Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 1, 14.1 tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham /
ViPur, 1, 1, 15.1 tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ /
ViPur, 1, 1, 22.1 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ /
ViPur, 1, 1, 28.1 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ /
ViPur, 1, 2, 12.2 tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate //
ViPur, 1, 2, 26.2 avyucchinnās tatas tvete sargasthityantasaṃyamāḥ //
ViPur, 1, 2, 27.1 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite /
ViPur, 1, 2, 28.1 tatas tat paramaṃ brahma paramātmā jaganmayaḥ /
ViPur, 1, 2, 33.1 guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune /
ViPur, 1, 2, 37.1 bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ /
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 42.1 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca /
ViPur, 1, 2, 44.2 tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te //
ViPur, 1, 2, 51.1 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 4, 20.2 mādhavīm iti loko 'yam abhidhatte tato hi mām //
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 1, 4, 49.1 bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham /
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 9.2 yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ //
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 5, 15.1 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam /
ViPur, 1, 5, 16.1 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ /
ViPur, 1, 5, 17.1 yasmād arvāg vyavartanta tato 'rvāksrotasas tu te /
ViPur, 1, 5, 22.2 tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
ViPur, 1, 5, 23.1 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
ViPur, 1, 5, 32.1 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum /
ViPur, 1, 5, 32.2 sā tu tyaktā tatas tena maitreyābhūd vibhāvarī //
ViPur, 1, 5, 33.1 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ /
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 36.1 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ /
ViPur, 1, 5, 37.1 rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ /
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 45.2 tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame /
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 6, 16.1 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate /
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 1, 6, 18.1 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam /
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 6, 27.2 parāvaravidaḥ prājñās tato yajñān vitanvate //
ViPur, 1, 7, 1.2 tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ /
ViPur, 1, 7, 11.1 vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ //
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 7, 17.3 putro yajño mahābhāga dampatyor mithunaṃ tataḥ //
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 9, 4.2 tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ //
ViPur, 1, 9, 11.1 tataś cukrodha bhagavān durvāsā munisattamaḥ /
ViPur, 1, 9, 26.1 tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam /
ViPur, 1, 9, 29.1 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 82.2 tato mathitum ārabdhā maitreya tarasāmṛtam //
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 1, 9, 90.1 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ /
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 9, 95.1 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ /
ViPur, 1, 9, 96.1 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam /
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 1, 9, 98.1 tataḥ sphuratkāntimatī vikāsikamale sthitā /
ViPur, 1, 9, 104.1 tato 'valokitā devā harivakṣaḥsthalasthayā /
ViPur, 1, 9, 106.1 tatas te jagṛhur daityā dhanvantarikare sthitam /
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 111.1 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 10, 4.2 tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
ViPur, 1, 10, 5.1 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat /
ViPur, 1, 10, 5.2 tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ //
ViPur, 1, 10, 7.1 vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija /
ViPur, 1, 11, 29.3 purācca nirgamya tatas tadbāhyopavanaṃ yayau //
ViPur, 1, 11, 36.2 tataḥ sa kathayāmāsa surucyā yad udāhṛtam /
ViPur, 1, 11, 36.3 tan niśamya tataḥ procur munayas te parasparam //
ViPur, 1, 11, 52.2 tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 1, 12, 3.2 tato madhuvanaṃ nāmnā khyātam atra mahītale //
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 21.2 tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 12, 28.1 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ /
ViPur, 1, 12, 31.1 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 87.1 tato yathābhilaṣitā prāptā te rājaputratā /
ViPur, 1, 13, 15.1 tatas tam ṛṣayaḥ pūrvaṃ sampūjya pṛthivīpatim /
ViPur, 1, 13, 27.1 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ /
ViPur, 1, 13, 30.1 tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija /
ViPur, 1, 13, 33.1 tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ /
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 1, 13, 40.1 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 57.2 tataḥ sa nṛpatis toṣaṃ tacchrutvā paramaṃ yayau /
ViPur, 1, 13, 65.1 tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām /
ViPur, 1, 13, 67.3 grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara //
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 1, 13, 72.1 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam /
ViPur, 1, 13, 77.2 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam /
ViPur, 1, 13, 82.2 tata utsārayāmāsa śailāñchatasahasraśaḥ /
ViPur, 1, 13, 89.2 tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī //
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 14, 12.2 tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ /
ViPur, 1, 14, 25.1 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā /
ViPur, 1, 14, 45.1 tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ /
ViPur, 1, 14, 47.1 tatas tān āha bhagavān vriyatām īpsito varaḥ /
ViPur, 1, 14, 48.1 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ /
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 1, 15, 31.2 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 72.2 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
ViPur, 1, 15, 78.1 tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ /
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 1, 15, 100.1 tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija /
ViPur, 1, 15, 102.1 sargakāmas tato vidvān sa maitreya prajāpatiḥ /
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 1, 17, 34.2 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san /
ViPur, 1, 17, 42.2 tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ /
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 17, 51.2 tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 1, 17, 56.1 janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam /
ViPur, 1, 17, 56.2 avyāhataiva bhavati tato 'nudivasaṃ jarā //
ViPur, 1, 17, 57.1 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ /
ViPur, 1, 17, 82.1 baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ /
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
ViPur, 1, 18, 10.2 sakāśam āgamya tataḥ prahlādasya purohitāḥ /
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 1, 19, 12.1 tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 1, 19, 17.2 tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ /
ViPur, 1, 19, 19.1 tato bhagavatā tasya rakṣārthaṃ cakram uttamam /
ViPur, 1, 19, 21.1 saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt /
ViPur, 1, 19, 24.1 hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam /
ViPur, 1, 19, 33.2 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 1, 19, 55.2 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ /
ViPur, 1, 19, 56.1 tataś cacāla calatā prahlādena mahārṇavaḥ /
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 1, 20, 32.2 viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ //
ViPur, 1, 21, 10.1 tato 'pare mahāvīryā dāruṇās tvatinirghṛṇāḥ /
ViPur, 1, 21, 31.1 vareṇa chandayāmāsa sā ca vavre tato varam /
ViPur, 1, 22, 1.3 tataḥ krameṇa rājyāni dadau lokapitāmahaḥ //
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 57.1 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ /
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 2, 1, 30.2 nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ //
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 1, 35.2 parameṣṭhī tatastasmāt pratihāras tadanvayaḥ //
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
ViPur, 2, 1, 37.2 naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
ViPur, 2, 1, 38.2 mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ //
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 4, 94.1 lokālokastataḥ śailo yojanāyutavistṛtaḥ /
ViPur, 2, 4, 95.1 tatastamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam /
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 7, 32.2 ādibījātprabhavati bījānyanyāni vai tataḥ //
ViPur, 2, 7, 33.1 prabhavanti tatastebhyaḥ sambhavantyapare drumāḥ /
ViPur, 2, 7, 34.2 viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ /
ViPur, 2, 8, 1.3 tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
ViPur, 2, 8, 17.2 tataḥ paraṃ hrasantībhir gobhirastaṃ niyacchati //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 29.2 prayāti savitā kurvannahorātraṃ tataḥ samam //
ViPur, 2, 8, 30.1 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam //
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
ViPur, 2, 8, 51.1 tataḥ sūryasya tairyuddhaṃ bhavatyatyantadāruṇam /
ViPur, 2, 8, 51.2 tato dvijottamāstoyaṃ yatkṣipanti mahāmune //
ViPur, 2, 8, 58.1 tataḥ prayāti bhagavān brāhmaṇairabhirakṣitaḥ /
ViPur, 2, 8, 61.2 prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //
ViPur, 2, 8, 106.1 tataścājyāhutidvārā poṣitāste havirbhujaḥ /
ViPur, 2, 8, 108.1 tataḥ prabhavati brahman sarvapāpaharā sarit /
ViPur, 2, 8, 110.1 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ /
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 2, 13, 14.1 tataḥ samabhavattatra pītaprāye jale tayā /
ViPur, 2, 13, 15.1 tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
ViPur, 2, 13, 33.1 tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 16, 20.2 tathā brahma tato muktimavāpa paramāṃ dvijaḥ //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 2, 6.1 tato vivasvānākhyāte tayaivāraṇyasaṃsthitām /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 3, 2, 53.1 tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ /
ViPur, 3, 3, 1.3 viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ //
ViPur, 3, 3, 14.1 ekādaśe tu trivṛṣā bhāradvājastataḥ param /
ViPur, 3, 3, 16.1 tato vyāso bharadvājo bharadvājāttu gautamaḥ /
ViPur, 3, 3, 19.1 jātukarṇo 'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ /
ViPur, 3, 4, 1.3 tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
ViPur, 3, 4, 2.1 tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare /
ViPur, 3, 4, 13.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 4, 19.1 indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ /
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 5, 13.2 jagṛhustittirībhūtvā taittirīyāstu te tataḥ //
ViPur, 3, 5, 15.2 tuṣṭāva praṇataḥ sūryaṃ yajūṃṣyabhilaṣaṃstataḥ //
ViPur, 3, 6, 3.1 sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ /
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 7, 5.2 āyuṣo 'nte tato yānti yātanā tatpracoditāḥ //
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 9, 7.1 gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai /
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 11, 8.1 tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara //
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 11, 39.2 ācamya ca tato dadyātsūryāya salilāñjalim //
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 11, 42.1 apūrvamagnihotraṃ ca kuryātprāgbrahmaṇe tataḥ //
ViPur, 3, 11, 43.2 gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
ViPur, 3, 11, 44.1 taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ /
ViPur, 3, 11, 48.1 vāyavye vāyave dikṣu samastāsu tato diśām /
ViPur, 3, 11, 50.1 tato 'nyadannamādāya bhūmibhāge śucau budhaḥ /
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 3, 11, 71.1 tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān /
ViPur, 3, 11, 86.2 lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ //
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
ViPur, 3, 13, 20.1 ayujo bhojayetkāmaṃ dvijānādye tato dine /
ViPur, 3, 13, 21.2 spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃste tataḥ kramāt //
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 13, 29.1 tataḥ pitṛtvamāpanne tasminprete mahīpate /
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 3, 15, 20.2 anujñāṃ ca tataḥ prāpya dattvā darbhāndvidhākṛtān //
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 3, 15, 28.1 tato 'nnaṃ mṛṣṭam atyarthamabhīṣṭam atisaṃskṛtam /
ViPur, 3, 15, 39.2 satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ //
ViPur, 3, 15, 43.2 pūjayitvā dvijāgryāṇāṃ dadyādācamanaṃ tataḥ //
ViPur, 3, 15, 49.1 visarjayetprītivacaḥ sanmānābhyarcitāṃstataḥ /
ViPur, 3, 15, 50.1 tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ /
ViPur, 3, 17, 42.2 tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
ViPur, 3, 18, 2.1 tato digambaro muṇḍo barhipatradharo dvija /
ViPur, 3, 18, 29.1 tṛptaye jāyate puṃso bhuktamanyena cet tataḥ /
ViPur, 3, 18, 30.1 janaśraddheyamityetadavagamya tato 'tra vaḥ /
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 81.1 tataḥ kākatvamāpannaṃ samanantarajanmani /
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 3, 18, 88.1 tataḥ sā pitaraṃ tanvī vivāhārthamacodayat /
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 3, 18, 94.1 tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ /
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 25.1 tato viviṃśastasmācca khaninetrastataścātivibhūtiḥ //
ViPur, 4, 1, 25.1 tato viviṃśastasmācca khaninetrastataścātivibhūtiḥ //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 1, 37.1 sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat //
ViPur, 4, 1, 51.1 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha //
ViPur, 4, 1, 57.1 tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 1, 72.2 vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā //
ViPur, 4, 2, 6.1 virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 34.1 tato māndhātā nāmato 'bhavat /
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 3, 14.1 trasadasyutaḥ sambhūtastato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna /
ViPur, 4, 3, 14.3 tataśca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ /
ViPur, 4, 3, 25.1 triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 36.1 bhagīrathāt suhotraḥ suhotrācchrutaḥ tasyāpi nābhāgaḥ tato 'mbarīṣaḥ tatputraḥ sindhudvīpaḥ sindhudvīpād ayutāyuḥ //
ViPur, 4, 4, 57.2 tataḥ sa kalmāṣapādasaṃjñām avāpa //
ViPur, 4, 4, 61.1 tataḥ sā brāhmaṇī bahuśas tam abhiyācitavatī //
ViPur, 4, 4, 64.1 tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ śaśāpa //
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
ViPur, 4, 4, 68.1 tataḥ param asau strībhogaṃ tatyāja //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 4, 75.1 mūlakād daśarathas tasmād ilivilas tataśca viśvasahaḥ //
ViPur, 4, 4, 82.1 tato raghur abhavat //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 4, 109.1 tasyātmajaḥ praśuśrukas tasyāpi susaṃdhis tataś cāpyamarṣastasya ca sahasvāṃstataśca viśvabhavaḥ //
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
ViPur, 4, 5, 25.1 udāvasor nandivardhanas tataḥ suketuḥ tasmād devarātas tataśca bṛhadukthaḥ tasya ca mahāvīryas tasyāpi sudhṛtiḥ //
ViPur, 4, 5, 25.1 udāvasor nandivardhanas tataḥ suketuḥ tasmād devarātas tataśca bṛhadukthaḥ tasya ca mahāvīryas tasyāpi sudhṛtiḥ //
ViPur, 4, 5, 26.1 tataś ca dhṛṣṭaketur ajāyata //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
ViPur, 4, 7, 16.1 tatas tām ṛcīkaḥ kanyām upayeme //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 9, 21.1 tatas tān apetadharmācārān indro jaghāna //
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 9, 28.1 tato nahuṣavaṃśaṃ pravakṣyāmi //
ViPur, 4, 10, 22.1 tataś cainam agāyata //
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 4, 11, 8.1 haihayaputro dharmaḥ tasyāpi dharmanetraḥ tataḥ kuntiḥ kunteḥ sahajit //
ViPur, 4, 11, 10.1 tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrā babhūvuḥ //
ViPur, 4, 12, 2.1 tataś ca svātiḥ tato ruśaṅkuḥ ruśaṅkoś citrarathaḥ //
ViPur, 4, 12, 2.1 tataś ca svātiḥ tato ruśaṅkuḥ ruśaṅkoś citrarathaḥ //
ViPur, 4, 12, 10.1 tasyāpi rukmakavacas tataḥ parāvṛt //
ViPur, 4, 12, 41.1 kunter dhṛṣṭiḥ dhṛṣṭer nidhṛtiḥ nidhṛter daśārhas tataś ca vyomaḥ /
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
ViPur, 4, 12, 43.1 tataś cāṃśus tasmācca satvataḥ //
ViPur, 4, 13, 9.1 tataś cānamitraḥ tathānamitrān nighnaḥ //
ViPur, 4, 13, 13.1 tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha //
ViPur, 4, 13, 15.1 tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 123.1 tatas tasyāḥ pitā gāndinīti nāma cakāra //
ViPur, 4, 13, 144.1 tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān //
ViPur, 4, 13, 145.1 tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
ViPur, 4, 14, 23.1 vidūrathācchūraḥ śūrācchamī śaminaḥ pratikṣatraḥ tasmāt svayambhojaḥ tataś ca hṛdikaḥ //
ViPur, 4, 14, 29.1 tataś cāsāv ānakadundubhisaṃjñām avāpa //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
ViPur, 4, 17, 4.1 ārabdhasyātmajo gāndhāraḥ gāndhārasya dharmaḥ dharmāt ghṛtaḥ ghṛtāt durdamaḥ tataḥ pracetāḥ //
ViPur, 4, 18, 15.1 aṅgād anapānas tato divirathas tasmād dharmarathaḥ //
ViPur, 4, 18, 16.1 tataś citrarathaḥ romapādasaṃjñaḥ //
ViPur, 4, 18, 20.1 tataś campaḥ yaś campāṃ niveśayāmāsa //
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 19, 19.1 bharadvājaḥ sa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñām avāpa //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 34.1 bṛhadiṣor bṛhaddhanur bṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathas tasmād api viśvajit //
ViPur, 4, 19, 35.1 tataś ca senajit //
ViPur, 4, 19, 46.1 tataś ca viṣvaksenas tasmād udaksenaḥ //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 49.1 tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān //
ViPur, 4, 19, 58.1 tataś ca haryaśvaḥ //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 19, 73.1 teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ //
ViPur, 4, 19, 80.1 tataś coparicaro vasuḥ //
ViPur, 4, 19, 84.1 tasmāt sahadevaḥ sahadevāt somapas tataś ca śrutiśravāḥ //
ViPur, 4, 20, 4.1 tasmāt sārvabhaumaḥ sārvabhaumājjayatsenas tasmādārādhitas tataścāyutāyur ayutāyor akrodhanaḥ //
ViPur, 4, 20, 6.1 tataś ca ṛkṣo 'nyo 'bhavat //
ViPur, 4, 20, 7.1 ṛkṣād bhīmasenas tataś ca dilīpaḥ //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 16.1 tataś ca tam ūcur brāhmaṇāḥ //
ViPur, 4, 20, 19.1 tatas te punar apy ūcuḥ //
ViPur, 4, 20, 27.1 tatas te brāhmaṇāḥ śaṃtanum ūcuḥ //
ViPur, 4, 21, 11.1 tataḥ śucirathaḥ //
ViPur, 4, 21, 12.1 tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī //
ViPur, 4, 21, 12.1 tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī //
ViPur, 4, 21, 13.1 medhāvino ripuñjayas tato 'rvas tasmācca tigmas tasmād bṛhadrathaḥ bṛhadrathād vasudāsaḥ //
ViPur, 4, 21, 14.1 tato 'paraḥ śatānīkaḥ //
ViPur, 4, 21, 15.1 tasmāccodayana udayanād vihīnaras tataśca daṇḍapāṇis tato nimittaḥ //
ViPur, 4, 21, 15.1 tasmāccodayana udayanād vihīnaras tataśca daṇḍapāṇis tato nimittaḥ //
ViPur, 4, 22, 3.1 tasmādurukṣayastasmācca vatsavyūhastataśca prativyomastasmādapi divākaraḥ //
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
ViPur, 4, 22, 5.1 kinnarādantarikṣastasmātsuparṇastataścāmitrajit //
ViPur, 4, 22, 6.1 tataśca bṛhadbhājastasyāpi dharmī dharmiṇaḥ kṛtañjayaḥ //
ViPur, 4, 22, 8.1 raṇañjayāt sañjayastasmācchākyaś chākyācchuddhodanas tasmādrāhulastataḥ prasenajit //
ViPur, 4, 22, 9.1 tataśca kṣudrakastataśca kuṇḍakastasmādapi surathaḥ //
ViPur, 4, 22, 9.1 tataśca kṣudrakastataśca kuṇḍakastasmādapi surathaḥ //
ViPur, 4, 23, 4.1 sahadevāt somāpis tasyānuśrutaśravās tasyāpyayutāyus tataśca niramitras tattanayaḥ sunetras tasmād api bṛhatkarmā //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 23, 6.1 tasyāpi kṣemyas tataśca suvrataḥ suvratāddharmas tataḥ suśravāḥ //
ViPur, 4, 23, 6.1 tasyāpi kṣemyas tataśca suvrataḥ suvratāddharmas tataḥ suśravāḥ //
ViPur, 4, 23, 7.1 tato dṛḍhasenaḥ //
ViPur, 4, 23, 10.1 tataḥ satyajit //
ViPur, 4, 24, 4.1 tataś ca viśākhayūpaḥ //
ViPur, 4, 24, 7.1 tato nandī //
ViPur, 4, 24, 9.1 tataś ca śiśunābhaḥ //
ViPur, 4, 24, 14.1 tataś cājātaśatruḥ //
ViPur, 4, 24, 18.1 tato mahānandī //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 21.1 tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 30.1 tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā //
ViPur, 4, 24, 35.1 tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ //
ViPur, 4, 24, 35.1 tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ //
ViPur, 4, 24, 35.1 tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ //
ViPur, 4, 24, 35.1 tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ //
ViPur, 4, 24, 38.1 tataḥ kaṇvān eṣā bhūr yāsyati //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 4, 24, 45.1 tasyāpi putraḥ śāntakarṇis tasyāpi pūrṇotsaṅgas tatputraḥ śātakarṇis tasmācca lambodaras tasmācca pilakas tato meghasvātis tataḥ paṭumān //
ViPur, 4, 24, 45.1 tasyāpi putraḥ śāntakarṇis tasyāpi pūrṇotsaṅgas tatputraḥ śātakarṇis tasmācca lambodaras tasmācca pilakas tato meghasvātis tataḥ paṭumān //
ViPur, 4, 24, 46.1 tataś cāriṣṭakarmā tato hālāhalaḥ //
ViPur, 4, 24, 46.1 tataś cāriṣṭakarmā tato hālāhalaḥ //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 47.1 hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān //
ViPur, 4, 24, 48.1 tasyāpi śāntakarṇis tataḥ śivaśritas tataś ca śivaskandhas tasmād api yajñaśrīs tato dviyajñas tasmāccandraśrīḥ //
ViPur, 4, 24, 48.1 tasyāpi śāntakarṇis tataḥ śivaśritas tataś ca śivaskandhas tasmād api yajñaśrīs tato dviyajñas tasmāccandraśrīḥ //
ViPur, 4, 24, 48.1 tasyāpi śāntakarṇis tataḥ śivaśritas tataś ca śivaskandhas tasmād api yajñaśrīs tato dviyajñas tasmāccandraśrīḥ //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 57.1 tatas tatputrās trayodaśaite bāhlikāśca trayaḥ //
ViPur, 4, 24, 58.1 tataḥ puṣpamitrāḥ paṭumitrās trayodaśaikalāś ca saptāndhrāḥ //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 4, 24, 114.2 niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam //
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 1, 54.2 tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat /
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 1, 66.1 adṛśyāya tataste 'pi praṇipatya mahātmane /
ViPur, 5, 1, 68.1 kaṃso 'pi tadupaśrutya nāradātkupitastataḥ /
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 1, 81.1 tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt /
ViPur, 5, 1, 82.1 tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ /
ViPur, 5, 2, 2.1 saptame rohiṇīṃ prāpte gate garbhe tato hariḥ /
ViPur, 5, 2, 3.1 yoganidrā yaśodāyāstasmin eva tato dine /
ViPur, 5, 2, 4.1 tato grahagaṇaḥ samyakpracacāra divi dvija /
ViPur, 5, 2, 7.3 tato vāṇī jagaddhātur vedagarbhātiśobhane //
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
ViPur, 5, 3, 22.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau //
ViPur, 5, 3, 24.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
ViPur, 5, 3, 25.1 kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām /
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 6, 3.1 tato hāhākṛtaḥ sarvo gopagopījano dvija /
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 6, 11.1 karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ /
ViPur, 5, 6, 18.1 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ /
ViPur, 5, 6, 20.1 tataśca dāmodaratāṃ sa yayau dāmabandhanāt //
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 6, 29.1 tatastatrātirūkṣe 'pi gharmakāle dvijottama /
ViPur, 5, 6, 30.1 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ /
ViPur, 5, 6, 31.1 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 7, 11.2 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 5, 7, 57.1 tataḥ kuru jagatsvāminprasādamavasīdataḥ /
ViPur, 5, 7, 72.1 yadyanyathā pravarteyaṃ devadeva tato mayi /
ViPur, 5, 8, 10.1 tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
ViPur, 5, 8, 13.1 tato gāvo nirābādhāstasmiṃstālavane dvija /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
ViPur, 5, 9, 12.1 hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ /
ViPur, 5, 9, 14.1 śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ /
ViPur, 5, 9, 19.2 hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
ViPur, 5, 10, 46.1 gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam /
ViPur, 5, 10, 49.1 antardhānaṃ gate tasmin gopā labdhvā tato varān /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 13, 13.2 iti śrutvā harervākyaṃ baddhamaunāstato vanam /
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 13, 42.1 tato dadṛśurāyāntaṃ vikāsimukhapaṅkajam /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 13, 50.1 tataḥ pravavṛte rāsaścaladvalayanisvanaiḥ /
ViPur, 5, 14, 7.1 tatastamatighorākṣam avekṣyātibhayāturāḥ /
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 15, 19.1 tataḥ samastagopānāṃ godhanānyakhilānyaham /
ViPur, 5, 15, 20.2 eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ //
ViPur, 5, 15, 21.1 tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam /
ViPur, 5, 16, 13.2 svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ //
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 18, 3.2 tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram //
ViPur, 5, 18, 4.2 bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ //
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 18, 12.1 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
ViPur, 5, 18, 47.1 tato vijñātasadbhāvaḥ sa tu dānapatistadā /
ViPur, 5, 18, 54.2 tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhirīḍyase //
ViPur, 5, 19, 16.1 tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 19, 18.2 etau kasya kuto vaitau maitreyācintayattataḥ //
ViPur, 5, 19, 22.1 tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ /
ViPur, 5, 20, 1.2 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām /
ViPur, 5, 20, 8.1 bhakticchedānuliptāṅgau tatastau puruṣarṣabhau /
ViPur, 5, 20, 9.1 tatastāṃ cibuke śaurirullāpanavidhānavit /
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
ViPur, 5, 20, 15.1 tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 21.1 ityādiśya sa tau mallau tataścāhūya hastipam /
ViPur, 5, 20, 24.1 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ /
ViPur, 5, 20, 53.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ /
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
ViPur, 5, 21, 9.1 ugrasenaṃ tato bandhānmumoca madhusūdanaḥ /
ViPur, 5, 21, 19.1 tataḥ sāṃdīpaniṃ kāśyamavantīpuravāsinam /
ViPur, 5, 21, 25.1 gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ /
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 22, 8.1 tato yuddhe parājitya sasainyaṃ magadhādhipam /
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
ViPur, 5, 23, 2.1 tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ /
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 24, 3.2 jātismaro matprasādāttato mokṣamavāpsyasi //
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
ViPur, 5, 25, 6.1 tataḥ kadambātsahasā madyadhārāṃ sa lāṅgalī /
ViPur, 5, 25, 9.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
ViPur, 5, 25, 15.1 tataḥ snātasya vai kāntirājagāma mahātmanaḥ /
ViPur, 5, 26, 4.1 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
ViPur, 5, 26, 7.1 tataśca pauṇḍrakaḥ śrīmāndantavakro vidūrathaḥ /
ViPur, 5, 27, 30.1 tato harṣasamāviṣṭā rukmiṇī keśavastathā /
ViPur, 5, 28, 14.1 tato daśasahasrāṇi niṣkāṇāṃ paṇamādade /
ViPur, 5, 28, 15.1 tato jahāsa svanavatkaliṅgādhipatirdvija /
ViPur, 5, 28, 18.1 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ /
ViPur, 5, 28, 23.1 tato balaḥ samutthāya kopasaṃraktalocanaḥ /
ViPur, 5, 28, 26.1 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija /
ViPur, 5, 28, 28.1 tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ /
ViPur, 5, 29, 1.2 dvāravatyāṃ tataḥ śauriṃ śakrastribhuvaneśvaraḥ /
ViPur, 5, 29, 2.1 praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ /
ViPur, 5, 29, 15.2 tato jagāma maitreya paśyatāṃ dvārakaukasām //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 5, 29, 18.1 murostu tanayānsapta sahasrāṃstāṃstato hariḥ /
ViPur, 5, 30, 2.1 tataḥ śaṅkhamupādhmāsītsvargadvāragato hariḥ /
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 30, 5.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim /
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 30, 29.1 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān /
ViPur, 5, 30, 51.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim /
ViPur, 5, 30, 52.1 tataḥ parighanistriṃśagadāśūlavarāyudhāḥ /
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 5, 30, 63.1 tataḥ śarasahasreṇa devendramadhusūdanau /
ViPur, 5, 30, 66.1 tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama /
ViPur, 5, 30, 73.2 tataḥ kṛtavatī śakra bhavatā saha vigraham //
ViPur, 5, 31, 9.1 tataḥ śaṅkhamupādhmāya dvārakopari saṃsthitaḥ /
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
ViPur, 5, 31, 13.1 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
ViPur, 5, 31, 14.1 tataḥ kāle śubhe prāpte upayeme janārdanaḥ /
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
ViPur, 5, 32, 16.1 tataḥ prabuddhā puruṣam apaśyantī samutsukā /
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
ViPur, 5, 32, 23.1 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
ViPur, 5, 32, 24.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm //
ViPur, 5, 33, 4.2 tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham /
ViPur, 5, 33, 9.2 tatas taṃ pannagāstreṇa babandha yadunandanam //
ViPur, 5, 33, 12.1 tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 33, 21.1 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ /
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 5, 33, 35.1 tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ /
ViPur, 5, 33, 44.2 mayā dattavaro daityastatastvāṃ kṣamayāmyaham //
ViPur, 5, 33, 50.1 tato 'niruddhamāropya sapatnīkaṃ garutmati /
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 7.2 ātmano jīvitārthāya tato me praṇatiṃ vraja //
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 25.1 tato hāhākṛte loke kāśīnāmadhipo balī /
ViPur, 5, 34, 26.1 tataḥ śārṅgadhanurmuktaiśchittvā tasya śaraiḥ śiraḥ /
ViPur, 5, 34, 29.1 jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
ViPur, 5, 34, 33.1 tato jvālākarālāsyā jvalatkeśakalāpikā /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
ViPur, 5, 35, 5.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
ViPur, 5, 35, 8.1 baladevastato gatvā nagaraṃ nāgasāhvayam /
ViPur, 5, 35, 10.1 gṛhītvā vidhivatsarvaṃ tatastānāha kauravān /
ViPur, 5, 35, 11.1 tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija /
ViPur, 5, 35, 20.1 mattaḥ kopena cāghūrṇastato 'dhikṣepajanmanā /
ViPur, 5, 35, 21.1 tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ /
ViPur, 5, 35, 29.1 vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
ViPur, 5, 35, 32.1 āghūrṇitaṃ tatsahasā tato vai hastināpuram /
ViPur, 5, 35, 35.2 tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam /
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 5, 36, 5.1 tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ /
ViPur, 5, 36, 13.1 tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam /
ViPur, 5, 36, 15.1 tataḥ kopaparītātmā bhartsayāmāsa taṃ balaḥ /
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
ViPur, 5, 36, 19.1 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
ViPur, 5, 37, 7.1 tataste yauvanonmattā bhāvikāryapracoditāḥ /
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 5, 37, 51.1 tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau /
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
ViPur, 5, 38, 5.1 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi /
ViPur, 5, 38, 13.1 tato lobhaḥ samabhavatpārthenaikena dhanvinā /
ViPur, 5, 38, 14.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
ViPur, 5, 38, 18.2 tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ /
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
ViPur, 5, 38, 26.1 miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ /
ViPur, 5, 38, 27.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ /
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 5, 38, 35.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
ViPur, 5, 38, 42.2 tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti /
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 1, 43.2 yatas tato vinaṅkṣyanti kālenālpena mānavāḥ //
ViPur, 6, 2, 9.1 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam /
ViPur, 6, 2, 13.2 tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam //
ViPur, 6, 2, 19.2 tataḥ svadharmasamprāptair yaṣṭavyaṃ vidhivad dhanaiḥ //
ViPur, 6, 2, 22.1 pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ /
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 2, 32.1 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ /
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 2, 36.1 tatas tritayam apy etan mama dhanyatamaṃ matam /
ViPur, 6, 2, 38.2 tataḥ sampūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ /
ViPur, 6, 3, 4.3 tato 'ṣṭādaśame bhāge parārdham abhidhīyate //
ViPur, 6, 3, 15.1 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ /
ViPur, 6, 3, 16.1 tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ /
ViPur, 6, 3, 17.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
ViPur, 6, 3, 20.1 tatas tasyānubhāvena toyāhāropabṛṃhitāḥ /
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
ViPur, 6, 3, 24.1 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
ViPur, 6, 3, 30.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
ViPur, 6, 3, 31.1 tato gajakulaprakhyās taḍidvanto ninādinaḥ /
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
ViPur, 6, 4, 14.2 āttagandhā tato bhūmiḥ pralayatvāya kalpate //
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
ViPur, 6, 4, 18.1 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai /
ViPur, 6, 4, 21.1 pralīne ca tatas tasmin vāyubhūte 'khilātmani /
ViPur, 6, 4, 23.1 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 24.2 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
ViPur, 6, 4, 27.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
ViPur, 6, 5, 25.2 ajñānināṃ pravartante karmalopās tato dvija //
ViPur, 6, 5, 42.2 tataś ca yātanādehaṃ kleśena pratipadyate //
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
ViPur, 6, 6, 19.2 tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
ViPur, 6, 6, 31.2 tatas tam abhyupetyāha khāṇḍikyajanako ripum /
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
ViPur, 6, 7, 45.2 vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
ViPur, 6, 7, 55.2 tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
ViPur, 6, 7, 64.1 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā /
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
ViPur, 6, 7, 67.2 hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ //
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
ViPur, 6, 7, 88.1 sā yadā dhāraṇā tadvad avasthānavatī tataḥ /
ViPur, 6, 7, 89.2 kuryāt tato 'vayavini praṇidhānaparo bhavet //
ViPur, 6, 7, 94.1 tadbhāvabhāvam āpannas tato 'sau paramātmanā /
ViPur, 6, 7, 101.3 ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
ViPur, 6, 8, 47.1 pātālaṃ samanuprāptas tato vedaśirā muniḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //