Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam / (1.1) Par.?
sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti // (1.2) Par.?
śamīśākhayā sapalāśayāpidhāyāharet // (2.1) Par.?
etāsām evāpām udakārthān kurvīta // (3.1) Par.?
śaṃ na āpo dhanvanyāḥ śaṃ naḥ santv anūpyāḥ / (4.1) Par.?
śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta / (4.2) Par.?
tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati / (4.3) Par.?
āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim / (4.4) Par.?
agner anuvratā bhūtvā saṃnahye sukṛtāya kam // (4.5) Par.?
preto muñcāmi nāmutaḥ subaddhām amutas karam / (5.1) Par.?
yatheyam indra mīḍhvaḥ suputrā subhagāsati / (5.2) Par.?
pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena / (5.3) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi / (5.4) Par.?
mā vidan paripanthino ya āsīdanti dampatī / (5.5) Par.?
sugebhir durgam atītām apadrāntv arātaya iti udānīya // (5.6) Par.?
uktaṃ vāsasaḥ karma // (6.1) Par.?
ācārikāṇi // (7.1) Par.?
tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām // (8.1) Par.?
tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato / (9.1) Par.?
apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti / (9.2) Par.?
śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma / (9.3) Par.?
śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti // (9.4) Par.?
dakṣiṇataḥ pumān bhavati // (10.1) Par.?
atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā // (11.1) Par.?
āyuṣaḥ prāṇam iti santanīr juhoti // (12.1) Par.?
jayābhyātānān rāṣṭrabhṛtaś ca // (13.1) Par.?
tāni yathoktam // (14.1) Par.?
ādhipatyāni juhoti // (15.1) Par.?
ākūtyā iti tribhis tvetyantaiḥ // (16.1) Par.?
hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam // (17.1) Par.?
bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ // (18.1) Par.?
agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ // (19.1) Par.?
hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā / (20.1) Par.?
yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā / (20.2) Par.?
yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ // (20.3) Par.?
udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena // (21.1) Par.?
gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ / (22.1) Par.?
bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ / (22.2) Par.?
tāṃ pūṣañ śivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti / (22.3) Par.?
yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam / (22.4) Par.?
somo dadad gandharvāya gandharvo dadad agnaye / (22.5) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām / (22.6) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (22.7) Par.?
tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti // (22.8) Par.?
tato gāthā vācayati sarasvati predam avety anuvākam / (23.1) Par.?
ubhāv ity eke // (23.2) Par.?
yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet // (24.1) Par.?
ekakarmaṇi tantra uttareṇāgniṃ pratyetya tato vivāhaḥ // (25.1) Par.?
ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca // (26.1) Par.?
paścād agner darbheṣu sā tvam asīti vācayati / (27.1) Par.?
sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti // (27.2) Par.?
agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati / (28.1) Par.?
ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava / (28.2) Par.?
kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti / (28.3) Par.?
ātiṣṭhemam iti vadhūm / (28.4) Par.?
ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava / (28.5) Par.?
pramṛṇīhi duvasyavaḥ sahasva pṛtanyata iti // (28.6) Par.?
ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā // (29.1) Par.?
tān avicchindatī juhoty aryamaṇaṃ nu devam iti / (30.1) Par.?
aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata / (30.2) Par.?
so 'smān devo aryamā preto muñcātu māmuṣya gṛhebhyaḥ svāhā // (30.3) Par.?
agnir mā janimān iti vācayati / (31.1) Par.?
agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam // (31.2) Par.?
iyaṃ nārīti sarvatrānuṣajati / (32.1) Par.?
iyaṃ nāry upabrūte tokmāny āvapantikā / (32.2) Par.?
dīrghāyur astu me patir edhantāṃ jñātayo mameti // (32.3) Par.?
evaṃ dvir uttaram // (33.1) Par.?
paryayaṇe paryayaṇe lājahomo yājamānaṃ cāśmānaṃ cāsthāpayati // (34.1) Par.?
gandharvaṃ pativedanam iti / (35.1) Par.?
gandharvaṃ pativedanaṃ kanyā agnim ayakṣata / (35.2) Par.?
so 'smān devo gandharvaḥ preto muñcātu māmuṣya gṛhebhyaḥ svāhā // (35.3) Par.?
somo mā jñātimān iti vācayati / (36.1) Par.?
somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam // (36.2) Par.?
tryambakaṃ yajāmaha iti / (37.1) Par.?
tryambakaṃ yajāmahe sugandhiṃ patipoṣaṇam / (37.2) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā // (37.3) Par.?
pūṣā mā paśumān iti vācayati / (38.1) Par.?
pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam // (38.2) Par.?
varo dakṣiṇā // (39.1) Par.?
tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam // (40.1) Par.?
uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ // (41.1) Par.?
tac cakṣur ity ādityam upasthāpayati // (42.1) Par.?
astamite 'gnim // (43.1) Par.?
jīvantīṃ dhruvaṃ svastyātreyaṃ darśayaty arundhatīṃ ca / (44.1) Par.?
eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha // (44.2) Par.?
sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (45.1) Par.?
saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate // (45.2) Par.?
ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt / (46.1) Par.?
ud uttamam ārohantī vyasyantī pṛtanyataḥ / (46.2) Par.?
mūrdhānaṃ patyur āroha prajayā ca virāḍ bhava / (46.3) Par.?
imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu / (46.4) Par.?
daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi / (46.5) Par.?
samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava / (46.6) Par.?
nanāndari samrājñī bhava samrājñī adhi devṛṣu / (46.7) Par.?
snuṣāṇāṃ śvaśurāṇāṃ ca prajāyāś ca dhanasya ca / (46.8) Par.?
patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti // (46.9) Par.?
Duration=0.16513395309448 secs.