Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 1, 28.0 oṃ bhūr bhuvaḥ svar ity uktvā tat savitur iti sāvitrīm anvāha //
KāṭhGS, 1, 28.0 oṃ bhūr bhuvaḥ svar ity uktvā tat savitur iti sāvitrīm anvāha //
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 6.0 dyaus te pṛṣṭham iti chatraṃ dhārayet //
KāṭhGS, 3, 7.0 imam agna iti hiraṇyam //
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
KāṭhGS, 3, 10.0 tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
KāṭhGS, 4, 7.0 nistāntavam ity eke //
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 4, 20.1 namo hamāya mohamāyeti cānusavanam /
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 8, 4.0 asaṅkhyāteti daśabhī rudrāṇām //
KāṭhGS, 8, 5.0 kadācana starīr asīti pañcabhir ādityānām //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 8, 7.0 havyavāham iti sviṣṭakṛtam //
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.3 tasyās ta iti sarvatrānuṣajati //
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 12, 1.9 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā na iti //
KāṭhGS, 13, 2.0 caturvidhaḥ pākayajño bhavati huto 'hutaḥ prahutaḥ prāśitaś ceti //
KāṭhGS, 14, 2.0 kṛttikāsvātipūrvair iti varayet //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 14, 7.0 eteṣām ekaṃ gṛhāṇeti brūyāt //
KāṭhGS, 14, 9.0 saṃbhāryam apīty eke //
KāṭhGS, 14, 10.0 rohiṇīmṛgaśiraḥ śraviṣṭhā uttarāṇīty upayame //
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 16, 4.0 rāyaspoṣāya tveti pratigṛhṇāti //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 22, 1.2 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubhaṃ kaṇvā abhipragāyateti //
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 23, 3.0 pūṣā meti yānti yatrodakam //
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 24, 4.0 arghyam udakaṃ sauṣadhaṃ darbhā iti //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 14.0 ācāmaty amṛtopastaraṇam asīti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 19.1 yady utsṛjen mātā rudrāṇām iti japet /
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā //
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 5.6 sugebhir durgam atītām apadrāntv arātaya iti udānīya //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 12.1 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 17.1 hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam //
KāṭhGS, 25, 18.1 bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ //
KāṭhGS, 25, 19.1 agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ //
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
KāṭhGS, 25, 23.1 tato gāthā vācayati sarasvati predam avety anuvākam /
KāṭhGS, 25, 23.2 ubhāv ity eke //
KāṭhGS, 25, 27.1 paścād agner darbheṣu sā tvam asīti vācayati /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 25, 28.4 ātiṣṭhemam iti vadhūm /
KāṭhGS, 25, 28.6 pramṛṇīhi duvasyavaḥ sahasva pṛtanyata iti //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 30.1 tān avicchindatī juhoty aryamaṇaṃ nu devam iti /
KāṭhGS, 25, 31.1 agnir mā janimān iti vācayati /
KāṭhGS, 25, 32.1 iyaṃ nārīti sarvatrānuṣajati /
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 25, 35.1 gandharvaṃ pativedanam iti /
KāṭhGS, 25, 36.1 somo mā jñātimān iti vācayati /
KāṭhGS, 25, 37.1 tryambakaṃ yajāmaha iti /
KāṭhGS, 25, 38.1 pūṣā mā paśumān iti vācayati /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 42.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
KāṭhGS, 26, 1.2 yoge yoga iti yunakti //
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
KāṭhGS, 26, 5.1 mā vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 7.2 ye śmaśāneṣv iti śmaśāneṣu /
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
KāṭhGS, 26, 9.1 iha raḍir iti krūraṃ dṛṣṭvā //
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 27, 1.1 śaṃ na iti nadīṃ tarati //
KāṭhGS, 27, 2.1 ya ṛta iti rathāṅge 'vaśīrṇe /
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 29, 1.9 cākravākaṃ saṃvananaṃ mama cāmuṣyāś ca bhūyād iti //
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
KāṭhGS, 30, 5.1 karad iti bhasadam abhimṛśati //
KāṭhGS, 30, 6.1 bhasad ity uparijananam //
KāṭhGS, 30, 7.1 bṛhad iti jātam //
KāṭhGS, 30, 8.1 iti garbhādhānam //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 31, 4.2 edhante asyā jñātayaḥ patir bandheṣu badhyatām iti //
KāṭhGS, 32, 3.3 pumān ity abhijuhoti /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 7.0 jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 36, 4.0 anyad ity eke //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
KāṭhGS, 36, 10.0 tasya lalāṭam abhimṛśyāśvinoḥ prāṇa iti japati //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 37, 3.0 mitro janān pra sa mitreti sthālīpākasya //
KāṭhGS, 37, 4.0 abhyāvartasveti kumāram abhyudānayanti //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 38, 4.0 navo nava ity upasthānam //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 40, 10.2 ārdradānava ity abhyundet /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ darbhakṣurakarma //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 40, 16.1 arikte paryāśreṣayata iti śrutiḥ //
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 41, 11.6 sā mā mekhale parirerihasva mayi dhehi tapa indriyaṃ ceti vācayan mekhalām ābadhnīte //
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 14.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 16.5 prāṇasya brahmacāry asmīti pratyāha //
KāṭhGS, 41, 18.1 medhāṃ mahyam iti vācayati /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 23.1 smṛtaṃ ca ma iti vācayati /
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
KāṭhGS, 45, 7.3 kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
KāṭhGS, 47, 7.0 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 47, 13.2 dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 47, 15.0 paristaraṇāny anupraharen nānuprahared ity eke //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 4.0 aniyamaḥ syād ity eke //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 54, 2.0 takṣopatakṣābhyām ity abhitaḥ //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
KāṭhGS, 54, 8.0 viṣṇava ity ulūkhale //
KāṭhGS, 54, 9.0 marudbhya iti dṛṣadi //
KāṭhGS, 54, 10.0 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti //
KāṭhGS, 54, 11.0 indrāyendrapuruṣebhya iti pūrvārdhe //
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
KāṭhGS, 54, 13.0 varuṇāya varuṇapuruṣebhya iti paścārdhe //
KāṭhGS, 54, 14.0 somāya somapuruṣebhya ity uttarārdhe //
KāṭhGS, 54, 15.0 brahmaṇe brahmapuruṣebhya iti madhye //
KāṭhGS, 54, 17.0 sthaṇḍile divācarebhyo bhūtebhya iti divā //
KāṭhGS, 54, 18.0 naktaṃcarebhyo bhūtebhya iti naktam //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
KāṭhGS, 58, 5.0 dadhikrāvṇa iti pṛṣātakasya prāśnāti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 59, 3.0 iha raḍir iti hutvā //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
KāṭhGS, 60, 3.0 upa te gā iti sthālīpākasya //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
KāṭhGS, 61, 5.0 devā grāvāṇa iti sarvatra tṛtīyā //
KāṭhGS, 61, 6.0 iyam evety anuvākena pañcabhiḥ pañcabhir abhijuhuyāt //
KāṭhGS, 62, 2.0 vaha vapām iti vapāṃ juhuyāt //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
KāṭhGS, 63, 7.0 ādityā rudrā vasava ity etān samīkṣya //
KāṭhGS, 63, 8.0 agnau karavāṇīty uktvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 14.0 pṛthivī darvir iti niparaṇaṃ kuryāt //
KāṭhGS, 63, 15.0 ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt //
KāṭhGS, 63, 16.0 ūrjaṃ vahantīr ity apaḥ pariṣicya //
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 63, 19.0 tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 66, 3.0 peśyaḥ prātar ity aniyamaḥ //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
KāṭhGS, 70, 2.0 aryamā devatā ye te aryamann iti //
KāṭhGS, 70, 4.0 pra sasāhiṣa iti tuṇḍilasya juhoti //
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
KāṭhGS, 71, 1.0 gāvo bhaga iti dvābhyāṃ goyajñasya //
KāṭhGS, 71, 2.0 sīrā yuñjantīti tisṛbhir āyojanīyasya //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
KāṭhGS, 71, 6.0 lāṅgalaṃ pavīravam ity apare dve //
KāṭhGS, 71, 7.0 ghṛtena sīteti sītāyajñasya //
KāṭhGS, 71, 8.0 yā oṣadhaya iti bījavapanīyasya //
KāṭhGS, 71, 9.0 vimucyadhvam iti vimocanīyasya //
KāṭhGS, 71, 10.0 trātāram indram iti dve paryayaṇasya //
KāṭhGS, 71, 12.0 ud uttamaṃ mumugdhy ud uttamaṃ varuṇeti varuṇayajñasya //
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
KāṭhGS, 71, 14.0 pra vāṃ daṃsāṃsīti maṇḍapānām //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //