Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathaiva krośatas tasya bharatasya mahātmanaḥ / (1.1) Par.?
kausalyā śabdam ājñāya sumitrām idam abravīt // (1.2) Par.?
āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ / (2.1) Par.?
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // (2.2) Par.?
evam uktvā sumitrāṃ sā vivarṇā malināmbarā / (3.1) Par.?
pratasthe bharato yatra vepamānā vicetanā // (3.2) Par.?
sa tu rāmānujaś cāpi śatrughnasahitas tadā / (4.1) Par.?
pratasthe bharato yatra kausalyāyā niveśanam // (4.2) Par.?
tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau / (5.1) Par.?
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // (5.2) Par.?
bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā / (6.1) Par.?
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam / (6.2) Par.?
samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // (6.3) Par.?
prasthāpya cīravasanaṃ putraṃ me vanavāsinam / (7.1) Par.?
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // (7.2) Par.?
kṣipraṃ mām api kaikeyī prasthāpayitum arhati / (8.1) Par.?
hiraṇyanābho yatrāste suto me sumahāyaśāḥ // (8.2) Par.?
athavā svayam evāhaṃ sumitrānucarā sukham / (9.1) Par.?
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // (9.2) Par.?
kāmaṃ vā svayam evādya tatra māṃ netum arhasi / (10.1) Par.?
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // (10.2) Par.?
idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam / (11.1) Par.?
hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // (11.2) Par.?
evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā / (12.1) Par.?
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // (12.2) Par.?
ārye kasmād ajānantaṃ garhase mām akilbiṣam / (13.1) Par.?
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // (13.2) Par.?
kṛtā śāstrānugā buddhir mā bhūt tasya kadācana / (14.1) Par.?
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // (14.2) Par.?
praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu / (15.1) Par.?
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // (15.2) Par.?
kārayitvā mahat karma bhartā bhṛtyam anarthakam / (16.1) Par.?
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // (16.2) Par.?
paripālayamānasya rājño bhūtāni putravat / (17.1) Par.?
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // (17.2) Par.?
baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ / (18.1) Par.?
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // (18.2) Par.?
saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām / (19.1) Par.?
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // (19.2) Par.?
hastyaśvarathasambādhe yuddhe śastrasamākule / (20.1) Par.?
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // (20.2) Par.?
upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā / (21.1) Par.?
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // (21.2) Par.?
pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / (22.1) Par.?
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // (22.2) Par.?
putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ / (23.1) Par.?
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // (23.2) Par.?
rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate / (24.1) Par.?
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // (24.2) Par.?
ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / (25.1) Par.?
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // (25.2) Par.?
yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage / (26.1) Par.?
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // (26.2) Par.?
devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca / (27.1) Par.?
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // (27.2) Par.?
satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā / (28.1) Par.?
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // (28.2) Par.?
vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ / (29.1) Par.?
evam āśvāsayann eva duḥkhārto nipapāta ha // (29.2) Par.?
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam / (30.1) Par.?
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // (30.2) Par.?
mama duḥkham idaṃ putra bhūyaḥ samupajāyate / (31.1) Par.?
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // (31.2) Par.?
diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ / (32.1) Par.?
vatsa satyapratijño me satāṃ lokān avāpsyasi // (32.2) Par.?
evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ / (33.1) Par.?
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // (33.2) Par.?
lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau / (34.1) Par.?
muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ // (34.2) Par.?
Duration=0.17071199417114 secs.