Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sagara uvāca / (1.1) Par.?
kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā / (1.2) Par.?
puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama // (1.3) Par.?
nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ / (2.1) Par.?
samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ // (2.2) Par.?
aurva uvāca / (3.1) Par.?
yadetaduktaṃ bhavatā nityanaimittikāśritam / (3.2) Par.?
tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa // (3.3) Par.?
jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ / (4.1) Par.?
putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam // (4.2) Par.?
yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara / (5.1) Par.?
yathāvṛtti tathā kuryāddaivaṃ pitryaṃ dvijanmanām // (5.2) Par.?
dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ / (6.1) Par.?
nāndīmukhebhyastīrthena dadyāddaivena pārthiva // (6.2) Par.?
prājāpatyena vā sarvamupacāraṃ pradakṣiṇam / (7.1) Par.?
kurvīta tattathāśeṣavṛddhikāleṣu bhūpate // (7.2) Par.?
tataśca nāma kurvīta pitaiva daśame 'hani / (8.1) Par.?
devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam // (8.2) Par.?
śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam / (9.1) Par.?
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ // (9.2) Par.?
nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā / (10.1) Par.?
nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryātsamākṣaram // (10.2) Par.?
nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam / (11.1) Par.?
sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram // (11.2) Par.?
tato 'nantarasaṃskārasaṃskṛto guruveśmani / (12.1) Par.?
yathoktaṃ vidhimāśritya kuryādvidyāparigraham // (12.2) Par.?
gṛhītavidyo gurave dattvā ca gurudakṣiṇām / (13.1) Par.?
gārhasthyamicchanbhūpāla kuryāddāraparigraham // (13.2) Par.?
brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam / (14.1) Par.?
guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā // (14.2) Par.?
vaikhānaso vāpi bhavetparivrāḍathavecchayā / (15.1) Par.?
pūrvasaṃkalpitaṃ yādṛk tādṛk kuryānmahīpate // (15.2) Par.?
varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam / (16.1) Par.?
nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām // (16.2) Par.?
nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet / (17.1) Par.?
nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm // (17.2) Par.?
na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ / (18.1) Par.?
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim // (18.2) Par.?
na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca / (19.1) Par.?
nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam // (19.2) Par.?
yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau / (20.1) Par.?
kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet // (20.2) Par.?
nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām / (21.1) Par.?
āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ // (21.2) Par.?
na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam / (22.1) Par.?
na cāticchidradaśanāṃ na karālamukhīṃ naraḥ // (22.2) Par.?
pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm / (23.1) Par.?
gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa // (23.2) Par.?
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ / (24.1) Par.?
gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ // (24.2) Par.?
eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ / (25.1) Par.?
kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet // (25.2) Par.?
sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā / (26.1) Par.?
samudvahed dadātyetatsamyagūḍhaṃ mahāphalam // (26.2) Par.?
Duration=0.11553406715393 secs.