīrṇasya palena brāhmamāyuṣam /
RArṇ, 18, 44.1 hemajīrṇe bhasmasūte tripale bhakṣite kramāt /
RArṇ, 18, 56.1 abhrajīrṇapalaikena vyādhibhirnābhibhūyate /
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 62.1 dviguṇe vimale jīrṇe daśalakṣaṃ sa jīvati /
RArṇ, 18, 62.2 triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati //
RArṇ, 18, 63.1 jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet /
RArṇ, 18, 63.2 tataḥ pañcaguṇe jīrṇe sparśavedhī mahārasaḥ //
RArṇ, 18, 64.1 yādṛśaṃ vimale jīrṇe tādṛśaṃ hemamākṣike /
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 153.1 tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet /
Rājanighaṇṭu
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Sattvādivarga, 17.2 mādhuryānne so 'bhrakāle 'parāhṇe pratyūṣe 'nne yāti jīrṇe ca kopam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Utt., 39, 23.2, 12.0 asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam //
SarvSund zu AHS, Utt., 39, 53.2, 7.0 jīrṇe cāsmin bheṣaje bahughṛtaṃ bhojanaṃ samākṣikaṃ yojayet //
SarvSund zu AHS, Utt., 39, 58.2, 2.0 jīrṇe 'pi kṣīrapo nirannaḥ syāt //
Vetālapañcaviṃśatikā
VetPV, Intro, 47.1 jīrṇāsthinalakachidrakṣiprasaṃjātamārutam /
Ānandakanda
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 381.1 ghanajīrṇasya sūtasya tato dvandvāni jārayet /
ĀK, 1, 4, 383.2 ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet //
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 4, 436.1 drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati /
ĀK, 1, 4, 468.1 drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam /
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 5.1 hemni jīrṇe tato'rdhena mṛtalohena rañjayet /
ĀK, 1, 5, 6.2 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam //
ĀK, 1, 5, 27.2 samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ //
ĀK, 1, 5, 28.1 paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 53.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 5, 68.2 śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ //
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 60.1 athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 6, 68.1 bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
ĀK, 1, 6, 69.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet /
ĀK, 1, 6, 70.1 bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
ĀK, 1, 6, 71.2 hemajīrṇe bhasmasūte tripale bhakṣite kramāt //
ĀK, 1, 6, 119.2 vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ //
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 9, 10.2 ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam //
ĀK, 1, 9, 13.1 jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet /
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 18.1 taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
ĀK, 1, 9, 129.2 hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 140.1 jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 162.2 kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ //
ĀK, 1, 9, 168.1 samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 72.2 amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam //
ĀK, 1, 10, 77.1 asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ /
ĀK, 1, 10, 94.2 jīrṇasūtasamaṃ kāntavajrakāñcanabījakam //
ĀK, 1, 10, 99.1 asya sūtasya jīrṇasya samaṃ vyomādibījakam /
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 106.2 jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ //
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 175.2 palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam //
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 23, 85.2 svajīrṇe pārade svarṇaṃ samamamlena mardayet //
ĀK, 1, 23, 124.2 khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 173.2 yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca //
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 293.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 585.1 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 26, 56.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 5, 65.2 jīrṇe ghṛte samādāya sarvayogeṣu yojayet //
ĀK, 2, 7, 92.2 drave jīrṇe samādāya sarvayogeṣu yojayet //
Āryāsaptaśatī
Āsapt, 2, 196.1 gaurīpater garīyo garalaṃ gatvā gale jīrṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 4.0 svasthānastheṣu doṣeṣvityādi jīrṇāhārasya lakṣaṇam //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 65.1 mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 12, 29.1 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 15.3 jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet /
Abhinavacintāmaṇi
ACint, 1, 44.1 madhvabhāve jīrṇaguḍaḥ kṣīrābhāve ca mudgakaḥ /
ACint, 1, 57.1 jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram /
ACint, 1, 67.2 khanetrarātrau dadhi jīrṇamāse māsārdhike jīryati dugdhasāram //
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
ACint, 1, 97.2 jīrṇe pathyājīrṇe pathyā jīrṇājīrṇe pathyāpathyā /
ACint, 1, 97.2 jīrṇe pathyājīrṇe pathyā jīrṇājīrṇe pathyāpathyā /
ACint, 1, 97.3 bhuktābhuktaṃ tu vamanaṃ jīrṇājīrṇaṃ virecanam //
Bhāvaprakāśa
BhPr, 7, 3, 214.2 ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
Haribhaktivilāsa
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 9.2 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
MuA zu RHT, 2, 8.2, 9.2 sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau //
MuA zu RHT, 3, 4.2, 1.0 dravyatvam abhrakeṇāhābhrakajīrṇa ityādi //
MuA zu RHT, 3, 4.2, 3.3 viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 15.2, 6.0 rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 5, 4.2, 4.0 punastaddrāvitaṃ hema jarati jīrṇatām āpnoti //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 12.0 jīrṇagrāsalakṣaṇam āha yadītyādi //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 15.2, 1.0 abhrakajīrṇarasalakṣaṇam āha dhūmra ityādi //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 5.0 punarevaṃvidho raso'bhrajīrṇo vijñātavyaḥ //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 6, 19.2, 7.2 rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /
MuA zu RHT, 8, 2.2, 3.0 abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 41.2, 1.0 jīrṇarasasya mātrām āha ghanetyādi //
MuA zu RHT, 19, 41.2, 2.1 etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavalitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā /
MuA zu RHT, 19, 41.2, 2.1 etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavalitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā /
MuA zu RHT, 19, 41.2, 3.1 parā anyā mātrā anyajīrṇasūtasya mātrā māṣamekaṃ māṣako yathā /
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 71.1 mṛtyukāle bhavennāḍī jīrṇā ḍamarukopamā /
Rasakāmadhenu
RKDh, 1, 1, 208.1 kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 96.2 kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ //
RKDh, 1, 5, 99.1 rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 100.1 rañjanīyaṃ same jīrṇe kanake syāt subījakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 11, 76.2, 1.0 nirjīvabandhamāha jīrṇābhraka iti //
RRSBoṬ zu RRS, 11, 76.2, 2.0 jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 87.2, 7.2 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 11, 71.2, 6.0 atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
Rasasaṃketakalikā
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
Rasārṇavakalpa
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 106.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RAK, 1, 125.2 same tu gagane jīrṇe baddhaṃ tiṣṭhati sūtakam //
RAK, 1, 126.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RAK, 1, 127.1 dviguṇe gagane jīrṇe aṣṭalohāni saṃharet /
RAK, 1, 132.1 same tu kanake jīrṇe daśalakṣaṃ tu vedhayet /
RAK, 1, 408.1 kāntajīrṇaṃ rasaṃ tatra hemapādena jāritam /
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi vā /
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi vā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 176.1 anirdhāvitās traidhātukād ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 5.2 yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñino vayaṃ ca jarājīrṇāḥ //
SDhPS, 4, 86.1 asti me bhoḥ puruṣa jīrṇaśāṭī //
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
SDhPS, 15, 76.2 jīrṇo 'hamasmi kulaputrā vṛddho mahallakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 42.1 vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak /
Yogaratnākara
YRā, Dh., 127.2 ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet //
YRā, Dh., 233.2 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu //
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //