Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato rāmo mahātejā dhanur ādāya vīryavān / (1.1) Par.?
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha // (1.2) Par.?
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam / (2.1) Par.?
kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum // (2.2) Par.?
satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam / (3.1) Par.?
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ // (3.2) Par.?
vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasam / (4.1) Par.?
savismayam idaṃ rāmo vibhīṣaṇam uvāca ha // (4.2) Par.?
ko 'sau parvatasaṃkāśaḥ kirīṭī harilocanaḥ / (5.1) Par.?
laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ // (5.2) Par.?
pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate / (6.1) Par.?
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ // (6.2) Par.?
ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ / (7.1) Par.?
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadācana // (7.2) Par.?
sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā / (8.1) Par.?
vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt // (8.2) Par.?
yena vaivasvato yuddhe vāsavaśca parājitaḥ / (9.1) Par.?
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān // (9.2) Par.?
etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca / (10.1) Par.?
gandharvavidyādharakiṃnarāśca sahasraśo rāghava saṃprabhagnāḥ // (10.2) Par.?
śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam / (11.1) Par.?
hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ // (11.2) Par.?
prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ / (12.1) Par.?
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam // (12.2) Par.?
etena jātamātreṇa kṣudhārtena mahātmanā / (13.1) Par.?
bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi // (13.2) Par.?
teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ / (14.1) Par.?
yānti sma śaraṇaṃ śakraṃ tam apyarthaṃ nyavedayan // (14.2) Par.?
sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī / (15.1) Par.?
sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda // (15.2) Par.?
tasya nānadyamānasya kumbhakarṇasya dhīmataḥ / (16.1) Par.?
śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase // (16.2) Par.?
tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ / (17.1) Par.?
vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam // (17.2) Par.?
kumbhakarṇaprahārārto vicacāla sa vāsavaḥ / (18.1) Par.?
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ // (18.2) Par.?
prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ / (19.1) Par.?
kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ / (19.2) Par.?
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam // (19.3) Par.?
evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ / (20.1) Par.?
acireṇaiva kālena śūnyo loko bhaviṣyati // (20.2) Par.?
vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ / (21.1) Par.?
rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha // (21.2) Par.?
kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ / (22.1) Par.?
dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt // (22.2) Par.?
dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ / (23.1) Par.?
tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi / (23.2) Par.?
brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ // (23.3) Par.?
tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt / (24.1) Par.?
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate // (24.2) Par.?
na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate / (25.1) Par.?
na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ / (25.2) Par.?
kālastu kriyatām asya śayane jāgare tathā // (25.3) Par.?
rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt / (26.1) Par.?
śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati // (26.2) Par.?
ekenāhnā tvasau vīraścaran bhūmiṃ bubhukṣitaḥ / (27.1) Par.?
vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ // (27.2) Par.?
so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat / (28.1) Par.?
tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ // (28.2) Par.?
sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ / (29.1) Par.?
vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati // (29.2) Par.?
kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ / (30.1) Par.?
katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ // (30.2) Par.?
ucyantāṃ vānarāḥ sarve yantram etat samucchritam / (31.1) Par.?
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ // (31.2) Par.?
vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam / (32.1) Par.?
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā // (32.2) Par.?
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake / (33.1) Par.?
dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān // (33.2) Par.?
śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan / (34.1) Par.?
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ // (34.2) Par.?
rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ / (35.1) Par.?
śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ // (35.2) Par.?
tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ / (36.1) Par.?
śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ // (36.2) Par.?
tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam / (37.1) Par.?
gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram // (37.2) Par.?
Duration=0.32739496231079 secs.