Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha / (1.2) Par.?
abhiyāne ca yuddhe ca rājā hanti mahājanam // (1.3) Par.?
atha sma karmaṇā yena lokāñ jayati pārthivaḥ / (2.1) Par.?
vidvañ jijñāsamānāya prabrūhi bharatarṣabha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca / (3.2) Par.?
yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ // (3.3) Par.?
uparundhanti rājāno bhūtāni vijayārthinaḥ / (4.1) Par.?
ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ // (4.2) Par.?
apavidhyanti pāpāni dānayajñatapobalaiḥ / (5.1) Par.?
anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate // (5.2) Par.?
yathaiva kṣetranirdātā nirdan vai kṣetram ekadā / (6.1) Par.?
hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati // (6.2) Par.?
evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā / (7.1) Par.?
tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ // (7.2) Par.?
yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati / (8.1) Par.?
dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ // (8.2) Par.?
sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ / (9.1) Par.?
anubhūyeha bhadrāṇi prāpnotīndrasalokatām // (9.2) Par.?
brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate / (10.1) Par.?
ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ // (10.2) Par.?
abhīto vikirañ śatrūn pratigṛhṇañ śarāṃstathā / (11.1) Par.?
na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃcana // (11.2) Par.?
tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge / (12.1) Par.?
tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān // (12.2) Par.?
na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate / (13.1) Par.?
sa ha tenaiva raktena sarvapāpaiḥ pramucyate // (13.2) Par.?
yāni duḥkhāni sahate vraṇānām abhitāpane / (14.1) Par.?
na tato 'sti tapo bhūya iti dharmavido viduḥ // (14.2) Par.?
pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ / (15.1) Par.?
śūrāccharaṇam icchantaḥ parjanyād iva jīvanam // (15.2) Par.?
yadi śūrastathā kṣeme pratirakṣet tathā bhaye / (16.1) Par.?
pratirūpaṃ janāḥ kuryur na ca tad vartate tathā // (16.2) Par.?
yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam / (17.1) Par.?
yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā // (17.2) Par.?
puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram / (18.1) Par.?
saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca // (18.2) Par.?
patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate / (19.1) Par.?
āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan // (19.2) Par.?
mā sma tāṃstādṛśāṃstāta janiṣṭhāḥ puruṣādhamān / (20.1) Par.?
ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ // (20.2) Par.?
asvasti tebhyaḥ kurvanti devā indrapurogamāḥ / (21.1) Par.?
tyāgena yaḥ sahāyānāṃ svān prāṇāṃstrātum icchati // (21.2) Par.?
taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā / (22.1) Par.?
paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ // (22.2) Par.?
adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet / (23.1) Par.?
visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan // (23.2) Par.?
avikṣatena dehena pralayaṃ yo 'dhigacchati / (24.1) Par.?
kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ // (24.2) Par.?
na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate / (25.1) Par.?
śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat // (25.2) Par.?
idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan / (26.1) Par.?
pratidhvastamukhaḥ pūtir amātyān bahu śocayan // (26.2) Par.?
arogāṇāṃ spṛhayate muhur mṛtyum apīcchati / (27.1) Par.?
vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati // (27.2) Par.?
raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ / (28.1) Par.?
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati // (28.2) Par.?
śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam / (29.1) Par.?
kṛtyamānāni gātrāṇi parair naivāvabudhyate // (29.2) Par.?
sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam / (30.1) Par.?
svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām // (30.2) Par.?
sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ / (31.1) Par.?
prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan // (31.2) Par.?
Duration=0.097954034805298 secs.