Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 19.1 preṅkhasya hy āyatana āsīno hotā bhakṣayati //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
Aitareyabrāhmaṇa
AB, 2, 22, 4.0 tasmāt tatraivāsīno 'numantrayeta //
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 8, 9, 2.0 upary evāsīno bhūmau pādau pratiṣṭhāpya pratyavaroham āha //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaprāyaścittāni
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
Atharvaveda (Paippalāda)
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 10, 11, 3.1 yo mā carantaṃ tiṣṭhantam āsīnaṃ ca jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 9, 7, 19.0 agnir āsīna utthito 'śvinā //
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 12, 1, 28.1 udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ /
AVŚ, 12, 2, 30.2 āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham āvadema //
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 4, 1, 22.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo vā yathānyāyam //
BaudhŚS, 16, 8, 14.0 tān atraivāsīnān pariśrayanti //
BaudhŚS, 16, 21, 11.0 athādhvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.19 yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati //
Chāndogyopaniṣad
ChU, 8, 6, 4.2 tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 10.0 adha āsīnāḥ śeṣeṇa stuvīran //
DrāhŚS, 15, 4, 17.0 tatrāsīno hiraṇyaṃ madhu ca nānā pratigṛhṇīyāt //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 4, 14.0 āsīnaḥ pitṛbhyo dadyād yathopapādam itarān //
GobhGS, 4, 5, 14.0 araṇye prapadaṃ prayuñjīta darbheṣv āsīnaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api /
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 4, 5, 9.0 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
Jaiminigṛhyasūtra
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo vā saṃhitāṃ prayuñjyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
Jaiminīyabrāhmaṇa
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 72, 4.0 udaṅṅ āsīna udgāyati //
JB, 1, 72, 6.0 pratyaṅṅ āsīnaḥ prastauti //
JB, 1, 72, 8.0 dakṣiṇāsīnaḥ pratiharati //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
Kauśikasūtra
KauśS, 4, 2, 16.0 śaṅkudhānaṃ carmaṇyāsīnāya dugdhe saṃpātavantaṃ badhnāti //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 6.0 tad yad āsīno hotaitām ṛcam anvāha //
Kauṣītakyupaniṣad
KU, 1, 1.3 taṃ hāsīnaṃ papraccha /
Kaṭhopaniṣad
KaṭhUp, 2, 22.1 āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
KaṭhUp, 5, 3.2 madhye vāmanam āsīnaṃ viśve devā upāsate //
Khādiragṛhyasūtra
KhādGS, 4, 1, 7.0 araṇye prapadaṃ japedāsīnaḥ prāgagreṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 24, 8.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
Kāṭhakasaṃhitā
KS, 19, 11, 31.0 āsīnaḥ pratimuñcate //
KS, 19, 11, 32.0 tasmād āsīnāḥ prajāḥ prajāyante //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 34.0 prāṅ āsīno juhoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 10, 9, 39.0 ūrdhvajñur āsīno yajati //
MS, 1, 10, 17, 42.0 nediṣṭhaṃ dakṣiṇāsīnā upamanthati //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 11.1 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 9.0 pādayoranyaṃ viṣṭara āsīnāya //
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 2, 3, 4.0 dakṣiṇatas tiṣṭhata āsīnāya vaike //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 2.5 paścāt prāṅ āsīnaḥ /
Taittirīyasaṃhitā
TS, 5, 1, 10, 45.1 āsīnaḥ pratimuñcate //
TS, 5, 1, 10, 46.1 tasmād āsīnāḥ prajāḥ prajāyante //
TS, 6, 2, 4, 25.0 yāvad āsīnaḥ parāpaśyati tāvad devānām //
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
Taittirīyāraṇyaka
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
Vaitānasūtra
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 25, 4.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
VasDhS, 26, 2.2 āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmair vyapohati //
Vārāhagṛhyasūtra
VārGS, 11, 9.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 3, 3, 3, 32.1 ṛco gāthāś ca hotā śaṃsati hiraṇyakūrca āsīnaḥ //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 1, 35.1 saṃsthitāsu pariplavam ācaṣṭe hotā hiraṇyaphalaka āsīnaḥ //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 6.0 abhibhāṣitas tv āsīnaḥ pratibrūyāt //
ĀpDhS, 1, 6, 22.0 yāvadāsīno bāhubhyām prāpnuyāt //
ĀpDhS, 1, 6, 27.0 āsīne ca na saṃviśet //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 16, 2.0 āsīnas trir ācāmeddhṛdayaṅgamābhir adbhiḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 9.0 tāṃ dakṣiṇata āsīnaḥ pratiprasthātāhavanīye śrapayati //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 23, 4.1 āsīnaḥ prathamāṃ svayamātṛṇṇām upadadhāti /
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 18, 19, 11.1 hiraṇyakaśipāv āsīno hotā śaṃsati //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 4, 2, 19.1 āsīno yājyāṃ yajati /
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 4, 7.1 āsīnastamāghārayati /
ŚBM, 1, 4, 4, 12.1 āsīnastamāghārayati /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
Buddhacarita
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
Carakasaṃhitā
Ca, Sū., 13, 3.1 sāṃkhyaiḥ saṃkhyātasaṃkhyeyaiḥ sahāsīnaṃ punarvasum /
Ca, Cik., 3, 3.2 vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ //
Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 1, 58.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 1, 59.1 sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam /
MBh, 1, 1, 63.11 hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane /
MBh, 1, 2, 90.3 anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram /
MBh, 1, 3, 106.1 tam upetyāpaśyad uttaṅka āsīnam /
MBh, 1, 4, 10.1 yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ /
MBh, 1, 15, 10.1 te mantrayitum ārabdhāstatrāsīnā divaukasaḥ /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 24, 9.2 ihāsīnā bhaviṣyāmi svastikāre sadā ratā /
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 37, 15.3 āsīnaṃ gocare tasmin vahantaṃ śavapannagam //
MBh, 1, 54, 8.1 tatra rājānam āsīnaṃ dadarśa janamejayam /
MBh, 1, 54, 21.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 75, 1.5 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MBh, 1, 91, 12.2 saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā //
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 157, 3.1 samanujñāpya tān sarvān āsīnān munir abravīt /
MBh, 1, 167, 16.2 kalmāṣapādam āsīnaṃ dadarśa vijane vane //
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 204, 28.1 draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet /
MBh, 1, 215, 11.103 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt /
MBh, 2, 4, 31.4 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ //
MBh, 2, 4, 35.1 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 6, 6.1 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 45, 2.2 prajñācakṣuṣam āsīnaṃ śakuniḥ saubalastadā //
MBh, 2, 67, 7.1 yathopajoṣam āsīnāḥ punardyūtapravṛttaye /
MBh, 2, 72, 2.1 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 7, 12.1 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ /
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 13, 42.1 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha /
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 33, 59.2 śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira //
MBh, 3, 49, 31.1 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 3, 54, 4.1 tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ /
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 138, 3.2 tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt //
MBh, 3, 156, 5.2 saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam //
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 158, 36.1 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ /
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 186, 115.2 āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam //
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 200, 11.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 262, 2.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ /
MBh, 3, 264, 73.2 dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā //
MBh, 3, 266, 45.1 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā /
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 3, 275, 61.2 agrataḥ pāduke kṛtvā dadarśāsīnam āsane //
MBh, 3, 278, 3.1 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 15, 10.1 tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau /
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 30, 6.1 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam /
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 34, 22.2 āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ //
MBh, 5, 54, 5.1 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam /
MBh, 5, 73, 3.2 uvāca bhīmam āsīnaṃ kṛpayābhipariplutam //
MBh, 5, 80, 1.3 kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā //
MBh, 5, 81, 11.2 śiner naptāram āsīnam abhyabhāṣata sātyakim //
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 93, 1.2 teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 6, BhaGī 9, 9.2 udāsīnavadāsīnamasaktaṃ teṣu karmasu //
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 7, 57, 5.2 kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt //
MBh, 7, 57, 19.2 bhūmāvāsīna ekāgro jagāma manasā bhavam //
MBh, 7, 61, 9.2 āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam //
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 49, 19.2 āsīnam āśrame tatra jaigīṣavyam apaśyata //
MBh, 10, 13, 13.2 kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 122, 10.2 vasuhomaṃ mahāprājñam āsīnaṃ kurunandana //
MBh, 12, 123, 11.1 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ /
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 161, 21.1 āsīnaśca śayānaśca vicarann api ca sthitaḥ /
MBh, 12, 163, 15.1 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ /
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 173, 7.1 tathā mumūrṣum āsīnam akūjantam acetasam /
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 267, 2.1 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 287, 29.1 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca /
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 291, 9.2 maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ //
MBh, 12, 297, 2.1 tam āsīnam upāsīnaḥ praṇamya śirasā munim /
MBh, 12, 306, 92.2 daivarātir narapatir āsīnastatra mokṣavit //
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 317, 30.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
MBh, 12, 318, 13.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 12, 340, 7.1 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ /
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 347, 14.2 āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ //
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 41, 3.1 sa dadarśa tam āsīnaṃ vipulasya kalevaram /
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 121, 4.1 tam upasthitam āsīnaṃ jñātvā sa munisattamam /
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 20, 3.2 nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam //
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 32, 6.1 tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 51, 35.2 dharmarājānam āsīnaṃ devarājam ivāśvinau //
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
MBh, 15, 45, 2.2 āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ //
MBh, 16, 8, 74.2 kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame //
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 18, 1, 4.2 duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane //
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 3, 3.2 sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //
ManuS, 3, 189.2 vāyuvac cānugacchanti tathāsīnān upāsate //
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
ManuS, 6, 49.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
Rāmāyaṇa
Rām, Bā, 4, 13.2 āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām //
Rām, Bā, 4, 23.1 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ /
Rām, Bā, 50, 3.1 sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau /
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ay, 10, 31.1 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
Rām, Ay, 33, 16.2 avākśirasam āsīnam idaṃ vacanam abravīt //
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 51, 21.1 abhigamya tam āsīnaṃ narendram abhivādya ca /
Rām, Ay, 58, 4.1 tannimittābhir āsīnau kathābhir aparikramau /
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 93, 25.2 dadarśa rāmam āsīnam abhitaḥ pāvakopamam //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 16, 3.1 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 30, 5.1 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
Rām, Ār, 44, 11.2 āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām //
Rām, Ki, 8, 14.1 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam /
Rām, Ki, 29, 5.1 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite /
Rām, Ki, 30, 39.2 āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim //
Rām, Ki, 32, 25.1 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane /
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 46, 10.2 āsīnaṃ saha rāmeṇa sugrīvam idam abruvan //
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 13, 29.2 bhūmau sutanum āsīnāṃ niyatām iva tāpasīm //
Rām, Su, 17, 5.1 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām /
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Yu, 25, 18.1 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ /
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 36, 40.1 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ /
Rām, Yu, 48, 74.1 tato gatvā daśagrīvam āsīnaṃ paramāsane /
Rām, Yu, 50, 5.2 dadarśodvignam āsīnaṃ vimāne puṣpake gurum //
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 88, 51.2 āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca //
Rām, Utt, 13, 2.1 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ /
Rām, Utt, 13, 14.2 sabhāyāṃ darśayāmāsa tam āsīnaṃ daśānanam //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 43, 1.2 samīpe dvāḥstham āsīnam idaṃ vacanam abravīt //
Rām, Utt, 51, 6.1 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane /
Saundarānanda
SaundĀ, 14, 34.1 yāme tṛtīye cotthāya carannāsīna eva vā /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.2 praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam //
Amaruśataka
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 78.1 mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param /
Bhallaṭaśataka
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 3, 108.1 anujñātāsanāsīnaṃ kāśyapaś cakravartinam /
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 4, 48.1 tam ekadā sukhāsīnaṃ senāpatir abhāṣata /
BKŚS, 5, 144.1 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata /
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 10, 118.1 sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ /
BKŚS, 10, 131.2 bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam //
BKŚS, 10, 195.1 sthitā samprasthitāsīnā niṣīdantī ca saṃtatāḥ /
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 12, 32.2 āsīnān āsane tena nivṛtya sthīyatām iti //
BKŚS, 12, 48.1 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam /
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 15, 2.2 asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ //
BKŚS, 15, 40.2 āsīnā cāsane svasmin sakhībhiḥ parivāritā //
BKŚS, 15, 65.1 āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram /
BKŚS, 15, 121.1 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān /
BKŚS, 16, 19.1 tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake /
BKŚS, 16, 81.1 evaṃ ca sukham āsīno vīṇādattakam abravam /
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 172.2 jīvayāmi sukhāsīnaṃ karmabhir garhitair iti //
BKŚS, 18, 584.2 vīṇāparicayavyagrām āsīnāṃ suprabhāsutām //
BKŚS, 18, 618.1 tatrāsīnaś ca paryaṅke mahītalasamāsanām /
BKŚS, 19, 22.2 āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ //
BKŚS, 19, 123.1 ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ /
BKŚS, 19, 165.2 viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam //
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 191.1 tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 317.2 āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat //
BKŚS, 20, 364.1 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ /
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
BKŚS, 22, 168.2 svagṛhālindakāsīnā dṛṣṭā karpāsakartrikā //
BKŚS, 22, 191.2 sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā //
BKŚS, 23, 26.1 muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam /
BKŚS, 27, 64.2 āsīnaḥ smayamānena sopālambham ivoditaḥ //
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kumārasaṃbhava
KumSaṃ, 3, 44.2 āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa //
KumSaṃ, 6, 53.1 tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ /
Kāmasūtra
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
Kātyāyanasmṛti
KātySmṛ, 1, 55.2 āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
Kāvyālaṃkāra
KāvyAl, 2, 55.1 ayaṃ padmāsanāsīnaścakravāko virājate /
Kūrmapurāṇa
KūPur, 1, 10, 7.1 tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
KūPur, 1, 15, 40.1 dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 15, 149.1 dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
Liṅgapurāṇa
LiPur, 1, 1, 6.2 sampūjyamāno munibhiḥ sukhāsīno varāsane //
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 29, 37.2 pitāmahaṃ mahātmānamāsīnaṃ paramāsane //
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 64, 17.2 āsīno garbhaśayyāyāṃ kumāra ṛcamāha saḥ //
LiPur, 1, 64, 61.2 āsīnāmākulāṃ sādhvīṃ bāṣpaparyākulekṣaṇām //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 56.1 gaṅgādharaṃ sukhāsīnaṃ candraśekharameva ca //
LiPur, 1, 86, 4.3 guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram //
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
LiPur, 1, 103, 72.1 avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam /
LiPur, 2, 1, 73.2 tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
LiPur, 2, 23, 27.1 raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ /
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 29, 1.3 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MPur, 47, 190.2 prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ //
MPur, 54, 3.1 kailāsaśikharāsīnamapṛcchannāradaḥ purā /
MPur, 62, 2.3 kailāsaśikharāsīno devyā pṛṣṭastadā kila //
MPur, 69, 10.1 tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ /
MPur, 93, 1.2 vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā /
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 131, 24.1 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca /
MPur, 132, 4.1 te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ /
MPur, 134, 7.2 nāradaḥ sukhamāsīnaḥ kāñcane paramāsane //
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 154, 86.1 tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām /
MPur, 161, 71.1 āsīnaścāsane citre daśanalvapramāṇataḥ /
MPur, 161, 77.1 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /
Meghadūta
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.1 bharadvājena datteṣu āsīnās te tapodhanāḥ /
NarasiṃPur, 1, 14.2 vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam /
Nāradasmṛti
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Su, Utt., 39, 4.1 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ /
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 109.1 adhārdhaṃ ca vibhajya sukhāsīnau sthitau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
Viṣṇusmṛti
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
ViSmṛ, 1, 65.2 śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā //
ViSmṛ, 28, 3.1 pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ //
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 46, 7.1 rātrāv āsīnaḥ //
ViSmṛ, 50, 17.1 tāsv āsīnāsv āsīta //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
Śatakatraya
ŚTr, 3, 89.1 sphuratsphārajyotsnādhavalitatale kvāpi puline sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.2 satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt //
BhāgPur, 1, 1, 21.2 āsīnā dīrghasattreṇa kathāyāṃ sakṣaṇā hareḥ //
BhāgPur, 1, 4, 15.2 vivikta eka āsīna udite ravimaṇḍale //
BhāgPur, 1, 5, 1.2 atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ /
BhāgPur, 1, 7, 3.2 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam //
BhāgPur, 1, 8, 3.1 tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
BhāgPur, 1, 9, 10.1 kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram /
BhāgPur, 1, 13, 7.1 taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 14, 9.2 nimrocaty arka āsīnam agnyagāre samāhitam //
BhāgPur, 3, 20, 4.2 upagamya kuśāvarta āsīnaṃ tattvavittamam //
BhāgPur, 3, 21, 45.2 dadarśa munim āsīnaṃ tasmin hutahutāśanam //
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 6, 38.2 bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā //
BhāgPur, 4, 8, 63.2 arhitārhaṇako rājñā sukhāsīna uvāca tam //
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 10, 2, 24.1 āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm /
BhāgPur, 11, 2, 3.2 arcitaṃ sukham āsīnam abhivādyedam abravīt //
BhāgPur, 11, 3, 49.1 śuciḥ sammukham āsīnaḥ prāṇasaṃyamanādibhiḥ /
BhāgPur, 11, 14, 29.2 kṣeme vivikta āsīnaś cintayen mām atandritaḥ //
BhāgPur, 11, 14, 32.2 sama āsana āsīnaḥ samakāyo yathāsukham /
Bhāratamañjarī
BhāMañj, 1, 388.1 tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham /
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 1105.1 tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ /
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
BhāMañj, 1, 1322.2 sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 15, 52.1 rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam /
Garuḍapurāṇa
GarPur, 1, 23, 54.2 baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Hitopadeśa
Hitop, 3, 4.1 ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 5, 1, 96.2 āsta padmāsanāsīnaḥ sadambhacaturānanaḥ //
Kālikāpurāṇa
KālPur, 55, 102.1 tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.1 āsīnasya śayānasya tiṣṭhato vrajato 'pi vā /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
Skandapurāṇa
SkPur, 1, 8.1 tamāsīnamapṛcchanta munayastapasaidhitāḥ /
SkPur, 5, 5.2 āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ /
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 20, 40.2 sukhāsīnau samālakṣya āsane paramārcitau //
Tantrāloka
TĀ, 8, 350.2 te 'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Ānandakanda
ĀK, 1, 1, 1.1 kailāsaśikharāsīnaṃ kālakandarpanāśanam /
ĀK, 1, 17, 60.2 svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ //
ĀK, 1, 20, 77.2 sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye //
Śukasaptati
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Haribhaktivilāsa
HBhVil, 1, 145.2 āsīno vā śayāno vā tiṣṭhāno yatra tatra vā /
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Haṃsadūta, 1, 50.1 vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 93.2 āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt //
Kokilasaṃdeśa
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.2 vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā //
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.2 śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.2 āsīneṣu dvijāgryeṣu hūyamāne hutāśane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 9.2 vaiśaṃpāyanam āsīnaṃ papraccha janamejayaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
SkPur (Rkh), Revākhaṇḍa, 159, 76.2 kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane //
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 15.0 āsīnanyāyam bāhvṛcyam //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 5, 14, 8.3 ity āsīno 'nūcya //