Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Māndhātṛ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ // (1.2) Par.?
taccāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje // (2.1) Par.?
tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan // (3.1) Par.?
dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat // (4.1) Par.?
nabhagasyātmajo nābhāgasaṃjño 'bhavat / (5.1) Par.?
tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat // (5.2) Par.?
virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ // (6.1) Par.?
atrāyaṃ ślokaḥ / (7.1) Par.?
ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ / (7.2) Par.?
rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ // (7.3) Par.?
kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe // (8.1) Par.?
tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ / (9.1) Par.?
śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ / (9.2) Par.?
catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ // (9.3) Par.?
sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa / (10.1) Par.?
sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat / (10.2) Par.?
śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa // (10.3) Par.?
ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha / (11.1) Par.?
alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ // (11.2) Par.?
tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ // (12.1) Par.?
pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa // (13.1) Par.?
śaśādasya puraṃjayo nāma putro 'bhavat // (14.1) Par.?
idaṃ cānyat / (15.1) Par.?
purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt / (15.2) Par.?
tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ // (15.3) Par.?
prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha / (16.1) Par.?
jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām / (16.2) Par.?
puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti / (16.3) Par.?
etacca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ // (16.4) Par.?
ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ / (17.1) Par.?
tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha / (17.2) Par.?
sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ / (17.3) Par.?
ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam // (17.4) Par.?
tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna // (18.1) Par.?
yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa // (19.1) Par.?
kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa // (20.1) Par.?
śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa // (21.1) Par.?
tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ // (22.1) Par.?
dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ // (23.1) Par.?
dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat // (24.1) Par.?
tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā / (25.1) Par.?
tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ // (25.2) Par.?
teṣu ca supteṣvatitṛṭparītaḥ sa bhūpālastam āśramaṃ viveśa // (26.1) Par.?
suptāṃśca tānṛṣīn naivotthāpayāmāsa / (27.1) Par.?
tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau // (27.2) Par.?
prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam // (28.1) Par.?
atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha // (29.1) Par.?
garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe // (30.1) Par.?
prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra // (31.1) Par.?
jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ // (32.1) Par.?
athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti // (33.1) Par.?
tato māndhātā nāmato 'bhavat / (34.1) Par.?
vaktre cāsya pradeśinī devarājena nyastā tāṃ papau / (34.2) Par.?
tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata // (34.3) Par.?
tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje // (35.1) Par.?
bhavati cātra ślokaḥ / (36.1) Par.?
yāvat sūrya udeti sma yāvacca pratitiṣṭhati / (36.2) Par.?
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // (36.3) Par.?
māndhātā śaśabindorduhitaraṃ bindumatīm upayeme / (37.1) Par.?
purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa // (37.2) Par.?
pañcāśacca duhitarastasya nṛpater babhūvuḥ // (38.1) Par.?
bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa // (39.1) Par.?
tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt / (40.1) Par.?
tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire // (40.2) Par.?
sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme // (41.1) Par.?
athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat / (42.1) Par.?
aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati / (42.2) Par.?
vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat // (42.3) Par.?
āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca // (43.1) Par.?
saubhariruvāca / (44.1) Par.?
nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ / (44.2) Par.?
na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti // (44.3) Par.?
anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ / (45.1) Par.?
kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te // (45.2) Par.?
śatārdhasaṃkhyāstava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha / (46.1) Par.?
yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt // (46.2) Par.?
parāśara uvāca / (47.1) Par.?
iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau // (47.2) Par.?
saubhariruvāca / (48.1) Par.?
narendra kasmāt samupaiṣi cintām / (48.2) Par.?
aśakyam uktaṃ na mayātra kiṃcit / (48.3) Par.?
yāvaśyadeyā tanayā tayaiva / (48.4) Par.?
kṛtārthatā no yadi kiṃ na labdham // (48.5) Par.?
parāśara uvāca / (49.1) Par.?
atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā // (49.2) Par.?
rājovāca / (50.1) Par.?
bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate / (50.2) Par.?
bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat / (50.3) Par.?
aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca // (50.4) Par.?
yadyevaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ / (51.1) Par.?
yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma // (51.2) Par.?
parāśara uvāca / (52.1) Par.?
tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ // (52.2) Par.?
kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot // (53.1) Par.?
praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha // (54.1) Par.?
bhavatīnāṃ janayitā mahārājaḥ samājñāpayati / (55.1) Par.?
ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ // (55.2) Par.?
ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ / (56.1) Par.?
mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi // (56.2) Par.?
vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim / (57.1) Par.?
mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva // (57.2) Par.?
yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ / (58.1) Par.?
tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ // (58.2) Par.?
parāśara uvāca / (59.1) Par.?
tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene // (59.2) Par.?
kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat // (60.1) Par.?
tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa // (61.1) Par.?
tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān // (62.1) Par.?
tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre // (63.1) Par.?
tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ // (64.1) Par.?
ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa // (65.1) Par.?
praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt // (66.1) Par.?
apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha // (67.1) Par.?
tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ / (68.1) Par.?
mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam / (68.2) Par.?
tathāpi kena vā janmabhūmir na smaryate // (68.3) Par.?
tvatprasādād idam aśeṣam atiśobhanam // (69.1) Par.?
kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati / (70.1) Par.?
mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām // (70.2) Par.?
evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān // (71.1) Par.?
tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat // (72.1) Par.?
sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt // (73.1) Par.?
dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma // (74.1) Par.?
kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat // (75.1) Par.?
anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat // (76.1) Par.?
apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ / (77.1) Par.?
apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa / (77.2) Par.?
aho me mohasyātivistāraḥ // (77.3) Par.?
manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ / (78.1) Par.?
pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām // (78.2) Par.?
padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ / (79.1) Par.?
dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā // (79.2) Par.?
drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ / (80.1) Par.?
pūrṇe 'pi tatrāpyaparasya janma nivāryate kena manorathasya // (80.2) Par.?
ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya / (81.1) Par.?
manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // (81.2) Par.?
sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ / (82.1) Par.?
parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā // (82.2) Par.?
duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam / (83.1) Par.?
parigraheṇa kṣitipātmajānāṃ sutairanekairbahulīkṛtaṃ tat // (83.2) Par.?
sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa / (84.1) Par.?
vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam // (84.2) Par.?
cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ / (85.1) Par.?
matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena // (85.2) Par.?
niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ / (86.1) Par.?
ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ // (86.2) Par.?
ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ / (87.1) Par.?
yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī // (87.2) Par.?
sarvasya dhātāram acintyarūpamaṇoraṇīyāṃsamatipramāṇam / (88.1) Par.?
sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum // (88.2) Par.?
tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante / (89.1) Par.?
mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ // (89.2) Par.?
samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt / (90.1) Par.?
yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum // (90.2) Par.?
parāśara uvāca / (91.1) Par.?
ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa // (91.2) Par.?
tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat // (92.1) Par.?
bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam // (93.1) Par.?
ityetan māndhātur duhitṛsaṃbandhād ākhyātam // (94.1) Par.?
yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati // (95.1) Par.?
Duration=0.3076331615448 secs.