Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prahutaḥ // (1.1) Par.?
jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena // (2.1) Par.?
athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam // (3.1) Par.?
athainaṃ svopasthaṃ ādadhāti / (4.1) Par.?
aṅgādaṅgātsambhavasi hṛdayādadhijāyase / (4.2) Par.?
ātmā vai putra nāmāsi saṃjīva śaradaḥ śatam iti // (4.3) Par.?
athainaṃ mūrdhnyabhijighrati / (5.1) Par.?
aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava / (5.2) Par.?
paśūnāṃ tvā hiṅkāreṇābhijighrāmyasau / (5.3) Par.?
iti nakṣatranāmadheyena // (5.4) Par.?
athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ // (6.1) Par.?
athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam // (7.1) Par.?
atiśiṣṭaṃ gopade ninayati vyāhṛtībhiḥ // (8.1) Par.?
athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ // (9.1) Par.?
stanamabhimantrayate / (10.1) Par.?
yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi / (10.2) Par.?
yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti // (10.3) Par.?
dhayantamanumantrayate / (11.1) Par.?
dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu / (11.2) Par.?
ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti // (11.3) Par.?
athāsyodakumbhamucchirasi nidadhāti / (12.1) Par.?
āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvam iti // (12.2) Par.?
atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti // (13.1) Par.?
athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya // (14.1) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (15.1) Par.?
athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti // (16.1) Par.?
athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam // (17.1) Par.?
athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti // (18.1) Par.?
athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca / (19.1) Par.?
kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ / (19.2) Par.?
tābhyo vai mātṛbhyo namo namaḥ iti // (19.3) Par.?
sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti // (20.1) Par.?
nānutthitāyāṃ sūtikāyāṃ bhojyānnatā // (21.1) Par.?
daśamyāmutthānam // (22.1) Par.?
daśamyāṃ dvādaśyāṃ vā nāmakaraṇam // (23.1) Par.?
prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti // (24.1) Par.?
dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaram aṣṭākṣaraṃ vā // (25.1) Par.?
ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam // (26.1) Par.?
api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate // (27.1) Par.?
ṛṣyaṇūkaṃ devatāṇūkaṃ vā // (28.1) Par.?
yathaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ // (29.1) Par.?
ayugakṣaraṃ kumāryāḥ // (30.1) Par.?
amuṣmai svastīti // (31.1) Par.?
Duration=0.39209604263306 secs.