Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva /
AVŚ, 3, 19, 3.2 kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham //
AVŚ, 3, 28, 1.2 yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī //
AVŚ, 3, 28, 2.1 eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī /
AVŚ, 4, 34, 8.2 sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu //
AVŚ, 6, 14, 2.1 nir balāsaṃ balāsinaḥ kṣiṇomi muṣkaraṃ yathā /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 3, 10, 4.1 nahi karma kṣīyata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 25, 10.1 etenaiva bhūtapravākāyoṃ tan mā kṣāyītyantena //
BhārGS, 3, 12, 12.1 tat subhṛtaṃ virāḍ annaṃ tan mā kṣāyīti vacanam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 5, 1.5 kasmāt tāni na kṣīyante adyamānāni sarvadā /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
BĀU, 1, 5, 2.28 yaddhaitan na kuryāt kṣīyeta ha /
BĀU, 1, 5, 14.4 sa rātribhir evā ca pūryate 'pa ca kṣīyate /
BĀU, 1, 5, 15.4 sa vittenaivā ca pūryate 'pa ca kṣīyate /
BĀU, 2, 1, 3.5 nāsyānnaṃ kṣīyate //
BĀU, 2, 2, 2.9 nāsyānnaṃ kṣīyate ya evaṃ veda //
Chāndogyopaniṣad
ChU, 4, 11, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 12, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 13, 2.6 nāsyāvarapuruṣāḥ kṣīyante /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
Gautamadharmasūtra
GautDhS, 2, 1, 62.1 yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi //
GautDhS, 3, 1, 5.1 na hi karma kṣīyata iti //
Gopathabrāhmaṇa
GB, 2, 1, 7, 19.0 mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca //
GB, 2, 1, 7, 25.0 kurvato me mā kṣeṣṭhāḥ //
GB, 2, 1, 8, 2.0 tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.6 akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.9 akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 43, 8.4 yat kṣaran nākṣīyateti /
JUB, 1, 43, 8.5 katamat tat kṣaran nākṣīyateti /
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
Kauśikasūtra
KauśS, 3, 2, 27.0 akṣitās ta iti yavamaṇim //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 13, 30, 2.2 akṣitāya svāhā /
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 25.0 tasyeṣṭaṃ na kṣīyate //
KauṣB, 7, 6, 29.0 tasyeṣṭaṃ na kṣīyate //
Khādiragṛhyasūtra
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
Kāṭhakasaṃhitā
KS, 19, 10, 88.0 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham iti yathāyajuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 62.0 kurvato me mā kṣeṣṭa //
MS, 2, 7, 7, 15.2 kṣiṇomi brahmaṇāmitrān unnayāmi svān aham //
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 3, 16, 3, 10.2 avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūnr anapavyayantaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
MuṇḍU, 2, 2, 8.2 kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare //
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.6 tato vai tāsām annaṃ nākṣīyata /
TB, 1, 1, 3, 5.8 nāsya gṛhe 'nnaṃ kṣīyate /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 7, 1, 49.2 dadato me mā kṣāyīti //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 3, 43.1 kṣīyate vā amuṣmiṃ loke 'nnam //
TS, 1, 7, 3, 47.1 nāsyāmuṣmiṃ loke 'nnaṃ kṣīyate //
TS, 6, 4, 3, 32.0 tasmād adyamānāḥ pīyamānā āpo na kṣīyante //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 13.0 yathā putraḥ pitaraṃ kṣita upadhāvati tādṛg eva tat //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Vasiṣṭhadharmasūtra
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 22, 4.1 na hi karma kṣīyata iti //
VasDhS, 29, 7.1 nirujaḥ kṣīṇakoṣaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 82.2 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi mā me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 11.0 tat subhūtaṃ virāḍ annaṃ tan mā kṣāyīti prativacanaḥ //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 10, 4, 3, 1.2 eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 5, 4, 17.6 tasmād āhutir na kṣīyate /
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
Ṛgveda
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 45, 3.2 nāsya kṣīyanta ūtayaḥ //
ṚV, 6, 75, 7.2 avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ //
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 101, 6.2 udriṇaṃ siñce akṣitam //
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 1.3 teṣāṃ tathā śrāmyatāṃ sukṛtaṃ kṣīyate /
Arthaśāstra
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 14, 6.1 kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām //
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 14, 3, 81.1 teṣvannapānabhājanāni nyastāni na kṣīyante //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 81.0 kṣayyajayyau śakyārthe //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.1 śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
Buddhacarita
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 12, 99.2 kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt //
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 109.2 tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca //
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 62.2 kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 68.2 pratataṃ vātarogīṇi kṣīṇe majjani dehinām //
Ca, Sū., 17, 69.2 klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca, Sū., 17, 70.1 kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ /
Ca, Sū., 18, 52.1 vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca, Sū., 21, 39.2 ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 22, 26.1 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ /
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 86.2 kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca //
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 5, 18.2 mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca //
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Śār., 6, 32.1 vṛddhihrāsau yathā teṣāṃ kṣīṇānām auṣadhaṃ ca yat /
Ca, Indr., 1, 23.2 nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt //
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 6, 23.2 etāni yasya kṣīyante kṣipraṃ kṣipraṃ sa hanyate //
Ca, Indr., 7, 31.2 kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet //
Ca, Indr., 10, 7.1 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran /
Ca, Cik., 1, 70.2 kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ //
Ca, Cik., 3, 52.2 jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ //
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Ca, Cik., 4, 20.2 kṣīṇasya kāsamānasya yacca tacca na sidhyati //
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Mahābhārata
MBh, 1, 39, 14.1 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe /
MBh, 1, 39, 19.2 kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ /
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 86, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 200, 9.14 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca /
MBh, 2, 15, 12.2 tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ //
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 27, 15.2 brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam //
MBh, 3, 30, 30.1 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe /
MBh, 3, 33, 9.2 bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavān api //
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 100, 9.1 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ /
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 3, 148, 36.1 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ /
MBh, 3, 167, 28.1 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 181, 24.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 3, 186, 22.1 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam /
MBh, 3, 186, 54.1 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ /
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 278, 22.3 saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 68, 10.1 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ /
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 121, 12.1 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, BhaGī 5, 25.1 labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ /
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 20, 47.1 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot /
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 47, 25.2 kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ //
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 102, 3.2 pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu //
MBh, 7, 106, 22.1 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot /
MBh, 7, 114, 62.1 kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ /
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 127, 11.1 adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi /
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 133, 63.1 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 7, 152, 26.1 taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoccharaiḥ /
MBh, 7, 170, 24.1 āpūryamāṇenāstreṇa sainye kṣīyati cābhibho /
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 8, 7.2 vimānebhyo yathā kṣīṇe puṇye svargasadas tathā //
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 17, 51.1 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam /
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 8, 51, 15.1 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ /
MBh, 8, 52, 8.2 gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ //
MBh, 8, 62, 22.1 karṇasya putro nakulasya rājan sarvān aśvān akṣiṇod uttamāstraiḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 30, 42.1 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām /
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 9, 34, 56.1 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī /
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 40, 13.2 akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva //
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 9, 47, 34.2 kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 2, 7.2 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā //
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 9, 31.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 68, 44.1 aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān /
MBh, 12, 79, 12.3 vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam //
MBh, 12, 79, 16.1 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam /
MBh, 12, 91, 36.2 prajāśca tasya kṣīyante tāśca so 'nu vinaśyati //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 105, 3.1 kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā /
MBh, 12, 108, 5.1 kṣīṇasaṃgrahavṛttiśca yathāvat saṃprakīrtitā /
MBh, 12, 129, 1.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 132, 8.1 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati /
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 157, 12.2 etat tu kṣīyate tāta sādhūnām upasevanāt //
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 237, 24.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 248, 7.3 sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ //
MBh, 12, 255, 33.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 297, 23.2 yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokān avāptavān //
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
MBh, 12, 318, 54.3 kṣīyate hi sadā somaḥ punaścaivābhipūryate //
MBh, 12, 329, 18.3 tato devā vardhante vayaṃ kṣīyāmaḥ /
MBh, 12, 329, 24.4 asurapakṣo vardhate vayaṃ kṣīyāmaḥ /
MBh, 12, 329, 46.4 tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā /
MBh, 12, 329, 46.11 tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ /
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 58, 11.1 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate /
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 69, 26.1 pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte /
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 109, 55.1 kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam /
MBh, 13, 112, 105.2 mānuṣatvam anuprāpya kṣīṇāyur upapadyate //
MBh, 13, 117, 7.1 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye /
MBh, 13, 132, 42.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
MBh, 13, 140, 12.2 dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva //
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 17, 6.3 śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ //
MBh, 14, 18, 12.1 tatastat kṣīyate caiva punaścānyat pracīyate /
MBh, 14, 42, 42.1 kṣīṇe manasi sarvasminna janmasukham iṣyate /
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 43, 39.2 kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha //
MBh, 14, 46, 42.2 kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ //
MBh, 14, 46, 55.2 kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam //
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 15, 11, 10.1 hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat /
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
MBh, 15, 44, 32.1 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ /
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
Manusmṛti
ManuS, 3, 49.2 same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ //
ManuS, 7, 112.1 śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 4.1 mametyaham iti kṣīṇe bahirdhādhyātmam eva ca /
Rāmāyaṇa
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 106, 14.1 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Saundarānanda
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
Yogasūtra
YS, 2, 52.1 tataḥ kṣīyate prakāśāvaraṇam //
Śvetāśvataropaniṣad
ŚvetU, 1, 11.1 jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśair janmamṛtyuprahāṇiḥ /
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
Amarakośa
AKośa, 1, 246.1 dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
Amaruśataka
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
AHS, Sū., 5, 49.1 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ /
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 11, 15.1 liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 11, 44.2 rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī /
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā //
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 12, 6.2 kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 154.1 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān /
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 18, 9.1 nirāme śleṣmaṇi kṣīṇe vātapittottare hitam /
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 28, 19.1 kṣiṇoti tiryaṅ nirgacchann unmārgaṃ kṣatato gatiḥ /
AHS, Utt., 33, 45.1 sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ /
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
Bhallaṭaśataka
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Bodhicaryāvatāra
BoCA, 6, 48.1 etānāśritya me pāpaṃ kṣīyate kṣamato bahu /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 4, 100.2 paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 18, 151.2 daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn //
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 20, 70.2 kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
Daśakumāracarita
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 68.0 kṣiṇoti ca purā sa kṛtaghno bhavantam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 72.1 mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Harivaṃśa
HV, 29, 16.1 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane /
Harṣacarita
Harṣacarita, 1, 135.1 akṣīṇaḥ khalu dākṣiṇyakośo mahatām //
Kirātārjunīya
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kāmasūtra
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
Kūrmapurāṇa
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 3, 22.1 karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 1, 34, 35.1 tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 54, 51.1 jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ /
LiPur, 1, 56, 17.1 yāvattu kṣīyate tasya bhāgaḥ pañcadaśastu saḥ /
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
LiPur, 1, 88, 25.1 na kṣīyate na kṣarati khidyate na kadācana /
Matsyapurāṇa
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 47, 262.1 kṣīṇe kaliyuge tasmiṃstataḥ kṛtamavartata /
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 126, 65.1 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca /
MPur, 126, 72.2 yāvacca kṣīyate tasmādbhāgaḥ pañcadaśastu saḥ //
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 137, 2.2 yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā //
MPur, 141, 24.1 kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca /
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 154, 482.1 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Nāradasmṛti
NāSmṛ, 2, 9, 9.2 yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 11, 15.1 kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 19, 21.2 kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati //
Su, Sū., 20, 30.2 kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 31, 20.2 śvāsinaḥ kāsino vāpi yasya taṃ kṣīṇamādiśet //
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 360.2 smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 1, 73.1 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 2, 55.2 dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Utt., 39, 42.1 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam /
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 39, 147.1 annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 21.1 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Su, Utt., 46, 3.1 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ /
Su, Utt., 47, 70.2 tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Su, Utt., 64, 57.2 mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.11 kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt //
SKBh zu SāṃKār, 50.2, 1.21 upabhogāt kṣīyata iti kṣayaduḥkham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.26 anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ /
Tantrākhyāyikā
TAkhy, 1, 383.1 kṣīṇatoyam idaṃ saraḥ //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 2, 6, 42.1 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 38, 27.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ /
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
Viṣṇusmṛti
ViSmṛ, 20, 43.2 āyuṣye karmaṇi kṣīṇe prasahya harate janam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 7.1 aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti //
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 2.0 vātādibhiḥ ṣaḍbhiḥ kṣīṇadhātuṣu //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 1.3 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ //
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 21.2 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare //
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 22, 13.2 kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ //
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
BhāgPur, 4, 10, 30.2 auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān /
BhāgPur, 4, 18, 8.1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 4, 27, 17.1 kṣīyamāṇe svasambandhe ekasminbahubhiryudhā /
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
BhāgPur, 11, 20, 30.2 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani //
Bhāratamañjarī
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 754.2 nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ //
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 510.1 kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā /
BhāMañj, 13, 511.2 kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām //
BhāMañj, 13, 513.1 bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ /
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1253.2 sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ //
BhāMañj, 13, 1531.3 suvarṇadānena nṛṇāṃ kṣīyate kila pātakam //
BhāMañj, 14, 195.1 ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ /
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 207.2 navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate //
DhanvNigh, 2, 5.2 kṣatakṣīṇahitā balyā vātapittāsradoṣajit //
DhanvNigh, Candanādivarga, 67.2 kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati //
Garuḍapurāṇa
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 89, 69.2 kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi //
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 109, 3.2 narakātkṣīyate pāpaḥ kugṛhānna nivartate //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
GarPur, 1, 111, 2.2 nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet //
GarPur, 1, 113, 12.1 bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ /
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 152, 23.1 liṅgeṣvalpeṣvatikṣīṇaṃ vyādhau ṣaṭkaraṇakṣayam /
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 159, 38.2 sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā //
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 161, 7.1 kṣīyate balamaṅgasya śvasityalpo 'viceṣṭitaḥ /
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
Hitopadeśa
Hitop, 1, 73.16 bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān //
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Kathāsaritsāgara
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 1, 6, 21.1 kṣīṇaśāpāstataste ca jananīmātulā mama /
KSS, 2, 1, 88.1 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 6, 80.2 etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya //
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
Kṛṣiparāśara
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 61.1 kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge /
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
Narmamālā
KṣNarm, 3, 56.1 śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
KṣNarm, 3, 57.2 veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
Rasahṛdayatantra
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
Rasamañjarī
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 9, 92.1 nidrā kṣīṇasvaraḥ pīto vamanāhāraśūnyatā /
Rasaratnasamuccaya
RRS, 5, 3.2 gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 9, 23.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, V.kh., 19, 136.2 tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //
Rasendracintāmaṇi
RCint, 6, 71.4 kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 308.3 pākena kṣīyate yasmāt sthālīpāka iti smṛtaḥ //
Rasādhyāya
RAdhy, 1, 201.2 na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
Rasārṇava
RArṇ, 4, 14.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 10, 16.0 mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //
RArṇ, 12, 191.3 candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //
Ratnadīpikā
Ratnadīpikā, 1, 38.1 kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
Rājanighaṇṭu
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, 13, 153.2 rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Pānīyādivarga, 138.2 viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 1.0 vātādīnāṃ kṣīṇadhātunā pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
Smaradīpikā
Smaradīpikā, 1, 42.2 gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrasāra
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
Tantrāloka
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 89.1 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
TĀ, 6, 75.1 kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ /
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 97.1 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 194.1 kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ /
TĀ, 6, 201.2 evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu //
TĀ, 8, 185.2 kṣīyante kramaśaste ca tadante tattvamammayam //
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
Ānandakanda
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 4, 389.1 kṣīyante tasya pāpāni bahujanmārjitāni ca /
ĀK, 1, 4, 413.2 mahārasānanurasānkṣīṇalohāni cākṣaye //
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 11, 3.1 tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 110.2 śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye //
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 146.2 kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram //
ĀK, 1, 19, 218.2 annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ //
ĀK, 1, 20, 87.2 evaṃ kṛte mūlabandhe kṣīyate malamūlakam //
ĀK, 1, 20, 129.2 tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ //
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //
Āryāsaptaśatī
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.6 asajyamānaḥ anavatiṣṭhamānaḥ kṣīyamāṇāvayava iti yāvat /
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.2 nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi /
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Indr., 1, 7.6, 14.0 yāmiti kṣīṇāyuḥkāryām //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
Śukasaptati
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śyainikaśāstra
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Śyainikaśāstra, 1, 19.1 kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi /
Śyainikaśāstra, 2, 30.2 bālātisārikṣīṇeṣu sa cājīrṇiṣu śobhanaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
ŚdhSaṃh, 1, 3, 7.1 mandāgneḥ kṣīṇadhātośca nāḍī mandatarā bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
Abhinavacintāmaṇi
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
Agastīyaratnaparīkṣā
AgRPar, 1, 39.2 kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate //
Caurapañcaśikā
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Haribhaktivilāsa
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 68.2 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
HYP, Tṛtīya upadeshaḥ, 14.2 mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
HYP, Caturthopadeśaḥ, 105.1 sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Kokilasaṃdeśa
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 16, 8.2, 8.0 akṣīyamāṇo milati na kṣīyata ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 25.1 bhavetkṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ /
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
Rasasaṃketakalikā
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 64.1 tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 17.2 tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 58.2 andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //