Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, Zoology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣām āhāramātrāyāḥ parimāṇamathocyate / (1.1) Par.?
kālacaryā tathā rogaparīkṣānigrahāvapi // (1.2) Par.?
pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya yā / (2.1) Par.?
kuhīcarakavājānāṃ vaharīṇāṃ ca sā bhavet // (2.2) Par.?
śaśādā nālpamātrārhā laṅghane'pi tathākṣamāḥ / (3.1) Par.?
jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā // (3.2) Par.?
te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet / (4.1) Par.?
pakṣakākalikāyāstu pañcahīnā tato bhavet // (4.2) Par.?
tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet / (5.1) Par.?
śuddhānāṃ vesarāṇāṃ tu cūlāṅkānāṃ puroditāḥ // (5.2) Par.?
tāvanmātrā sicānānāṃ yathāsātmyena kalpitā // (6.1) Par.?
tathā turumutīnāṃ tu navaṭaṅkaiḥ prakalpitā / (7.1) Par.?
ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām // (7.2) Par.?
prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet / (8.1) Par.?
yathā vetanabhaktasya yathāyogyeva kalpanā // (8.2) Par.?
śasyate kālapāto'pi tantrakṣobhāya kalpate / (9.1) Par.?
tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate // (9.2) Par.?
vaiṣamyamapi mātrāyā vaiguṇyam upapādayet / (10.1) Par.?
mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā // (10.2) Par.?
pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet / (11.1) Par.?
grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ // (11.2) Par.?
na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ / (12.1) Par.?
jhañjhānilā dhūlijālairāvilā vānti sarvataḥ // (12.2) Par.?
payāṃsi kvathitānīva srotasvinyaḥ sravanti ca / (13.1) Par.?
prataptareṇuduṣparśā rasā teneha jantavaḥ / (13.2) Par.?
nirvairā vigatotsāhā lakṣyante jvaritā iva // (13.3) Par.?
patatriṇastāratārai ruvanti karuṇasvaraiḥ / (14.1) Par.?
viśeṣeṇa sravadvāridhautāmalaśilācitāḥ // (14.2) Par.?
bhinnendranīlasaṃkāśasūkṣmaśaṣpasamācitāḥ / (15.1) Par.?
sravatsaralaniryāsasurabhīkṛtamārutāḥ // (15.2) Par.?
upatyakā himagireryeṣāṃ paricayaṃ gatā / (16.1) Par.?
teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ // (16.2) Par.?
atastāpopaśamanān upacārān prayojayet / (17.1) Par.?
teṣāṃ prāsādaśikhare sudhādhavalitodare // (17.2) Par.?
yantranirmuktaparyantapānīyāsāraśītale / (18.1) Par.?
janairvyajanahastaiśca dūrato janitānile // (18.2) Par.?
vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike / (19.1) Par.?
athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ // (19.2) Par.?
saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ / (20.1) Par.?
caṇḍāṃśukarasaṃcārarahitāyām anāratam // (20.2) Par.?
athośīraparinyastapānīyasurabhīkṛte / (21.1) Par.?
parito vāpitodbhūtayavāṅkuravirājite // (21.2) Par.?
nirdaṃśamaśake ramye bhūgṛhe bandha iṣyate / (22.1) Par.?
sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam // (22.2) Par.?
samārutapracāraṃ tu sāvakāśaṃ prakalpayet / (23.1) Par.?
naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak // (23.2) Par.?
na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet / (24.1) Par.?
vājādikalaviṅkāder māṃsaṃ nāticirasthitam // (24.2) Par.?
laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā / (25.1) Par.?
puṣṭyai pravardhayed eṣāṃ mātrāmatha śanaiḥśanaiḥ // (25.2) Par.?
snānārthaṃ vāripūrṇāśca sthāpayet kuṇḍikāḥ puraḥ / (26.1) Par.?
bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham // (26.2) Par.?
mahiṣyā navanītena methikācūrṇamiṣyate / (27.1) Par.?
bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam // (27.2) Par.?
sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam / (28.1) Par.?
pradeyamathavā vahnicūrṇaṃ tadupaśāntaye // (28.2) Par.?
kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet / (29.1) Par.?
yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā / (29.2) Par.?
kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam // (29.3) Par.?
pradeyaṃ navanītena dhenvā vā māṃsamiṣyate / (30.1) Par.?
kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ // (30.2) Par.?
evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet / (31.1) Par.?
mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ // (31.2) Par.?
athāmbudakṛtadhvāne vidyududdyotadīpite / (32.1) Par.?
mālatījanitāmodapramode sarvadehinām // (32.2) Par.?
dardurārāvavirute śikhaṇḍikṛtatāṇḍave / (33.1) Par.?
kadambāmodapiśune śvasane vāti sarvataḥ // (33.2) Par.?
sarvatrāsārasaṃcārakaluṣe saridambuni / (34.1) Par.?
jhillījhaṅkāravācāle kāle prāvṛṣi cāgate // (34.2) Par.?
tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān / (35.1) Par.?
tyaktvā navān prapadyeran sarpāstvacamiva drutam // (35.2) Par.?
yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam / (36.1) Par.?
śaraṭāmiṣam apyeke pakṣamokṣāya jānate // (36.2) Par.?
gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ / (37.1) Par.?
nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate // (37.2) Par.?
kṛmayo yadi patrāṇi cyāvayanti tadauṣadham / (38.1) Par.?
viḍaṅgavahnikastūrīsamabhāgaiḥ pradāpayet // (38.2) Par.?
dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām / (39.1) Par.?
laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam // (39.2) Par.?
tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ / (40.1) Par.?
ataḥ sukhavighātārthaṃ nṝṇāṃ prāgdṛṣṭadoṣataḥ // (40.2) Par.?
teṣāmapi bhavantīha rogāstasmācca śāntaye / (41.1) Par.?
teṣāṃ coddeśato vakṣye 'nigrahāyauṣadhakramam // (41.2) Par.?
caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate / (42.1) Par.?
abhighātasamutthaikā śleṣmajānyā ca pittajā // (42.2) Par.?
kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā / (43.1) Par.?
eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane // (43.2) Par.?
iṣyate sthānam alpālpam āmiṣaṃ sāmbu dāpayet / (44.1) Par.?
ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe // (44.2) Par.?
haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā / (45.1) Par.?
śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet // (45.2) Par.?
śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet / (46.1) Par.?
kastūrikāpi deyā tu tadupadravaśāntaye // (46.2) Par.?
pittaje ghanasāreṇa lavaṅgośīracandanaiḥ / (47.1) Par.?
samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ // (47.2) Par.?
paścānmāsaṃ varttikāder deyam alpaṃ savāri ca / (48.1) Par.?
kṣaiṇyajā durdharā proktā tathāpi samudīryate // (48.2) Par.?
kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ / (49.1) Par.?
śasyate kalaviṅkāder narāsṛksiktam āmiṣam // (49.2) Par.?
athavā pūjanāyās tatkālīnaṃ saṃprayojayet / (50.1) Par.?
kiṭer api prayoktavyam alpam alpaṃ yathābalam // (50.2) Par.?
dhenvāśca navanītena patriṇāṃ miśramāmiṣam / (51.1) Par.?
dadyāttaptāmbu yuktyā ca tatastadanupāyayet // (51.2) Par.?
karpūrasaṃyutaṃ vāri kāle kāle pradāpayet / (52.1) Par.?
athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate // (52.2) Par.?
sthūlānāṃ śyāmanetrāṇāṃ rattikātritayaṃ bhavet / (53.1) Par.?
mātrāṃ teṣāṃ tu sūkṣmāṇāṃ tadarddhamupakalpayet // (53.2) Par.?
sthūlānāṃ pāṭalākṣāṇāṃ mātrā dve kṛṣṇale smṛtā / (54.1) Par.?
sūkṣmāṇāṃ kṛṣṇalaikā tu mātrā bhavati cauṣadhe // (54.2) Par.?
stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet / (55.1) Par.?
añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ // (55.2) Par.?
trisaptakadinānyeva yujyante sarvaśākhināṃ / (56.1) Par.?
māgadhīrajanīvolaṃ mimāyīsvarjipāṭalā // (56.2) Par.?
eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam / (57.1) Par.?
māṃsena śākhināṃ deyamekaviṃśativāsaram // (57.2) Par.?
śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam / (58.1) Par.?
māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam // (58.2) Par.?
patanti tāpāt dhūmācca ghātāt puṣpāṇi netrayoḥ / (59.1) Par.?
cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau // (59.2) Par.?
mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ / (60.1) Par.?
athavā rajanīnimbapatrāṇi maricāni ca // (60.2) Par.?
abhayāpippalīmustāviḍaṅgaiḥ samamelitaiḥ / (61.1) Par.?
ajāmūtreṇa vaṭikāṃ chāyāśuṣkāṃ vidhāya ca // (61.2) Par.?
pāṭale madhunā yojyā puṣpake stanyayogataḥ / (62.1) Par.?
nāśayatyeva vaṭikā yathā rudreṇa nirmitā // (62.2) Par.?
pānabhojanavaiṣamyāt pittodrekācca netrayoḥ / (63.1) Par.?
śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ // (63.2) Par.?
śleṣmādhikyādapi tathā duścikitsyaḥ prajāyate / (64.1) Par.?
kṣīriṇyāś challikācūrṇaṃ tilatailena melitam // (64.2) Par.?
pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate / (65.1) Par.?
śleṣmaje tu śire vedhye taptalauhaśalākayā // (65.2) Par.?
mukhapāke nṛmūtreṇa miśraṃ māṃsaṃ praśasyate / (66.1) Par.?
tataḥ prakṣālanam api kāryam āsyaviśuddhaye // (66.2) Par.?
bandhakāṭhinyayogācca bhayād utpatanānmuhuḥ / (67.1) Par.?
jāyate savraṇaḥ śophaḥ padayor gardabhīti sā // (67.2) Par.?
kālātipātāt padayoḥ saiva cāndīti kathyate / (68.1) Par.?
pippalaudumbare kṣīre melayitvā vilepayet // (68.2) Par.?
caraṇau gardabhīśāntyai saptavāsaram anvaham / (69.1) Par.?
śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ // (69.2) Par.?
jalūkāṃ pātayitvā tu niśāsaindhavasaṃyutām / (70.1) Par.?
navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet // (70.2) Par.?
dinatrayaṃ tadunmucya punarevaṃ pralepayet / (71.1) Par.?
dvādaśāhe pralepena mucyate cāndyapi sphuṭam // (71.2) Par.?
āghātāddhīyamāno yo lakṣyate balavarṇataḥ / (72.1) Par.?
tasyauṣadhamidaṃ deyaṃ vakṣyamāṇamatandriṇā // (72.2) Par.?
dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ / (73.1) Par.?
ghṛte sarvasamāsena melayitvāmiṣeṇa ca // (73.2) Par.?
dātavyaṃ hi yathā mātrā trisaptakadināvadhi / (74.1) Par.?
klinnātparyuṣitāccaiva durjarādāmiṣāśanāt // (74.2) Par.?
nānāvidhā hi kṛmayo dṛśyante teṣu yojayet / (75.1) Par.?
dvibhāgena viḍaṅgāni kastūrīṃ caikabhāgataḥ // (75.2) Par.?
melayitvā pāyayeta yuktyā tadrogaśāntaye / (76.1) Par.?
bhayādasnāyināṃ gātre likṣā yūkāḥ patanti ca // (76.2) Par.?
teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam / (77.1) Par.?
bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā // (77.2) Par.?
tallepādeva naśyanti yūkā likhyā na saṃśayaḥ // (78.1) Par.?
ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat / (79.1) Par.?
rogavimuktatayā paripuṣṭān vīkṣya tato vinayenmṛgayāyai // (79.2) Par.?
iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ // (80.1) Par.?
Duration=0.24361610412598 secs.