Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam / (1.1) Par.?
abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ // (1.2) Par.?
vaset saha sapatnena kruddhenāśīviṣeṇa vā / (2.1) Par.?
na tu mitrapravādena saṃvasecchatrusevinā // (2.2) Par.?
jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa / (3.1) Par.?
hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā // (3.2) Par.?
pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa / (4.1) Par.?
jñātayo hyavamanyante śūraṃ paribhavanti ca // (4.2) Par.?
nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ / (5.1) Par.?
pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ // (5.2) Par.?
śrūyante hastibhir gītāḥ ślokāḥ padmavane kvacit / (6.1) Par.?
pāśahastānnarān dṛṣṭvā śṛṇu tān gadato mama // (6.2) Par.?
nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ / (7.1) Par.?
ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ // (7.2) Par.?
upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ / (8.1) Par.?
kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ // (8.2) Par.?
vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ / (9.1) Par.?
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam // (9.2) Par.?
tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ / (10.1) Par.?
aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ // (10.2) Par.?
anyastvevaṃvidhaṃ brūyād vākyam etanniśācara / (11.1) Par.?
asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam // (11.2) Par.?
ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ / (12.1) Par.?
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ // (12.2) Par.?
abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ / (13.1) Par.?
antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam // (13.2) Par.?
sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi / (14.1) Par.?
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava // (14.2) Par.?
sunītaṃ hitakāmena vākyam uktaṃ daśānana / (15.1) Par.?
na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ // (15.2) Par.?
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / (16.1) Par.?
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // (16.2) Par.?
baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā / (17.1) Par.?
na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā // (17.2) Par.?
dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ / (18.1) Par.?
na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ // (18.2) Par.?
śūrāśca balavantaśca kṛtāstrāśca raṇājire / (19.1) Par.?
kālābhipannāḥ sīdanti yathā vālukasetavaḥ // (19.2) Par.?
ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām / (20.1) Par.?
svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā // (20.2) Par.?
nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara / (21.1) Par.?
parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam // (21.2) Par.?
Duration=0.065728902816772 secs.